Sri Batuk Bhairav, श्री बटुक भैरव

श्री बटुक भैरव/Sri Batuk Bhairav

श्री बटुक भैरव/Sri Batuk Bhairav

श्री बटुक भैरव सहस्रनाम स्तोत्रम्  ॥

देव्युवाच –

देवेश भक्तिसुलभ देवनायकवन्दित ।
भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्त्वतः ॥ १ ॥

विनैव न्यासजालेन पूजनेन विना भवेत् ।
विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २ ॥ श्री बटुक भैरव

श्रीमहादेव उवाच –

अस्य श्रीबटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मानन्दभैरवऋषिः
अनुष्टुप्छन्दः बटुकभैरवो देवता ।
वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनियोगः ॥ श्री बटुक भैरव

बटुकः कामदो नाथोऽनाथप्रियः प्रभाकरः ।
भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३ ॥

रुद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः ।
दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४ ॥ श्री बटुक भैरव

देवो दैत्येश्वरो वीरोवीरवन्द्यो दिवाकरः ।
बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५ ॥

महाबलो महातेजा वित्तजित् द्युतिवर्धनः ।
तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६ ॥

कालः कपालकामादिविकारः काममर्दनः ।
कामिकारमणः कामी नायकः कालिकाप्रियः ॥ ७ ॥

कालीशः कामिनीकान्तः कालिकानन्दवर्धनः ।
कालिकाहृदयज्ञानी कालिकातनयो नयः ॥ ८ ॥

खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः ।
कुमारः क्रोधनः कालाप्रियः पर्वतरक्षकः ॥ ९ ॥

गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः ।
गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः ॥ १० ॥ श्री बटुक भैरव

घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः ।
घोरनाशो घनेशानो धनपतिर्धनात्मकः ॥ ११ ॥

चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः ।
अन्त्योऽचिन्त्यगणो धीमान्सुचित्तस्थश्चितीश्वरः ॥ १२ ॥

छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः ।
छिन्नाभश्छिन्नसन्तापश्छर्दिराच्छर्दनन्दनः ॥ १३ ॥

जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः । श्री बटुक भैरव
जनौको जनसन्तोषो जनजाड्य विनाशनः ॥ १४ ॥

जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः ।
जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५ ॥ श्री बटुक भैरव

जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः ।
जयाभूमि र्जयाकारो जयहेतुर्जयेश्वरः ॥ १६ ॥

झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः ।
ज्ञभैश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ॥ १७ ॥

ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः ।
ठकारभूष्ठरन्ध्रेशाष्ठिरीशाष्ठकुरपतिः ॥ १८ ॥

डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः ।
ताम्रस्तमीश्वरस्त्रोता तीर्थजातस्तडित्प्रभुः ॥ १९ ॥

ऋक्षरः ऋक्षकस्तभस्तार्क्ष्यकस्तम्भदेश्वरः ।
स्थलजः स्थावरस्स्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २० ॥

स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः ।
दरो दामोदरो दम्भो दाडिमी कुसुमप्रियः ॥ २१ ॥ श्री बटुक भैरव

दरिद्रहादिमी दिव्यो दिव्यदेहो दिवप्रभः ।
दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२ ॥

दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः ।
दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३ ॥

दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः ।
दीर्घबाहुर्दलश्रेष्ठो दललूध्वदलाकृतिः ॥ २४ ॥

दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः ।
धनेशो धनदो धर्मो धनराजो धनप्रियः ॥ २५ ॥

धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः ।
धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥ २६ ॥ श्री बटुक भैरव

धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः ।
धीरो धीरतरो धेनुर्धीरेशो धरणीप्रभूः ॥ २७ ॥

धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८ ॥

धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।
नारदो नरदो नेता नतिपूज्यो नतिप्रभूः ॥ २९ ॥

नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः ।
पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः ॥ ३० ॥

पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः ।
पृथिवीशः पृथासूनुः पृथिवी भृत्यकेश्वरः ॥ ३१ ॥

पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।
पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२ ॥

पार्वतीरमणः पूतः पवित्रः पापनाशनः ।
पात्रीपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३ ॥

पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।
फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४ ॥ श्री बटुक भैरव

फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः ।
बलभद्रो बली बालो बलधीर्बलवर्धनः ॥ ३५ ॥

बलप्राणो बलाधीशो बलिदान प्रियङ्करः ।
बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः ॥ ३६ ॥

बली बलश्च बालेशो बालकः प्रियदर्शनः ।
भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७ ॥

भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः ।
भूतेशो भूतिदो भर्गो भूतभव्यो भव्रेश्वरः ॥ ३८ ॥

भवानीशो भवेशानो भवानीनायको भवः ।
मकारो माधवो मानी मीनकेतुर्महेश्वरः ॥ ३९ ॥

महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः ।
मरीचिर्मजुलो मोहो मोहहा मोहमर्दनः ॥ ४० ॥

