Annapurna Ashtakam, श्री वैद्यनाथाष्टकम्

श्री वैद्यनाथाष्टकम् / Vaidyanatha Ashtakam 

Vaidyanatha Ashtakam /श्री वैद्यनाथाष्टकम्

 श्रीराम सौमित्रि जटायुवॆद- षडाननादित्य कुजार्चिताय ।

श्री नीलकण्ठाय दयामयाय श्री वैद्यनाथाय नमः शिवाय ॥ १ ॥

गंगाप्रवाहॆन्दु-जटाधराय त्रिलॊचनाय स्मरकालहन्त्रॆ ।

समस्त दॆवैरपि पूजिताय श्री वैद्यनाथाय नमः शिवाय ॥ २ ॥

भक्तप्रियाय त्रिपुरान्तकाय पिनाकिनॆ दुष्टहराय नित्यम् ।

प्रत्यक्षलीलाय मनुष्यलॊकॆ श्री वैद्यनाथाय नमः शिवाय ॥ ३ ॥

प्रभूतवातादि समस्त रॊग-प्रणाशकर्त्रॆ मुनिवन्दिताय ।

प्रभाकरॆन्द्वग्निविलॊचनाय श्री वैद्यनाथाय नमः शिवाय ॥ ४ ॥

वाक्श्रॊत्रनॆत्राङ्घ्रिविहीनजन्तॊः वाक्श्रॊत्रनॆत्राङ्घ्रिमुखप्रदाय ।

कुष्ठादिसर्वॊन्नतरॊगहन्त्रॆ श्री वैद्यनाथाय नमः शिवाय ॥ ५ ॥

वॆदान्तवॆद्याय जगन्मयाय यॊगीश्वरध्यॆयपदांबुजाय ।

त्रिमूर्तिरूपाय सहस्रनाम्नॆ श्री वैद्यनाथाय नमः शिवाय ॥ ६ ॥

स्वतीर्थ मृत् भस्मभृदंगभाजां पिशाचदुःखार्तिभयापहाय ।

आत्म स्वरूपाय शरीरभाजां श्री वैद्यनाथाय नमः शिवाय ॥ ७ ॥

श्री नीलकण्ठाय वृषध्वजाय स्रग्गन्धभस्माद्यपिशॊभिताय ।

सुपुत्र दारादि सुभाग्यदाय श्री वैद्यनाथाय नमः शिवाय ॥ ८ ॥

वालाम्बिकेश वैद्येश भवरोगहरेति च।

जपेन्नामत्रयं नित्यं महारोगनिवारणम्॥९॥

|| इति श्री वैद्यनाथाष्टकम् ||

Vaidyanatha Ashtakam / श्री वैद्यनाथाष्टकम्  

Sri Rama Saumitrijatayuveda
Shadanaditya Kujarchitaya.
Srinilkanthay Dayamaya
Sri Vaidyanathay Namah Shivaya. 1

Gangapravaendu Jatadharai
Trilochanaya Smara Kalahantre.
Samast Devairbhipujitaya
Shri Vaidyanathay Namah Shivaya. 2 .

Bhaktapriya Tripurantakaya
Pinakine Duschaharaya Nityam.
Pratishlilay Manushaloke
Sri Vaidyanathay Namah Shivaya. 3

Prabhutvatadi all diseases –
Pranashakartre Munivanditay.
Prabhakarendvagnivilochnay
Sri Vaidyanathay Namah Shivaya. 4

Vakshrotranetranghri devhinjanto : Vakshrotranetranghri
happiness supply.
Kushthadisarvonnatroghantre
Sri Vaidyanathay Namah Shivay. 5

Vedantavedyaya Jaganmayya
Yogisvaradhyepadambujay.
Trimurtirupaya Sahasranamne
Sri Vaidyanathay Namah Shivaya. 6

Swirtthmridbhasmbhritangabhajam
pishakadukhartibhayapahay.
Atmaswaroopay bodybhajan
Sri Vaidyanathay Namah Shivaya. 7

Srinilkanthay Vrishadhvajaya
srakgandhabhasmadyabhishobhitay.
Suputradaradi Subhagyaday
Sri Vaidyanathay Namah Shivay. 8

Vaidyanatha Ashtakam श्री वैद्यनाथाष्टकम् विशेष:

श्री वैद्यनाथाष्टकम् के साथ-साथ यदि शिव आरती का पाठ किया जाए तो, श्री वैद्यनाथाष्टकम् का बहुत लाभ मिलता है, मनोवांछित कामना पूर्ण होती है, यह अष्टकम  शीघ्र ही फल देने लग जाता है| घर में सुख, शांति, समृधि रखने के लिए शिव चालीसा का पाठ करना चाहिए| और साथ ही रोज़ शिव सहस्रनाम का भी पाठ करना चाहिए|