Kaal Bhairav Stuti, काल भैरव स्तुति

काल भैरव स्तुति
Kaal Bhairav Stuti

काल भैरव स्तुति हिंदी पाठ
Kaal Bhairav Stuti in Hindi

 यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं,
सं सं संहारमूर्तिं शिरमुकुटजटाशेखरं चन्द्रबिम्बम् ।।
दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं,
पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ।। १ ।।

रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं,
घं घं घं घोषघोषं घ घ घ घ घटितं घर्घरं घोरनादम् ।।
कं कं कं कालपाशं धृकधृकधृकितं ज्वालितं कामदेहं,
तं तं तं दिव्यदेहं प्रणमत सततं भैरवं क्षेत्रपालम् ।। २ ।।

लं लं लं लं वदन्तं ल ल ल ल ललितं दीर्घजिह्वाकरालं,
धुं धुं धुं धूम्रवर्णं स्फुटविकटमुखं भास्करं भीमरूपम् ।।
रुं रुं रुं रुण्डमालं रवितमनियतं ताम्रनेत्रं करालं,
नं नं नं नग्नभूषं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ३ ।।

वं वं वं वायुवेगं नतजनसदयं ब्रह्मपारं परं तं,
खं खं खं खड्गहस्तं त्रिभुवननिलयं भास्करं भीमरूपम् ।।
चं चं चं चं चलित्वा चलचलचलितं चालितं भूमिचक्रं,
मं मं मं मायिरूपं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ४ ।।

शं शं शं शङ्खहस्तं शशिकरधवलं मोक्षसंपूर्णतेजं,
मं मं मं मं महान्तं कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् ।।
यं यं यं भूतनाथं किलिकिलिकिलितं बालकेलिप्रधानं,
अं अं अं अन्तरिक्षं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ५ ।।

खं खं खं खड्गभेदं विषममृतमयं कालकालं करालं,
क्षं क्षं क्षं क्षिप्रवेगं दहदहदहनं तप्तसन्दीप्यमानम् ।।
हौं हौं हौंकारनादं प्रकटितगहनं गर्जितैर्भूमिकम्पं,
बं बं बं बाललीलं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ६ ।।

सं सं सं सिद्धियोगं सकलगुणमखं देवदेवं प्रसन्नं,
पं पं पं पद्मनाभं हरिहरमयनं चन्द्रसूर्याग्निनेत्रम् ।।
ऐं ऐं ऐश्वर्यनाथं सततभयहरं पूर्वदेवस्वरूपं,
रौं रौं रौं रौद्ररूपं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ७ ।।

हं हं हं हंसयानं हपितकलहकं मुक्तयोगाट्टहासं,
धं धं धं नेत्ररूपं शिरमुकुटजटाबन्धबन्धाग्रहस्तम् ।।
टं टं टं टङ्कारनादं त्रिदशलटलटं कामवर्गापहारं,
भृं भृं भृं भूतनाथं प्रणमत सततं भैरवं क्षेत्रपालम् ।। ८ ।।

इत्येवं कामयुक्तं प्रपठति नियतं भैरवस्याष्टकं यो,
निर्विघ्नं दुःखनाशं सुरभयहरणं डाकिनीशाकिनीनाम् ।।
नश्येद्धिव्याघ्रसर्पौ हुतवहसलिले राज्यशंसस्य शून्यं,
सर्वा नश्यन्ति दूरं विपद इति भृशं चिन्तनात्सर्वसिद्धिम् ।। ९ ।।

भैरवस्याष्टकमिदं षण्मासं यः पठेन्नरः ।।
स याति परमं स्थानं यत्र देवो महेश्वरः ।। १० ।।

।। इति काल भैरव स्तुति सम्पूर्णम् ।।

काल भैरव स्तुति पाठ
Kaal Bhairav Stuti Lyrics

yam yam yam yaksharupam dashadishividitam bhumikampayamanam,
sam sam sanharamurtim shiramukutajataashekharam chandrabimbam ।।
dam dam dam dirghakayam vikrutanakhamukham chordhvaromam karaalam,
pam pam pam papanasham pranamat satatam bhairavam kshetrapalam ।। 1 ।।

ram ram ram raktavarnam katicatitatanum tikshnadanshtrakaraalam,
gham gham gham ghoshghosham gha gha gha gha ghatitam ghargharam ghornadam ।।
kam kam kam kalpasham dhrukadhrukadhrukitam jvalitam kamdeham,
tam tam tam divyadeham pranamat satatam bhairavam kshetrapalam ।। 2 ।।

lam lam lam lam vadantam la la la la lalitam dirghajihvakaraalam,
dhum dhum dhum dhumravarnam sphutavikatamukham bhaskaram bhimrupam ।।
rum rum rum rundamalam ravitamaniyatam tamranetram karaalam,
nam nam nam nagnabhusham pranamat satatam bhairavam kshetrapalam ।। 3 ।।

vam vam vam vayuvegam natajanasadayam bramaparam param tam,
kham kham kham khadgahastam tribhuvananilayam bhaskaram bhimrupam ।।
cham cham cham cham chalitva chalachalachalitam chalitam bhumichakram,
mam mam mam maayirupam pranamat satatam bhairavam kshetrapalam ।। 4 ।।

sham sham sham shankhahastam shashikaradhavalam mokshasampurnatejam,
mam mam mam mam mahantam kulamakulakulam mantraguptam sunityam ।।
yam yam yam bhutnatham kilikilikilitam balakelipradhanam,
am am am antariksham pranamat satatam bhairavam kshetrapalam ।। 5 ।।

kham kham kham khadgabhedam vishamamrutamayam kalakalam karaalam,
ksham ksham ksham kshipravegam dahadahadahanam taptasandipyamanam ।।
houm houm hounkaranadam prakatitagahanam garjitairbhumikampam,
bam bam bam balalilam pranamat satatam bhairavam kshetrapalam ।। 6 ।।

sam sam sam siddhiyogam sakalagunamakham devdevam prasannam,
pam pam pam padmanabham hariharamayanam chandrasuryagninetram ।।
aidam aidam aishvaryanatham satatabhayaharam purvadevasvarupam,
roum roum roum rudrarupam pranamat satatam bhairavam kshetrapalam ।। 7 ।।

ham ham ham hansayanam hapitakalahakam muktayogattahasam,
dham dham dham netrarupam shiramukutajatabandhabandhagrahastam ।।
tam tam tam tankaranadam tridashalatalatam kamavargapaharam,
bhrum bhrum bhrum bhutnatham pranamat satatam bhairavam kshetrapalam ।। 8 ।।

ityevam kamyuktam prapathati niyatam bhairavasyaashtakam yo,
nirvignam duhkhanasham surabhayaharanam dakinishakininam ।।
nashyeddhivyagrasarpau hutavahasalile rajyashansasya shunyam,
sarva nashyanti duram vipad iti bhrusham chintanatsarvasiddhim ।। 9 ।।

bhairavasyaashtakamidam shanmasam yah pathennarah ।।
sa yati paramam sthanam yatra devo maheshvarah ।। 10 ।।

।। iti kaal bhairav stuti sampurnam ।।