मोहको मोहनो मेधाप्रियो मोहविनाशकः ।
महीपतिर्महेशानो महाराजो महेश्वरः ॥ ४१ ॥

महीश्वरो महीपालो महीनाथो महीप्रियः ।
महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२ ॥

मौनी मौनधरो मेधो मन्दारो मतिवर्धनः ।
मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३ ॥

मेधावी मानदो मानी मानहा मानमर्दनः ।
मीनगो मकराधीशो मकरो मणिरञ्जितः ॥ ४४ ॥ श्री बटुक भैरव

मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।
मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५ ॥

मल्लो मल्लप्रियो मन्त्रो मेलको मेलनप्रभः ।
मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६ ॥

मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः ।
मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७ ॥

माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः ।
मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८ ॥

मनस्स्थो मेनकाधीशो मेनका प्रियदर्शनः ।
यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९ ॥ श्री बटुक भैरव

याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः ।
रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५० ॥

रमापती रमानाथो रमाकान्तो रमेश्वरः ।
रेवती रमणो रामो रामेशो रामनन्दनः ॥ ५१ ॥

रम्यमूर्ती रतीशानो राकाया नायको रविः ।
लक्ष्मीधरो ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२ ॥

लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।
वामनो वल्लभो वन्द्यो वनमाली वलेश्वरः ॥ ५३ ॥

वशस्थो वनगो वन्ध्यो वनराजो वनाह्वयः ।
वनेचरो वनाधीशो वनमाला विभूषणः ॥ ५४ ॥

वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः ।
शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५ ॥

शबरीप्रणतः शालः शिलीमुखध्वनिप्रियः ।
शकुलः शल्ल्कः शीलः शीतिरश्मि सितांशुकः ॥ ५६ ॥

शीलदः शीकरः शीलः शालशाली शनैश्चरः ।
सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः ॥ ५७ ॥

सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः ।
सिन्धुपतिः सुराधीशः सरसीरुहलोचनः ॥ ५८ ॥

सरित्पतिस्सरित्संस्थः सरः सिन्धुसरोवरः ।
सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९ ॥ श्री बटुक भैरव

सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः ।
सदृशः साहसी शूरः सेव्यमानः सतीपतिः ॥ ६० ॥

सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः ।
सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१ ॥

सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः ।
सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२ ॥

सतीनायकसन्तुष्टः सव्यसाची समन्तकः ।
सचितः सर्वसन्तोषी सर्वाराधन सिद्धिदः ॥ ६३ ॥

सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः ।
सागरः सगरः सार्धः समुद्रप्रियदर्शनः ॥ ६४ ॥ श्री बटुक भैरव

समुद्रेशः परो नाथः सरसीरुहलोचनः ।
सरसीजलदाकारः सरसीजलदार्चितः ॥ ६५ ॥

सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः ।
सुरसेव्यः सुरेशानः सुरनाथ स्सुरेश्वरः ॥ ६६ ॥

सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः ।
सुरश्रेष्ठः सुरप्राणः सुरसिन्धुनिवासिनः ॥ ६७ ॥

सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः ।
सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८ ॥

हाटको हीरको हन्ता हाटको रुचिरप्रभः ।
हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः ॥ ६९ ॥

हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः ।
हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ॥ ७० ॥ श्री बटुक भैरव

हरीशो हन्त्रिको हीरो हरिनाम परायणः ।
हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१ ॥

हरो हरपति र्हारो हरिणीचित्तहारकः ।
हरो हितो हरिप्राणो हरिवाहनशोभनः ॥ ७२ ॥

हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः ।
हुताशनो हवी हिक्को हालाहलहलायुधः ॥ ७३ ॥

हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ।
हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४ ॥

हरबन्धो हराधीशो हरान्तको हराकृतिः ।
हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५ ॥

हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः ।
हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६ ॥ श्री बटुक भैरव

हाटको हाटकप्राणो हाटभूषणभूषकः ।
हेतिदो हेतिको हंसो हंसागतिराह्वयः ॥ ७७ ॥

हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ।
हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८ ॥

हरजीवरतो हारी हरितो हरिताम्पतिः ।
हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९ ॥

हरिदीशो हरित्प्रायो हरिप्रियप्रियो हितः ।
हेरम्बो हुङ्कृतिक्रुद्धो हेरम्बो हुङ्कृती हरी ॥ ८० ॥

हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः ।
क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१ ॥

क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः ।
क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः ॥ ८२ ॥

क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ।
क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः ॥ ८३ ॥

क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी ।
क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४ ॥

क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः ।
क्षमानाथः क्षमाधारः क्षमाधारी क्षमाधरः ॥ ८५ ॥ श्री बटुक भैरव

क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः ।
क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६ ॥

