Maa Saraswati Ashtakam, सरस्वती अष्टकम

Maa Saraswati Ashtakam
श्री सरस्वती अष्टकम

श्री सरस्वती अष्टकम हिंदी पाठ
Maa Saraswati Ashtakam in Hindi

शतानीक उवाच –

महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १ ॥

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २ ॥

शौनक उवाच –

इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३ ॥

युधिष्ठिर उवाच –

पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
बृहस्पतिस्तुता देवी वागीशाय महात्मने ।
आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४ ॥

सरस्वत्युवाच –

वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।

बृहस्पतिरुवाच –

यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५ ॥

देव्युवाच –

हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६ ॥

बृहस्पतिरुवाच –

लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७ ॥

सरस्वत्युवाच –

त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८ ॥

॥ इति श्री सरस्वती अष्टकम सम्पूर्णम् ॥

श्री सरस्वती अष्टकम विशेषताऐ: 

सरस्वती अष्टकम के साथ-साथ यदि सरस्वती चालीसा का भी पाठ किया जाए तो, सरस्वती अष्टकम का बहुत लाभ मिलता है यह अष्टकम शीघ्र ही फल देने लग जाती है, अगर साधक सरस्वती माता की मूर्ति सामने रखकर सरवती आरती करता है और साथ ही सरस्वती माला से जाप करता है तो मनोवांछित कामना पूर्ण होती है| यदि सरस्वती अष्टकम  के साथ सरस्वती सहस्रनाम का पाठ किया जाए तो स्वयं ही कार्य पूर्ण होने लगते है|