Vaidyanatha Ashtakam, श्री वैद्यनाथाष्टकम्

Vaidyanatha Ashtakam
श्री वैद्यनाथाष्टकम्

Vaidyanatha Ashtakam in Hindi
श्री वैद्यनाथाष्टकम् हिंदी पाठ

 श्रीराम सौमित्रि जटायुवेद- षडाननादित्य कुजार्चिताय ।
श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥

गंगाप्रवाहेन्दु-जटाधराय त्रिलोचनाय स्मरकालहन्त्रे ।
समस्त देवैरपि पूजिताय श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्त रोग-प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्श्रोत्रनेत्राङ्घ्रिविहीनजन्तोः वाक्श्रोत्रनेत्राङ्घ्रिमुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥

वेदान्तवेद्याय जगन्मयाय योगीश्वरध्येयपदांबुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थ मृत् भस्मभृदंगभाजां पिशाचदुःखार्तिभयापहाय ।
आत्म स्वरूपाय शरीरभाजां श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्री नीलकण्ठाय वृषध्वजाय स्रग्गन्धभस्माद्यपिशोभिताय ।
सुपुत्र दारादि सुभाग्यदाय श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥

वालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥ ९ ॥

॥ इति श्री वैद्यनाथाष्टकम् सम्पूर्णम् ॥

Vaidyanatha Ashtakam Lyrics
श्री वैद्यनाथाष्टकम् पाठ

śrīrāmasaumitrijaṭāyuvēda ṣaḍānanāditya kujārchitāya ।
śrīnīlakaṇṭhāya dayāmayāya śrīvaidyanāthāya namaḥśivāya ॥ 1 ॥

śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ।
śambhō mahādēva śambhō mahādēva śambhō mahādēva śambhō mahādēva ॥

gaṅgāpravāhēndu jaṭādharāya trilōchanāya smara kālahantrē ।
samasta dēvairabhipūjitāya śrīvaidyanāthāya namaḥ śivāya ॥ 2 ॥

bhaktaḥpriyāya tripurāntakāya pinākinē duṣṭaharāya nityam ।
pratyakṣalīlāya manuṣyalōkē śrīvaidyanāthāya namaḥ śivāya ॥ 3 ॥

prabhūtavātādi samastarōga pranāśakartrē munivanditāya ।
prabhākarēndvagni vilōchanāya śrīvaidyanāthāya namaḥ śivāya ॥ 4 ॥

vāk śrōtra nētrāṅghri vihīnajantōḥ vākśrōtranētrāṅghrisukhapradāya ।
kuṣṭhādisarvōnnatarōgahantrē śrīvaidyanāthāya namaḥ śivāya ॥ 5 ॥

vēdāntavēdyāya jaganmayāya yōgīśvaradyēya padāmbujāya ।
trimūrtirūpāya sahasranāmnē śrīvaidyanāthāya namaḥ śivāya ॥ 6 ॥

svatīrthamṛdbhasmabhṛtāṅgabhājāṃ piśāchaduḥkhārtibhayāpahāya ।
ātmasvarūpāya śarīrabhājāṃ śrīvaidyanāthāya namaḥ śivāya ॥ 7 ॥

śrīnīlakaṇṭhāya vṛṣadhvajāya srakgandha bhasmādyabhiśōbhitāya ।
suputradārādi subhāgyadāya śrīvaidyanāthāya namaḥ śivāya ॥ 8 ॥

bālāmbikēśa vaidyēśa bhavarōga harēti cha ।
japēnnāmatrayaṃ nityaṃ mahārōganivāraṇam ॥ 9 ॥

॥ iti śrī vaidyanāthāṣṭakam sampuram ॥

श्री वैद्यनाथाष्टकम् विशेषताएँ:

श्री वैद्यनाथाष्टकम् के साथ-साथ यदि शिव आरती का पाठ किया जाए तो, श्री वैद्यनाथाष्टकम् का बहुत लाभ मिलता है, मनोवांछित कामना पूर्ण होती है, यह अष्टकम  शीघ्र ही फल देने लग जाता है| घर में सुख, शांति, समृधि रखने के लिए शिव चालीसा का पाठ करना चाहिए| और साथ ही रोज़ शिव सहस्रनाम का भी पाठ करना चाहिए|

Buy Religious Books