क्षीरशायी क्षणेशानः क्षोणीभूत् क्षणदोत्सवः ।
क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ॥ ८७ ॥

नीलाद्रिरुचिरावेशः नीलोपचित सन्निभः ।
नालमणिप्रभारम्यो नीलभूषणभूषितः ॥ ८८ ॥

नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः ।
मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९ ॥ श्री बटुक भैरव

दिग्वासा विदिताकारो दिगम्बरवरप्रदः ।
दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९० ॥

पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः ।
श्रेणीकरः श्रेणाशायः खड्गधृक् खड्गपालकः ॥ ९१ ॥

शूलहस्ता मतङ्गाभी मातङ्गोत्सवसुन्दरः ।
अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ॥ ९२ ॥

नगेशयो नगेशानो नागमण्डलमण्डितः ।
नागाकारो नागधीशो नागशायी नगप्रियः ॥ ९३ ॥

घटोत्सवो घटाकारो घण्टावाद्य विशारदः ।
कपालपाणि रम्बेशः कपालाशनशारदः ॥ ९४ ॥

पद्मपाणिः करालास्य स्त्रिनेत्रो नागवल्लभः ।
किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५ ॥

अपमृत्युहरो मायामोहमूलविनाशकः ।
आयुकः कमलानाथः कमलाकान्तवल्लभः ॥ ९६ ॥

राज्यदो राजराजेशो राजवत्सदशोभनः ।
डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७ ॥ श्री बटुक भैरव

डाकिनीहृदयज्ञानी डाकिनीदेहनायकः ।
डाकिनीप्राणदः सिद्धः श्रद्धेयचरितोविभुः ॥ ९८ ॥

हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।
हेमदो नर्मदो मानी नामधेयो नगात्मजः ॥ ९९ ॥

वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ।
कुण्डलीशो मुखध्वंसी मखराजो मखेश्वरः ॥ १०० ॥

मखाकारो मखाधीशो मखमालिविभूषणः ।
अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ॥ १०१ ॥ श्री बटुक भैरव

वाणीशो वचनप्राणो वचनस्थो वनप्रियः ।
वेलाधारो दिशामीशो दिग्भागो हि दिगीश्वरः ॥ १०२ ॥

पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः ।
तर्कतर्कप्रियोऽतर्क्यो वित्तर्क्यस्तर्कवल्लभः ॥ १०३ ॥

तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः ।
ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४ ॥

मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः ।
मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५ ॥

बुधेशो विविधाधीशो बुधवारो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६ ॥

बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः ।
सोमः सोमसमाकारः सोमपाः सोमनायकः ॥ १०७ ॥

सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः ।
कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०८ ॥

त्रिदेशो दशरात्रीशो दशाननविनाशकः ।
लक्ष्मणो लक्षसम्भर्ता लक्ष्यसङ्ख्यो मनःप्रियः ॥ १०९ ॥ श्री बटुक भैरव

विभावसुर्नवेशानो नायको नगरप्रियः ।
नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११० ॥

नरपतिर्नरेशानो नारायणो नरेश्वरः ।
अनिलो मारुतो मांसो मांसैकरससेवितः ॥ १११ ॥

मरीचिरमरेशानो मागधो मगधप्रभुः ।
सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२ ॥

देवकीगर्भसञ्जातो देवकीसेवकी कुहुः ।
बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः ॥ ११३ ॥

शारदासाधकप्राणः शरदीसेवकोत्सुकः ।
शारदासाधकश्रेष्टो मधुपानसदारतिः ॥ ११४ ॥

मोदकादानसम्प्रीतो मोदकामोदमोदितः ।
आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५ ॥

नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा ।
तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६ ॥

पतङ्गगोमुखो गौरगोपालो गोपवर्धनः ।
गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७ ॥ श्री बटुक भैरव

गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणाप्रियः ।
गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८ ॥

गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः ।
गाम्भीरधारको धर्ता विधर्ता धर्मपालकः ॥ ११९ ॥

जगदीशो जगन्मित्रो जगज्जाड्यविनाशनः ।
जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२० ॥

मालतिपुष्पसम्प्रीतो मालतीकुसुमोत्सवः ।
मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१ ॥

रसालमञ्जरीरम्यो रसालगन्धसेवितः ।
रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२ ॥

रसालपादपासीनो रसालफलसुन्दरः ।
रसालरससन्तुष्टो रसालरससालयः ॥ १२३ ॥ श्री बटुक भैरव

केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः ।
केतकीपत्रसङ्काशः केतकीप्राणनाशकः ॥ १२४ ॥

गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।
गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५ ॥

आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः ।
सुब्रह्म्यभैरवो नामभैरवो भूतभावनः ॥ १२६ ॥

भैरवीतनयो देवीपुत्रः पर्वतसन्निभः ।

फलश्रुतिः-

नाम्नाऽनेन सहस्रेण स्तुत्वा बटुकभैरवम् ॥ १२७ ॥ श्री बटुक भैरव

लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् ।
उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८ ॥

