Srimad Divya Parshuram Ashtakam, श्रीमद् दिव्य परशुराम अष्टक

Srimad Divya Parshuram Ashtakam
श्रीमद् दिव्य परशुराम अष्टक

श्रीमद् दिव्य परशुराम अष्टक हिंदी
Srimad Divya Parshuram Ashtakam

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं, नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।
केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥

अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं, वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।
हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥

रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं, विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।
छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥

बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं, सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।
भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥

जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं, निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।
वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥

निर्जरं गरुडध्वजं धरणीश्वरं परमोददं, सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।
भूमतापसवेषधारिणमद्रिशञ्च महामहं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥

सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं, सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।
वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥

दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-, वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।
बाहुलेयकुगर्वहारकमाश्रितावळितारकं, पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥

पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः, पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥

Srimad Divya Parshuram Ashtakam
श्रीमद् दिव्य परशुराम अष्टक

॥Sriparashuramashtakam॥

Brahmavishnumaheshsannutpavananghrisroruham,

Nilneerjalochanam harimashritamarbhuruham.

Keshav Jagadishwaram Trigunatikam Parapurusham,

Parshurammupasmahe mam kinkarishyati yopi vai 1॥

Akshayam kalushapaham nirupadravam karunanidhi,

Vedaroopanamayam Vibhumchyutam Parameshwaram.

Harshadam JamadagniputraKamaryjushtapadambujan,

Parshurammupasmahe mam kinkarishyati yopi vai 2

ranukeyamhin sattvakamvyyam sujanarchitam,

Vikramadhyaminabjnetrakambjasharanggadadharam.

Chhatritahimaseshavidyagamashtamurtimanashrayam,

Parshurammupasmahe mam kinkarishyati yopi vai 3

Bahujanvayavaranakushmarvakanthamanuttam,

Sarvabhutdayparam shivambdhishayinmaurvajam.

Bhaktashatrujanardanam nirayadnam kujanardanam,

Parshurammupasmahe mam kinkarishyati yopi vai 4

Jambhayajnavinashakancha Trivikramam Danujantakam,

Nirvikaramgocharam Narasimharoopmanardham.

According to Vedabhadrapad,

Parshurammupasmahe mam kinkarishyati yopi vai 5

Nirjaram Garudadhwajam Dharaniswaram Paramodadam,

Sarvadev Maharishibhusurgeetroopam.

Bhumtapasveshadharinamadrishancha Mahamaham,

Parshurammupasmahe mam kinkarishyati yopi vai 6

Samalolambhadranashkamadimurtimilasuram,

Sarvatomukhmakshikarkarkamaryadukhaharankalau.

venkateshwarupakam nijabhaktapalanadikshitam,

Parshurammupasmahe mam kinkarishyati yopi vai 7

Divyavigrahadharinam nikhiladhipam param maha-,

Vaisudanapanditam Girijatapujitroopkam.

Bahulaykugarvaharakamashritavalitarakam,

Parshurammupasmahe mam kinkarishyati yopi vai 8

Parshuramashtakamidam trisandhyam yaha pathenarah,

॥ Iti Srimad Divya Parshuram Ashtakam Sampurna ॥