Surya Mandla Ashtakam, श्री सूर्यमंडल अष्टक स्तोत्रम्

सूर्यमंडल अष्टक स्तोत्रम् / Surya Mandla Ashtakam Stotram

Surya Mandla Ashtakam/श्री सूर्यमंडल अष्टक स्तोत्रम्

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे ।

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥

यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् ।

दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥

यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् ।

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥

यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् ।

समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥

यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् ।

यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥

यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् ।

प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥

यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।

यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥

यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके ।

यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥

यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् ।

यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥

यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् ।

सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥

यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः ।

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥

यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् ।

तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥

मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः ।

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३ ॥

॥ इति श्रीमदादित्यहृदये मण्डलात्मकं स्तोत्रं संपूर्णम् ॥

Shri Surya Mandla Ashtakam Stotram/श्री सूर्यमंडल अष्टक स्तोत्रम् 

Namostu Suryaya Sahasrarasmaye Sahasrasakhanvitasambhavatmane
Sahasrayogodbhavabhavabhagine Sahasrasankhyayugadharine Namah || 1 ||

Yanmandalam deepthikaram visalam,
Rathnaprabham theevramanadhi roopam,
Daridrya dukha kshaya karanam cha,
Punathu maam That savithur varenyam. || 2 ||

Yanmandalam devaganai supoojitham,
Viprai sthutham, bhavana mukthi kovidam,
Tham deva devam pranamami sooryam,
Punathu maam That savithur varenyam. || 3 ||

Yanmandalm jnanaganam thwagamyam,
Trilokhya poojyam trigunathma roopam,
Samastha thejo maya divya roopam,
Punathu maam That savithur varenyam. || 4 ||

Yanmandalam gudamathi prabodham,
Dharmasya vrudhim kuruthe jananaam,
Yath sarva papa kshaya karanam cha,
Punathu maam That savithur varenyam. || 5 ||

Yanmandalam vyadhi vinasa daksham,
Yadrug yaju sama su samprageetham,
Prakasitham yena cha bhoorbhuvaswa,
Punathu maam That savithur varenyam. || 6 ||

Yanmandalam veda vido vadanthi,
Gayanthi yascharana sidha sangha,
Yad yogino yoga jusham cha sangha,
Punathu maam That savithur varenyam. || 7 ||

Yanmandalam sarva janeshu poojitham,
Jyothischa kuryadiha marthya loke,
Yath kala kalpa kshaya karanam cha,
Punathu maam That savithur varenyam. || 8 ||

Yanmandalam viswa srujaam prasidham ,
Uthpathi raksha pralaya prgathbham,
Yasmin jagath samharethe akhilam cha,
Punathu maam That savithur varenyam. || 9 ||

Yanmandalam sarva jagathasya vishno,
Athmaa param dhama vishudha thathwam,
Sookshmantharai yoga padanugamyam,
Punathu maam That savithur varenyam. || 10 ||

Yanmandalm Veda padhopageetham,
Yad yoginaam yoga padhanu gamyam,
Thath sarva vedam pranamami suryam,
Punathu maam That savithur varenyam. || 11 ||

suryamandalasu stotram yah pathetsatatam narah |
sarvapapavisuddhatma suryaloke mahiyate ||

iti sri bhavisyottarapurane sri kr̥ṣnarjuna samvade suryamandala stotram |