तस्मिन्योगे महेशानस्सर्वासिद्धि मवाप्नुयात् ।
लक्षमावर्तयेन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९ ॥

नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवम् ।
स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३० ॥

दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।
न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१ ॥

अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः ।
स्तवस्यास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२ ॥

सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।
राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३ ॥ श्री बटुक भैरव

किमपरं फलं प्राप्य स्तवराजस्य कथ्यते ।
यद्यन्मनसि सङ्कल्पस्तवमेतदुदीरितम् ॥ १३४ ॥

तत्तत्प्राप्नोति देवेश बटुकस्य प्रसादतः ।
आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५ ॥

देवासुररणे घोरे देवानामुपकारकम् ।
प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६ ॥

अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् ।
पठित्वा पाठयित्वाऽपि स्तवराज मनुत्तमम् ॥ १३७ ॥

दरिद्रो लभते लक्ष्मी मायुःप्राप्तिमतिश्चिरम् ।
कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८ ॥

प्रदोषे बलिदाने च वशये दखिलं जगत् ।
वटे वा बिल्वमूले वा रम्भायां विपिने वने ॥ १३९ ॥ श्री बटुक भैरव

जपे त्सततमालक्ष्य मन्त्रराजस्य सिद्धये ।
वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४० ॥

पूजयेत्तुतिलैर्माषैर्दुग्धैर्मासैर्झषैस्तथा ।
घृतपक्कान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१ ॥

पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः ।
पठेद्वा पाठयेद्वापि यथाबिधि सुरप्रिये ॥ १४२ ॥

शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् ।
ज्वरादिसम्भवं चापि सत्यं सत्यं महेश्वरि ॥ १४३ ॥

भैरवाराधने शक्तो यो भवेत्साधकः प्रभो ।
सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४ ॥

श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः
पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः ।
क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो
मौद्ग्यम्पादपयोजयोर्निवहते मूर्ध्निपयस्सिच्यताम् ॥ १४५ ॥ श्री बटुक भैरव

इति भैरवतन्त्रे देवीहरसंवादे श्रीबटुकभैरवसहस्रनामस्तोत्रं
सम्पूर्णम्

Sri Batuk Bhairav/श्री बटुक भैरव

॥ Sri batuka bhairava sahasranama stotram 1 ॥

devyuvaca –

devesa bhaktisulabha devanayakavandita ।
bhaktanam kamyasiddhyartham nidanam bruhi tattvatah ॥ 1 ॥

vinaiva nyasajalena pujanena vina bhavet ।
vina’pi kayaklesena vina japyena cesvara ॥ 2 ॥ Sri Batuk Bhairav

srimahadeva uvaca –

asya sribatukabhairavasahasranamamalamantrasya brahmanandabhairavarsih
anustupchandah batukabhairavo devata ।
vam bijam hrim saktih abhistaphalasiddhyarthe jape viniyogah ॥

batukah kamado natho’nathapriyah prabhakarah ।
bhairavo bhitiha darpah kandarpo minaketanah ॥ 3 ॥

rudro vaturvibhutiso bhutanathah prajapatih ।
dayaluh krura isano janiso lokavallabhah ॥ 4 ॥

devo daityesvaro viroviravandyo divakarah ।
balipriyah surasresthah kanisthah kanisthasisuh ॥ 5 ॥

mahabalo mahateja vittajit dyutivardhanah ।
tejasvi viryavanvrddho vivrddho bhutanayakah ॥ 6 ॥

kalah kapalakamadivikarah kamamardanah ।
kamikaramanah kami nayakah kalikapriyah ॥ 7 ॥ Sri Batuk Bhairav

kalisah kaminikantah kalikanandavardhanah ।
kalikahrdayajnani kalikatanayo nayah ॥ 8 ॥

khagesah khecarah kheto visistah khetakapriyah ।
kumarah krodhanah kalapriyah parvataraksakah ॥ 9 ॥

ganejyo ganano gudho gudhasayo ganesvarah ।
gananatho ganasrestho ganamukhyo ganapriyah ॥ 10 ॥

ghoranatho ghanasyamo ghanamurtirghanatmakah ।
ghoranaso ghanesano dhanapatirdhanatmakah ॥ 11 ॥

campakabhasciranjivo caruvesascaracarah ।
antyo’cintyagano dhimansucittasthascitisvarah ॥ 12 ॥ Sri Batuk Bhairav

chatri chatrapatischatrachinnanasamanah priyah ।
chinnabhaschinnasantapaschardiracchardanandanah ॥ 13 ॥

jano jisnurjatisano janardano janesvarah ।
janauko janasantoso janajadya vinasanah ॥ 14 ॥

janaprastho janaradhyo janadhyakso janapriyah ।
jivaha jivado janturjivanatho janesvarah ॥ 15 ॥

