Bhawani Bhujangpryat Stotra, भवानी भुजंगप्रयात स्तोत्र

Bhawani Bhujangpryat Stotra
भवानी भुजंगप्रयात स्तोत्र

Bhawani Bhujangpryat Stotra (भवानी भुजंगप्रयात स्तोत्र): Bhawani Bhujangpryat Stotra is dedicated to Mother Durga Devi. Bhavani Bhujang has been composed by Shankaracharya. By recitation of Bhavani Bhujang regularly, heaven and salvation are attained after the death. After the recitation of Bhawani Bhujangpryat Stotra, difficulties like poverty, terminally sickness, depressions etc. are overcome. This Stotra is addressed to the Goddess of Sri Chakra.  And naturally several terms from Yoga Shastra occurs here. Possibly the greatest contribution to the Stotra literature has come from Adi Shankar.

His utter senses of devotion, simplicity in choice of words, fluency and very musical writings have endeared his writings to all his devotees. Bhawani Bhujangpryat Stotra or Bhavani Bujangam Sloka is one of the beautiful Sanskrit Stotra composed by Guru Adi Shankaracharya. In this great Sanskrit hymn, Sri Bhavani Bhujang, Adi Shankaracharya praises the glorious beauty of Goddess Bhavani (Goddess Parvati) from head to toe. According to Adi Sankara Bhagavata pada repeating the holy name of Bhavani three times with pure devotion would attain salvation and get rid of sorrow, passion, sin and fear.

Reciting regularly this Bhawani Bhujangpryat Stotra provides the bliss of mother Durga and that helps to stay away from sin, scare of the unnatural forces and from many other negativities and helps to lead a peaceful life. It is said that the person who recites three times repeatedly the holy name of Bhavani, with devotion, get rid of sorrow, passion, sin and fear, for all time and for all ways. Since Adi Shankaracharya has composed this Bhawani Bhujangpryat Stotra, it is authentic and can be recited easily by any person.

Bhawani Bhujangpryat Stotra Benefits:

Whoever correctly reads this Bhawani Bhujangpryat Stotra with devotion, praising Bhavani from head to toe, would attain a permanent place of salvation, this the essence of Vedas, and also get wealth and the eight occult powers.

Who has to recite this Stotra:

  • The persons leaving in the atmosphere of fear, and unhealthy circumstances, must recite this Bhawani Bhujangpryat Stotra for a fear less and smooth life with peace and tranquillity free life for a better and progressive future.
  • For further information and Bhawani Bhujangpryat Stotra details and proper guidelines please contact Astro Mantra.

भवानी भुजंगप्रयात स्तोत्र हिंदी पाठ
Bhawani Bhujangpryat Stotra in Hindi

षडधारपङकेरुहंतारविराजत्
सुषुम्नान्तरालेऽतितेजोल्लसन्तिम् ।
सुधामण्डलं द्रव्यन्तं पिबन्तीं
सुधामूर्तिमीदेऽचिदानन्दरूपाम् ॥ 1 ॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
सुलावण्यश्रृंगारशोभाभिरामम् ।
महापद्मकिंजल्कमध्ये विराजत्
त्रिकोणे निशानं भजे श्रीभवानीम् ॥ 2 ॥

क्वान्तकिङकिणुपुरोद्भासिरत्न
प्रभालिधलाक्षारद्रपादब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
महादेवी मनमूर्धनि ते भावयामि ॥ 3 ॥

सुषोणामाम्बराबिद्धनीवीविनं
महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुर्ददक्षिणावर्तनाभिं च तिसरो
वलि राम्यते रोमराजिं भजेऽहम् ॥ 4 ॥

लस्द्योन्क्तमुत्तुङ्गमनमाणिक्यकुंभो
-पमश्रीस्तनद्वन्द्वमम्बुजाक्षीम् ।
भजे दुग्ध पूर्णाभिरामं तवेदं
महाहरिदिप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥

शिरीषप्रसूनोल्लसद्बहुदण्डैर्-
ज्वलदबनकोदण्डपाशाङकुशैश्च ।
चलत्कणोदरकेयूरभूषा
ज्वलद्भिः लसन्तिं भजे श्रीभवानीम् ॥ 6 ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा
धर्स्मेरवक्त्रारविन्दं सुशांतम् ।
सुरत्नालिहारतात्ङक्षोभा
महा सुप्रसन्नं भजे श्रीभवानीम् ॥ 7 ॥

सूनासापूतं पद्मपत्रयताक्षं
यजन्तः श्रीयं दण्डक्षं कटाक्षम् ।
ललतोल्लसद्गन्धकस्तूरीभूषो-ज्ज्वलद्भिः
स्फुरन्तीं भजे श्रीभवानीम् ॥ 8 ॥

चलत्कुण्डलां ते ब्रह्माद्भृङ्गवृन्दं घनस्निग्धधम्मिल्लभूषोज्ज्वलन्तिम् ।
स्फुर्नमौलिमानिक्यमध्येन्दुरेखा
विलासोल्लासदिव्यमूर्धनमीडे ॥ 9 ॥

स्वरूपं तवेदं प्रपौचत् परम चतुरक्षमं प्रसन्नं स्फुरत्वम्ब ।
दिम्भस्य मे होत्सरोजे सदा वाञ्मयं सर्वतेजोमयं च ॥ 10 ॥

गणेशाभि-मुख्यखिलाइच शक्तिबन्धैर
-वोतम वै स्फुरच्चक्र-राजोल्लासन्तिं
परं राजराजेश्वरी त्रैपुरी त्वं
शिवकोपरिस्थं शिवं भवयामि ॥ 11 ॥

त्वमर्कस्त्वमग्निष्ट्वमिन्दुस्त्वमाप
-स्त्वमाकाशभूर्वयवस्तुं चिदात्मा ।
त्वदन्यो न कश्चित्प्रकाशोऽस्ति सर्वं
सदानन्दसंवित्स्वरूपं तवेदम् ॥ 12 ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
त्वमेवसि माता पिताऽसि त्वमेव ।
त्वमेवासी विद्या त्वमेवासी बुद्धिर्-
गतिर्मे मतिर्देवी सर्वं त्वमेव ॥ 13 ॥

श्रुतिनामगम्यं सुवेदागमाद्यैर्-
महिमनो न जानाति परं तवेदम् ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानी
क्षमस्वेदमम्ब प्रमुग्धा किल्हम् ॥ 14 ॥

शरण्ये वरेण्ये सुकारुण्यपूर्णे
हिरण्योदारद्यैरगम्ययेऽतिपुण्ये ।
भवार्यभीतं च मां पाहि भद्रे
नमस्ते नमस्ते नमस्ते भवानी ॥ 15 ॥

इमान्वाहं श्रीभवानीभुजङ्ग
-स्तुतिर्यः पथेक्रोटुमिच्छेत् तस्मै ।
स्वकीयं पदं शाश्वतं चैव सारं
श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥

भवने, भवने, भवने, त्रिवरं
उदारं मुद सर्वदा ये जपंति
न शोको न मोहो न पापं न भेतिच
कदाचित कथाश्चित कुतश्चिज्जनानम् ॥ 17 ॥

॥ इति भवानी भुजंगप्रयात स्तोत्र सम्पूर्णम् ॥