Bhu Suktam, भू सूक्त

भू सूक्त
Bhu Suktam

भू सूक्त (Bhu Suktam)

ॐ ओम् ॥ ओ-म्भूमिर्भूम्ना द्यौर्वरिणा-ऽन्तरिक्ष-म्महित्वा ।
उपस्थे ते देव्यदिते-ऽग्निमन्नाद-मन्नाद्यायादधे ॥

आ-ऽयङ्गौः पृश्ञिरक्रमी-दसनन्मा-तरम्पुनः ।
पितर-ञ्च प्रयन्थ्सुवः ॥

त्रिग्ंशद्धाम विराजति वाक्पतङ्गाय शिश्रिये ।
प्रत्यस्य वहद्युभिः ॥

अस्य प्राणादपानत्यन्तश्चरति रोचना ।
व्यख्यन्महिषस्सुवः ॥

यत्त्वा क्रुद्धः परोवपमन्युना यदवर्त्या ।
सुकल्पमग्ने तत्तव पुनस्त्वोद्दीपयामसि ॥

यत्ते मन्युपरोप्तस्य पृथिवीमनुदध्वसे ।
आदित्या विश्वे तद्देवा वसवश्च समाभरन्न् ॥

मेदिनी देवी वसुन्धरा स्याद्वसुधा देवी वासवी ।
ब्रह्मवर्चसः पितृणां श्रोत्र-ञ्चक्षुर्मनः ॥

देवी हिरण्यगर्भिणी देवी प्रसोदरी ।
सदने सत्यायने सीद ॥

समुद्रवती सावित्री आहनो देवी मह्यङ्गी ।
महो धरणी महो-त्यतिष्ठत् ॥

शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी इन्द्रपत्नी व्यापिनी सरसिज इह ।
वायुमती जलशयनी स्वयन्धाराजा सत्यन्तो परिमेदिनी सोपरिधत्तङ्गाय ॥

विष्णुपत्नीम्महीन्देवीम्माधवीम्माधवप्रियाम् ।
लक्ष्मीम्प्रियसखीन्देवीन्नमाम्यच्युतवल्लभाम् ॥

ओ-न्धनुर्धरायै विद्महे सर्वसिद्ध्यै च धीमहि ।
तन्नो धरा प्रचोदयात् ॥

शृण्वन्ति श्रोणाममृतस्य गोपाम्पुण्यामस्याउपशृणोमि वाचम् ।
महीन्देवींविष्णुपत्नीममजूर्याम्प्रतीचीमेनाग्ं हविषा यजामः ॥

त्रेधा विष्णुरुरुगायो विचक्रमे महीन्दिवम्पृथिवीमन्तरिक्षम् ।
तच्छ्रोणैत्रिशव इच्छमाना पुण्यग्ग् श्लोकंयँजमानाय कृण्वती ॥

स्योनापृथिविभवानृक्षरानिवेशनी यच्छानश्शर्मसप्रथाः ॥

अदितिर्देवा गन्धर्वा मनुष्याः पितरो सुरास्तेषाग्ं सर्व भूतानाम्माता मेदिनी महता मही ।
सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूताकतमाकायासा सत्येत्यमृतेति वसिष्ठः ॥

इक्षुशालियवसस्यफलाढ्ये पारिजात तरुशोभितमूले ।
स्वर्ण रत्न मणि मण्टप मध्ये चिन्तयेथ्सकल लोकधरित्रीम् ॥

श्यामांविचित्रान्नवरत्न भूषिताञ्चतुर्भुजान्तुङ्गपयोधरान्विताम् ।
इन्दीवराक्षीन्नवशालि मञ्जरीं शुकन्दधानां शरणम्भजामहे ॥

सक्तुमिवतितउना पुनन्तो यत्र धीरा मनसा वाच मक्रत ।
अत्रासखास्सख्यानि जानते भद्रैषांलँक्ष्मीर्निहिताधिवाचि ॥

ॐ शान्ति-शान्ति-शान्तिः ॥

॥ इति भू सूक्त संपूर्ण ॥