jayado jitvaro jisnurjayasrih jayavardhanah ।
jayabhumi rjayakaro jayaheturjayesvarah ॥ 16 ॥

jhankarahrdavantatma jhankaraheturatmabhuh ।
jnabhaisvari harirbharta vibharta bhrtyakesvarah ॥ 17 ॥

thikarahrdayoatma thankesastakanayakah ।
thakarabhustharandhresasthirisasthakurapatih ॥ 18 ॥

dudidakkapriyah pantho dundhirajo nirantakah ।
tamrastamisvarastrota tirthajatastaditprabhuh ॥ 19 ॥ Sri Batuk Bhairav

rksarah rksakastabhastarksyakastambhadesvarah ।
sthalajah sthavarassthata sthirabuddhih sthitendriyah ॥ 20 ॥

sthirajnatih sthirapritih sthirasthitih sthirasayah ।
daro damodaro dambho dadimi kusumapriyah ॥ 21 ॥

daridrahadimi divyo divyadeho divaprabhah ।
diksakaro divanatho divaseso divakarah ॥ 22 ॥

dirghasantirdalajyotirdaleso dalasundarah ।
dalapriyo dalabhaso dalasrestho dalaprabhuh ॥ 23 ॥

dalakantirdalakaro dalasevyo dalarcitah ।
dirghabahurdalasrestho dalaludhvadalakrtih ॥ 24 ॥

danaveso dayasindhurdayalurdinavallabhah ।
dhaneso dhanado dharmo dhanarajo dhanapriyah ॥ 25 ॥

dhanaprado dhanadhyakso dhanamanyo dhananjayah ।
dhivaro dhatuko dhata dhumro dhumacchavivardhanah ॥ 26 ॥ Sri Batuk Bhairav

dhanistho dhanalacchatri dhanakamyo dhanesvarah ।
dhiro dhirataro dhenurdhireso dharaniprabhuh ॥ 27 ॥

dharanatho dharadhiso dharaninayako dharah ।
dharakanto dharapalo dharanibhrddharapriyah ॥ 28 ॥

dharadharo dharadhrsno dhrtarastro dhanisvarah ।
narado narado neta natipujyo natiprabhuh ॥ 29 ॥

natilabhyo natisano natilaghvo natisvarah ।
pandavah parthasampujyah pathodah pranatah prthuh ॥ 30 ॥

puranah pranado pantho pancali pavakaprabhuh ।
prthivisah prthasunuh prthivi bhrtyakesvarah ॥ 31 ॥

purvasurapatih sreyan pritidah pritivardhanah ।
parvatisah paresanah parvatihrdayapriyah ॥ 32 ॥ Sri Batuk Bhairav

parvatiramanah putah pavitrah papanasanah ।
patripatralisantustah paritustah pumanpriyah ॥ 33 ॥

parvesah parvatadhisah parvato nayakatmajah ।
phalgunah phalguno nathah phanesah phaniraksakah ॥ 34 ॥

phanipatih phanisanah phanaḷindah phanakrtih ।
balabhadro bali balo baladhirbalavardhanah ॥ 35 ॥

balaprano baladhiso balidana priyankarah ।
balirajo baliprano balinatho baliprabhuh ॥ 36 ॥

bali balasca baleso balakah priyadarsanah ।
bhadri bhadraprado bhimo bhimaseno bhayankarah ॥ 37 ॥

bhavyo bhavyapriyo bhutapatirbhutavinasakah ।
bhuteso bhutido bhargo bhutabhavyo bhavresvarah ॥ 38 ॥

bhavaniso bhavesano bhavaninayako bhavah ।
makaro madhavo mani minaketurmahesvarah ॥ 39 ॥

maharsirmadano mantho mithuneso’maradhipah ।
maricirmajulo moho mohaha mohamardanah ॥ 40 ॥ Sri Batuk Bhairav

mohako mohano medhapriyo mohavinasakah ।
mahipatirmahesano maharajo mahesvarah ॥ 41 ॥

mahisvaro mahipalo mahinatho mahipriyah ।
mahidharo mahisano madhurajo munipriyah ॥ 42 ॥

mauni maunadharo medho mandaro mativardhanah ।
matido mandharo mantro mantriso mantranayakah ॥ 43 ॥

medhavi manado mani manaha manamardanah ।
minago makaradhiso makaro maniranjitah ॥ 44 ॥

maniramyo manibhrata manimandala manditah ।
mantrino mantrado mugdho moksado moksavallabhah ॥ 45 ॥

mallo mallapriyo mantro melako melanaprabhah ।
mallikagandharamano malatikusumaprabhah ॥ 46 ॥

malatiso maghadhiso maghamurtirmaghesvarah ।
mulabho mulaha mulo mulado mulasambhavah ॥ 47 ॥

manikyarocih sammugdho manikuto manipriyah ।
mukundo madano mando madavandyo manuprabhuh ॥ 48 ॥ Sri Batuk Bhairav

