Manyu Suktam, मन्यु सूक्तं

मन्यु सूक्तं
Manyu Suktam

मन्यु सूक्तं/Manyu Suktam

यस्ते मन्योऽविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥ 1 ॥

मन्युरिंद्रो मन्युरेवास देवो मन्युर् होता वरुणो जातवेदाः ।
मन्युं-विंश ईलते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥ 2 ॥

अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ 3 ॥

त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।
विश्वचर्-षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥ 4 ॥

अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर्जिहीलाहं स्वातनूर्बलदेयाय मेहि ॥ 5 ॥

अयं ते अस्म्युप मेह्यर्वाङ् प्रतीचीनः सहुरे विश्वधायः ।
मन्यो वज्रिन्नभि मामा ववृत्स्वहनााव दस्यून् ऋत बोध्यापेः ॥ 6 ॥

अभि प्रेहि दक्षिणतो भव मेऽधा वृत्राणि जंघनाव भूरि ।
जुहोमि ते धरुणं मध्वो अग्रमु भा उपांशु प्रथमा पिबाव ॥ 7 ॥

त्वया मन्यो सरथमारुजंतो हर्षमाणासो धृषिता मरुत्वः ।
तिग्मेषव आयुधा संशिशाना अभि प्रयंतु नरो अग्निरूपाः ॥ 8 ॥

अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो विमृधो नुदस्व ॥ 9 ॥

सहस्व मन्यो अभिमातिमस्मे रुजन मृणन् प्रमृणन् प्रेहि शत्रून् ।
उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥ 10 ॥

एको बहूनामसि मन्यवीलितो विशंविंशं-युंधये सं शिशाधि ।
अकृत्ततरुक् त्वया युजा वयं द्युमंतं घोषं-विंजयाय कृण्महे ॥ 11 ॥

विजेषकृदिंद्र इवानवब्रवो(ओ)ऽस्माकं मन्यो अधिपा भवेह ।
प्रियं ते नाम सहुरे गृणीमसि विद्मातमुत्सं-यंत आबभूथ ॥ 12 ॥

आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सहमेद्येधि महाधनस्य पुरुहूत संसृजि ॥ 13 ॥

संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां-वरणश्च मन्युः ।
भियं दधाना हृदयेषु शत्रवः पराजितासो अप निलयंताम् ॥ 14 ॥

धन्वनागाधन्व नाजिंजयेम धन्वना तीव्राः समदो जयेम ।
धनुः शत्रोरपकामं कृणोति धन्व ना सर्वाः प्रदिशो जयेम ॥
भद्रं नो अपि वातय मनः ॥

ॐ शांता पृथिवी शिवमंतरिक्षं द्यौर्नो देव्यऽभयन्नो अस्तु ।
शिवा दिशः प्रदिश उद्दिशो नऽआपो विश्वतः परिपांतु सर्वतः शांति शांति शांति ॥

॥ इति मन्यु सूक्तं सम्पूर्ण ॥