Durgashtotar Stotra, दुर्गाष्टोतर स्तोत्र

Durgashtotar Stotra/दुर्गाष्टोतर स्तोत्र

Durgashtotar Stotra (दुर्गाष्टोतर स्तोत्र): Durgashtotar Stotra is dedicated to mother, Shri Durga. In this it is described 108 names of Shri Mother Durga. All the sadness of the person ends with regular recitation of Durgashtotar Stotra. It is a type of prayer to mother Durga to get rid of problems or problems coming in her life. Durgashtotar Stotra is another one of the invocation Mantras of the Shri Durga Saptha-shati.

In this Lord Shiva narrates to Mata Parvati the 108 names of Durga Mata by the means of which Durga or Sati can be pleased. Those who daily recite  these 108 names from Durga Stotra, find nothing impossible in the world. They receive benefits like wealth, luxury, offspring and lineage, elephants, four things — dharma, artha, kaam, moksha, and in the end are liberated eternally.

So with hands clasped and a humble attitude we chant the auspicious Durgashtotar Stotra of the Devi as written in the Chandi Paath (also known as the Durga Saptha-shati) of 700 verses found in the Markandaye Purana.

 Durgashtotar Stotra Benefits:

  • Regular chanting of Durga gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
  • By using the Durgashtotar Stotra, all the users will get lots of money, lots of wealth, fitness and fine health, excellent memory for remembering things, lots of knowledge about the things, full of success in their life, victory in all the hurdles that they face in their life, very good family life and many other things. Not only all the troubles in their life will be vanished by chanting Durgashtotar Stotra but also all the fear, sadness and deficiency will be vanished from their lives like the dust mixes with a water after washing the clothes. It is the importance of Durgashtotar Stotra in life, which cannot be overridden.
  • There are many benefits of the Durgashtotar Stotra like if a person are facing the lack of money then he can get lots of many in their life, if a person are suffering from the business loss then he can recover their business loss, if a person is suffering from many disease and not getting the benefit after taking the help of most famous doctor of the world, then he can not only recover from the disease with the help of Durgashtotar Stotra but also spend his life like he use to spend before the diseases and many more things.

Who has to recite Durgashtotar Stotra:

  • The persons, who are facing regular troubles in life without any reason, must recite Durgashtotar Stotra as per the Vedic rules.
  • For further knowledge please contact Astro Mantra.

दुर्गाष्टोतर स्तोत्र/Durgashtotar Stotra

ईश्वर उवाच

शतनाम प्रवक्ष्यामि शृणुष्व कमलानने ।

यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ 1॥

ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।

आर्या दुर्गा जया चाद्या त्रिनेत्रा शूलधारिणी ॥ 2॥

पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।

मनो बुद्धिरहंकारा चित्तरूपा चिता चितिः ॥ 3॥

सर्वमन्त्रमयी सत्ता सत्यानन्द स्वरूपिणी ।

अनन्ता भाविनी भाव्या भव्याभव्या सदागतिः ॥ 4॥

शाम्भवी देवमाता च चिन्ता रत्नप्रिया सदा ।

सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ॥ 5॥

अपर्णानेकवर्णा च पाटला पाटलावती ।

पट्टाम्बर परीधाना कलमञ्जीररञ्जिनी ॥ 6॥

अमेयविक्रमा क्रुरा सुन्दरी सुरसुन्दरी ।

वनदुर्गा च मातङ्गी मतङ्गमुनिपूजिता ॥ 7॥

ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ।

चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ॥ 8॥

विमलोत्कर्षिणी ज्ञाना क्रिया नित्या च बुद्धिदा ।

बहुला बहुलप्रेमा सर्ववाहन वाहना ॥ 9॥

निशुम्भशुम्भहननी महिषासुरमर्दिनी ।

मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥ 10॥

सर्वासुरविनाशा च सर्वदानवघातिनी ।

सर्वशास्त्रमयी सत्या सर्वास्त्रधारिणी तथा ॥ 11॥

अनेकशस्त्रहस्ता च अनेकास्त्रस्य धारिणी ।

कुमारी चैककन्या च कैशोरी युवती यतिः ॥ 12॥

अप्रौढा चैव प्रौढा च वृद्धमाता बलप्रदा ।

महोदरी मुक्तकेशी घोररूपा महाबला ॥ 13॥

अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।

नारायणी भद्रकाली विष्णुमाया जलोदरी ॥ 14॥

शिवदूती कराली च अनन्ता परमेश्वरी ।

कात्यायनी च सावित्री प्रत्यक्षा ब्रह्मवादिनी ॥ 15॥

य इदं प्रपठेन्नित्यं दुर्गानामशताष्टकम् ।

नासाध्यं विद्यते देवि त्रिषु लोकेषु पार्वति ॥ 16॥

धनं धान्यं सुतं जायां हयं हस्तिनमेव च ।

चतुर्वर्गं तथा चान्ते लभेन्मुक्तिं च शाश्वतीम् ॥ 17॥

कुमारीं पूजयित्वा तु ध्यात्वा देवीं सुरेश्वरीम् ।

पूजयेत् परया भक्त्या पठेन्नामशताष्टकम् ॥ 18॥

तस्य सिद्धिर्भवेद् देवि सर्वैः सुरवरैरपि ।

राजानो दासतां यान्ति राज्यश्रियमवाप्नुयात् ॥ 19॥

गोरोचनालक्तककुङ्कुमेव सिन्धूरकर्पूरमधुत्रयेण ।

विलिख्य यन्त्रं विधिना विधिज्ञो भवेत् सदा धारयते पुरारिः ॥ 20॥

भौमावास्यानिशामग्रे चन्द्रे शतभिषां गते ।

विलिख्य प्रपठेत् स्तोत्रं स भवेत् संपदां पदम् ॥ 21॥