manasstho menakadhiso menaka priyadarsanah ।
yamo’pi yamalo yeta yadavo yadunayakah ॥ 49 ॥

yacako yajnako yajno yajneso yajnavardhanah ।
ramapati ramadhiso rameso ramavallabhah ॥ 50 ॥

ramapati ramanatho ramakanto ramesvarah ।
revati ramano ramo rameso ramanandanah ॥ 51 ॥

ramyamurti ratisano rakaya nayako ravih ।
laksmidharo lalajjihvo laksmibijajape ratah ॥ 52 ॥

lampato lambarajeso lambadeso lakarabhuh ।
vamano vallabho vandyo vanamali valesvarah ॥ 53 ॥ Sri Batuk Bhairav

vasastho vanago vandhyo vanarajo vanahvayah ।
vanecaro vanadhiso vanamala vibhusanah ॥ 54 ॥

venupriyo vanakaro vanaradhyo vanaprabhuh ।
sambhuh sankarasantustah sambararih sanatanah ॥ 55 ॥

sabaripranatah salah silimukhadhvanipriyah ।
sakulah sallkah silah sitirasmi sitamsukah ॥ 56 ॥

siladah sikarah silah salasali sanaiscarah ।
siddhah siddhikarah sadhyah siddhibhuh siddhibhavanah ॥ 57 ॥

siddhantavallabhah sindhuh sindhutiranisevakah ।
sindhupatih suradhisah sarasiruhalocanah ॥ 58 ॥

saritpatissaritsamsthah sarah sindhusarovarah ।
sakha virayatih sutah saceta satpatih sitah ॥ 59 ॥ Sri Batuk Bhairav

sindhurajah sadabhutah sadasivah satangatih ।
sadrsah sahasi surah sevyamanah satipatih ॥ 60 ॥

suryah suryapatih sevyah sevapriyah sanatanah ।
sanisah sasinathah satisevyah satiratah ॥ 61 ॥

satipranah satinathassatisevyah satisvarah ।
siddharajah satitustah sacivah savyavahanah ॥ 62 ॥

satinayakasantustah savyasaci samantakah ।
sacitah sarvasantosi sarvaradhana siddhidah ॥ 63 ॥

sarvaradhyah sacivacyah satipatih susevitah ।
sagarah sagarah sardhah samudrapriyadarsanah ॥ 64 ॥ Sri Batuk Bhairav

samudresah paro nathah sarasiruhalocanah ।
sarasijaladakarah sarasijaladarcitah ॥ 65 ॥

samudrikah samudratma sevyamanah suresvarah ।
surasevyah suresanah suranatha ssuresvarah ॥ 66 ॥

suradhyaksah suraradhyah surabrndavisaradah ।
surasresthah surapranah surasindhunivasinah ॥ 67 ॥ Sri Batuk Bhairav

sudhapriyah sudhadhisah sudhasadhyah sudhapatih ।
sudhanathah sudhabhutah sudhasagarasevitah ॥ 68 ॥

hatako hirako hanta hatako ruciraprabhah ।
havyavaho haridrabho haridrarasamardanah ॥ 69 ॥

hetirheturharirnatho harinatho haripriyah ।
haripujyo hariprano harihrsto haridrakah ॥ 70 ॥ Sri Batuk Bhairav

hariso hantriko hiro harinama parayanah ।
harimugdho hariramyo haridaso harisvarah ॥ 71 ॥

haro harapati rharo harinicittaharakah ।
haro hito hariprano harivahanasobhanah ॥ 72 ॥

hamso hasapriyo humhum hutabhuk hutavahanah ।
hutasano havi hikko halahalahalayudhah ॥ 73 ॥

halakaro halisano halipujyo halipriyah ।
haraputro harotsaho harasunurharatmajah ॥ 74 ॥

harabandho haradhiso harantako harakrtih ।
haraprano haramanyo haravairivinasanah ॥ 75 ॥ Sri Batuk Bhairav

harasatrurharabhyarcyo hunkaro harinipriyah ।
hatakeso haresano hatakapriyadarsanah ॥ 76 ॥

hatako hatakaprano hatabhusanabhusakah ।
hetido hetiko hamso hamsagatirahvayah ॥ 77 ॥

hamsipatirharonmatto hamsiso haravallabhah ।
harapuspaprabho hamsipriyo hamsavilasitah ॥ 78 ॥

harajivarato hari harito haritampatih । Sri Batuk Bhairav
haritprabhurharitpalo haridantaranayakah ॥ 79 ॥

haridiso haritprayo haripriyapriyo hitah ।
herambo hunkrtikruddho herambo hunkrti hari ॥ 80 ॥

heramba pranasamharta herambahrdayapriyah ।
ksamapatih ksanam ksantah ksuradharah ksitisvarah ॥ 81 ॥

