Bhakta-Manoratha Siddhipradam Ganesha Stotram, भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

Bhakta-Manoratha Siddhipradam Ganesha Stotram
भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र हिंदी
Bhakta-Manoratha Siddhipradam Ganesha Stotram

॥ श्री गणेशाय नमः ॥

॥ स्कन्द उवाच ॥

नमस्ते योगरूपाय सम्प्रज्ञातशरीरिणे ।
असम्प्रज्ञातमूर्ध्ने ते तयोर्योगमयाय च ॥ १॥

वामाङ्गभ्रान्तिरूपा ते सिद्धिः सर्वप्रदा प्रभो ।
भ्रान्तिधारकरूपा वै बुद्धिस्ते दक्षिणाङ्गके ॥ २॥

मायासिद्धिस्तथा देवो मायिको बुद्धिसंज्ञितः ।
तयोर्योगे गणेशान त्वं स्थितोऽसि नमोऽस्तु ते ॥ ३॥

जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।
तयोर्योगे हि गणपो नाम तुभ्यं नमो नमः ॥ ४॥

चतुर्विधं जगत्सर्वं ब्रह्म तत्र तदात्मकम् ।
हस्ताश्चत्वार एवं ते चतुर्भुज नमोऽस्तु ते ॥ ५॥

स्वसंवेद्यं च यद्ब्रह्म तत्र खेलकरो भवान् ।
तेन स्वानन्दवासी त्वं स्वानन्दपतये नमः ॥ ६॥

द्वंद्वं चरसि भक्तानां तेषां हृदि समास्थितः ।
चौरवत्तेन तेऽभूद्वै मूषको वाहनं प्रभो ॥ ७॥

जगति ब्रह्मणि स्थित्वा भोगान्भुंक्षि स्वयोगगः ।
जगद्भिर्ब्रह्मभिस्तेन चेष्टितं ज्ञायते न च ॥ ८॥

चौरवद्भोगकर्ता त्वं तेन ते वाहनं परम् ।
मूषको मूषकारूढो हेरम्बाय नमो नमः ॥ ९॥

किं स्तौमि त्वां गणाधीश योगशान्तिधरं परम् ।
वेदादयो ययुः शान्तिमतो देवं नमाम्यहम् ॥ १०॥

इति स्तोत्रं समाकर्ण्य गणेशस्तमुवाच ह ।
वरं वृणु महाभाग दास्यामि दुर्लभं ह्यपि ॥ ११॥

त्वया कृतमिदं स्तोत्रं योगशान्तिप्रदं भवेत् ।
मयि भक्तिकरं स्कंद सर्वसिद्धिप्रदं तथा ॥ १२॥

यं यमिच्छसि तं तं वै दास्यामि स्तोत्रयंत्रितः ।
पठते शृण्वते नित्यं कार्तिकेय विशेषतः ॥ १३॥

॥ इति श्रीमुद्गलपुराणन्तर्वर्ति गणेशस्तोत्रं समाप्तम् ॥

Bhakta-Manoratha Siddhipradam Ganesha Stotram
भक्त मनोरथसिद्धिप्रदं गणेश स्तोत्र

Sri Ganeshaya Namaha

॥ skanda uvaacha ॥

namaste yogaroopaaya sampragyaatashareeriNe |
asampragyaatamoordhne te tayoryogamayaaya cha || 1 ||

vaamaanga bhraantiroopaa te siddhih sarvapradaa prabho |
bhraantidhaarakaroopaa vai buddhiste dakshiNaangake || 2 ||

maayaasiddhistathaa devo maayiko buddhisamgyitah |
tayoryoge gaNeshaana tvam sthito asi namo astu te || 3 ||

jagadroopo gakaarashcha Nakaaro brahmavaachakah |
tayoryoge hi gaNapo naama tubhyam namo namah || 4 ||

chaturvidham jagatsarvam brahma tatra tadaatmakam |
hastaashchatvaara evam te chaturbhuja namo astu te || 5 ||

svayamvedyam cha yadbrahma tatra khelakaro bhavaan |
tena svaanandavaasee tvam svaanandapataye namah || 6 ||

dvandvam charasi bhaktaanaam teshaam hrudi samaasthitah |
chouravattena te abhoodvai mooshako vaahanam prabho || 7 ||

jagati brahmaNi sthitvaa bhogaanbhumkshi svayogagah |
jagadbhih brahmabhistena cheshTitam gyaayate na cha || 8 ||

chouravadbhogakartaa tvam tena te vaahanam param |
mooshako mooshakaarooDho herambaaya namo namah || 9 ||

kim staumi tvaam gaNaadheesha yogashaantidharam param |
vedaadayo yayuh shaantimato devam namaamyaham || 10 ||

iti stotram samaakarNya gaNeshah tamuvaacha ha |
varam vruNu mahaabhaaga daasyaami durlabham hyapi || 11 ||

tvayaa krutamidam stotram yogashaantipradam bhavet |
mayi bhaktikaram skanda sarvasiddhipradam tathaa || 12 ||

yam yamicChasi tam tam vai daasyaami stotrayantritah |
paThate shruNvate nityam kaartikeya visheshatah || 13 ||

|| Iti shree mudgalapuraaNantarvarti ganeshastotram sampoorna  ||