ksitisah ksitibhrt ksinah ksitipalah ksitiprabhuh ।
ksitisanah ksitipranah ksitinayaka satpriyah ॥ 82 ॥

ksitirajah ksanadhisah ksanapatih ksanesvarah ।
ksanapriyah ksamanathah ksanadanayakapriyah ॥ 83 ॥

ksanikah ksanakadhisah ksanadapranadah ksami ।
ksamah ksonipatih ksobhah ksobhakari ksamapriyah ॥ 84 ॥

ksamasilah ksamarupah ksamamandalamanditah । Sri Batuk Bhairav
ksamanathah ksamadharah ksamadhari ksamadharah ॥ 85 ॥

ksemaksinarujaksudrah ksudrapalavisaradah ।
ksudrasanah ksanakarah ksirapanakatatparah ॥ 86 ॥

ksirasayi ksanesanah ksonibhut ksanadotsavah ।
ksemankaraksamaḷubdhah ksamahrdayamandanah ॥ 87 ॥

niladriruciravesah nilopacita sannibhah ।
nalamaniprabharamyo nilabhusanabhusitah ॥ 88 ॥

nilavarno nilabhruvo mundamalavibhusitah ।
mundastho mundasantusto mundamaladharo nayah ॥ 89 ॥ Sri Batuk Bhairav

digvasa viditakaro digambaravarapradah ।
digambarisa anandi digbandha priyanandanah ॥ 90 ॥

pingalaikajato hrsto damaruvadanapriyah ।
srenikarah srenasayah khadgadhrk khadgapalakah ॥ 91 ॥

sulahasta matangabhi matangotsavasundarah ।
abhayankara urvanko lankapatirvinayakah ॥ 92 ॥ Sri Batuk Bhairav

nagesayo nagesano nagamandalamanditah ।
nagakaro nagadhiso nagasayi nagapriyah ॥ 93 ॥

ghatotsavo ghatakaro ghantavadya visaradah ।
kapalapani rambesah kapalasanasaradah ॥ 94 ॥

padmapanih karalasya strinetro nagavallabhah ।
kinkinijalasamhrsto janasayo jananayakah ॥ 95 ॥

apamrtyuharo mayamohamulavinasakah ।
ayukah kamalanathah kamalakantavallabhah ॥ 96 ॥

rajyado rajarajeso rajavatsadasobhanah ।
dakininayako nityo nityadharmaparayanah ॥ 97 ॥ Sri Batuk Bhairav

dakinihrdayajnani dakinidehanayakah ।
dakinipranadah siddhah sraddheyacaritovibhuh ॥ 98 ॥

hemaprabho himesano himanipriyadarsanah ।
hemado narmado mani namadheyo nagatmajah ॥ 99 ॥

vaikuntho vasukiprano vasukikanthabhusanah ।
kundaliso mukhadhvamsi makharajo makhesvarah ॥ 100 ॥ Sri Batuk Bhairav

makhakaro makhadhiso makhamalivibhusanah ।
ambikavallabho vanimatirvanivisaradah ॥ 101 ॥

vaniso vacanaprano vacanastho vanapriyah ।
veladharo disamiso digbhago hi digisvarah ॥ 102 ॥

patupriyo duraradhyo daridryabhanjanaksamah ।
tarkatarkapriyo’tarkyo vittarkyastarkavallabhah ॥ 103 ॥ Sri Batuk Bhairav

tarkasiddhah susiddhatma siddhadeho grahasanah ।
grahagarvo grahesano gandho gandhivisaradah ॥ 104 ॥

mangaḷam mangaḷakaro mangaḷavadyavadakah ।
mangaḷiso vimanastho vimanaikasunayakah ॥ 105 ॥

budheso vividhadhiso budhavaro budhakarah ।
budhanatho budhaprito budhavandyo budhadhipah ॥ 106 ॥

budhasiddho budhaprano budhapriyo budhobudhah ।
somah somasamakarah somapah somanayakah ॥ 107 ॥

somaprabhah somasiddho manahpranapranayakah ।
kamagah kamaha bauddha kamanaphalado’dhipah ॥ 108 ॥ Sri Batuk Bhairav

trideso dasaratriso dasananavinasakah ।
laksmano laksasambharta laksyasankhyo manahpriyah ॥ 109 ॥

vibhavasurnavesano nayako nagarapriyah ।
narakantirnalotsaho naradevonalakrtih ॥ 110 ॥

narapatirnaresano narayano naresvarah ।
anilo maruto mamso mamsaikarasasevitah ॥ 111 ॥

mariciramaresano magadho magadhaprabhuh ।
sundarisevako dvari dvaradesanivasinah ॥ 112 ॥

devakigarbhasanjato devakisevaki kuhuh ।
brhaspatih kavih sukrah saradasadhanapriyah ॥ 113 ॥ Sri Batuk Bhairav

saradasadhakapranah saradisevakotsukah ।
saradasadhakasresto madhupanasadaratih ॥ 114 ॥

modakadanasamprito modakamodamoditah ।
amodanandano nando nandikeso mahesvarah ॥ 115 ॥

nandipriyo nadinatho naditiratarustatha ।
tapanastapanastapta tapaha tapakarakah ॥ 116 ॥

patangagomukho gauragopalo gopavardhanah ।
gopatirgopasamharta govindaikapriyo’tigah ॥ 117 ॥

gavyestho ganaramyasca gunasindhurgunapriyah ।
gunapujyo gunopeto gunavadyagunotsavah ॥ 118 ॥

gunisakevalo garbhah sugarbho garbharaksakah ।
gambhiradharako dharta vidharta dharmapalakah ॥ 119 ॥ Sri Batuk Bhairav

jagadiso jaganmitro jagajjadyavinasanah ।
jagatkarta jagaddhata jagajjivanajivanah ॥ 120 ॥

malatipuspasamprito malatikusumotsavah ।
malatikusumakaro malatikusumaprabhuh ॥ 121 ॥

rasalamanjariramyo rasalagandhasevitah ।
rasalamanjari lubdho rasalataruvallabhah ॥ 122 ॥

rasalapadapasino rasalaphalasundarah ।
rasalarasasantusto rasalarasasalayah ॥ 123 ॥

ketakipuspasantustah ketakigarbhasambhavah ।
ketakipatrasankasah ketakiprananasakah ॥ 124 ॥

gartastho gartagambhiro gartatiranivasinah ।
ganasevyo ganadhyakso ganarajo ganahvayah ॥ 125 ॥ Sri Batuk Bhairav

anandabhairavo bhirurbhairaveso rururbhagah ।
subrahmyabhairavo namabhairavo bhutabhavanah ॥ 126 ॥

bhairavitanayo deviputrah parvatasannibhah ।

phalasrutih-

namna’nena sahasrena stutva batukabhairavam ॥ 127 ॥

labhate hyatulam laksmim devatamapi durlabham ।
upadesam gurorlabdhva yogendramandali bhavet ॥ 128 ॥

tasminyoge mahesanassarvasiddhi mavapnuyat ।
laksamavartayenmantri mantrarajam naresvarah ॥ 129 ॥ Sri Batuk Bhairav

nityakarmasu sidhyartham tatphalam labhate dhruvam ।
stavamenam pathenmantri pathayitva yathavidhi ॥ 130 ॥

durlabham labhate siddhim sarvadevanamaskrtam ।
na prakasyam ca putraya bhrastesu na kadacana ॥ 131 ॥

anyatha siddhirodhah syaccaturo va bhavet priyah ।
stavasyasya prasadena devanakamatipriyah ॥ 132 ॥

sangrame vijayecchatrunmatanganiva kesari ।
rajanam vasayetsadyo devanapi samam nayet ॥ 133 ॥

kimaparam phalam prapya stavarajasya kathyate ।
yadyanmanasi sankalpastavametadudiritam ॥ 134 ॥ Sri Batuk Bhairav

tattatprapnoti devesa batukasya prasadatah ।
apadam hi vinasaya karanam kantadurlabham ॥ 135 ॥

devasurarane ghore devanamupakarakam ।
prakasitam maya natha tantre bhairavadipake ॥ 136 ॥

aputtro labhate puttran sanmase ca nirantaram ।
pathitva pathayitva’pi stavaraja manuttamam ॥ 137 ॥

daridro labhate laksmi mayuhpraptimatisciram ।
kanyarthi labhate kanyam sarvarupasamanvitam ॥ 138 ॥ Sri Batuk Bhairav

pradose balidane ca vasaye dakhilam jagat ।
vate va bilvamule va rambhayam vipine vane ॥ 139 ॥

jape tsatatamalaksya mantrarajasya siddhaye ।
varnalaksam japedvapi dinmatram hi pradarsitam ॥ 140 ॥

pujayettutilairmasairdugdhairmasairjhasaistatha ।
ghrtapakkannato vapi vyanjanai rasasankulaih ॥ 141 ॥

pujayeddharayedvapi stavamenam susadhakah ।
pathedva pathayedvapi yathabidhi surapriye ॥ 142 ॥

satruto na bhayam tesam nagnicaurastrajam bhayam ।
jvaradisambhavam capi satyam satyam mahesvari ॥ 143 ॥ Sri Batuk Bhairav

bhairavaradhane sakto yo bhavetsadhakah prabho ।
sadasivah savijneyo bhairaveneti bhasitam ॥ 144 ॥

srimadbhairavarajasevanavidhau vaiyaghramasedusah
pumsah pancavidha bhavanti navadha hyastau mahasiddhayah ।
ksonipalakiritakotimanirunmalamarairbhudyaso
maudgyampadapayojayornivahate murdhnipayassicyatam ॥ 145 ॥ Sri Batuk Bhairav

iti bhairavatantre deviharasamvade sribatukabhairavasahasranamastotram
sampurnam