श्रीविष्णु कृतं गणेश स्तोत्र | Shri Vishnu krutam-Ganesh Stotram
श्रीविष्णु कृतं गणेश स्तोत्र (Shri Vishnu krutam-Ganesh Stotram)
श्रीविष्णुरुवाच
ईश त्वां स्तोतुमिच्छामि ब्रह्मज्योतिः सनातनम् । निरुपितुमशक्तोsहमनुरुपमनीहकम् ॥ १ ॥
प्रवरं सर्वदेवानां सिद्धानां योगिनां गुरुम् । सर्वस्वरुपं सर्वेशं ज्ञानराशिस्वरुपिणम् ॥ २ ॥
अव्यक्तमक्षरं नित्यं सत्यमात्मस्वरुपिणम् । वायुतुल्यातिनिर्लिप्तं चाक्षतं सर्वसाक्षिणम् ॥ ३ ॥
संसारार्णवपारे च मायापोते सुदुर्लभे । कर्णधारस्वरुपं च भक्तानुग्रहकारकम् ॥ ४ ॥
वरं वरेण्यं वरदं वरदानामपीश्र्वरम् । सिद्धं सिद्धिस्वरुपं च सिद्धिदं सिद्धिसाधनम् ॥ ५ ॥
ध्यानातिरिक्तं ध्येयं च ध्यानासाध्यं च धार्मिकम् । धर्मस्वरुपं धर्मज्ञं धर्माधर्मफलप्रदम् ॥ ६ ॥
बीजं संसारवृक्षाणामङकुरं च तदाश्रयम् । स्त्रीपुत्रपुंसकानां च रुपमेतदतीन्द्रियम् ॥ ७ ॥
सर्वाद्यमग्रपूज्यं च सर्वपूज्यं गुणार्णवम् । स्वेच्छया सगुणं ब्रह्म निर्गुणं चापि स्वेच्छया ॥ ८ ॥
स्वयं प्रकृतिरुपं च प्राकृतं प्रकृतेः परम् । त्वां स्तोतुमक्षमोsनन्तः सहस्त्रवदनेन च ॥ ९ ॥
न क्षमः पञ्चवक्त्रश्र्च न क्षमश्र्चतुराननः । सरस्वती न शक्ता च न शक्तोsहं तव स्तुतौ ।
न शक्ताश्र्च चतुर्वेदाः के वा ते वेदवादिनः ॥ १० ॥
इत्येवं स्तवनं कृत्वा सुरेशं सुरसंसदि । सुरेशश्र्च सुरैः सार्द्धं विरराम रमापतिः ॥ ११ ॥
इदं विष्णुकृतं स्तोत्रं गणेशस्य च यः पठेत् । सायंप्रातश्र्च मध्याह्ने भक्तियुक्तः समाहितः ॥ १२ ॥
तद्विघ्ननिघ्नं कुरुते विघ्नेशः सततं मुने । वर्धते सर्वकल्याणं कल्याणजनकः सदा ॥ १३ ॥
यात्राकाले पठित्वा तु यो याति भक्तिपूर्वकम् । तस्य सर्वाभीष्टसिद्धिर्भवत्येव न संशयः ॥ १४ ॥
तेन दृष्टं च दुःस्वप्नं सुस्वप्नमुपजायते । कदापि न भवेत्तस्य ग्रहपीडा च दारुणा ॥ १५ ॥
भवेद् विनाशः शत्रूणां बन्धूनां च विवर्धनम् । शश्र्वदिघ्नविनाशश्र्च शश्र्वत् सम्पद्विवर्धनम् ॥ १६ ॥
स्थिरा भवेद् गृहे लक्ष्मीः पुत्रपौत्रविवर्धिनी । सर्वैश्र्वर्यमिह प्राप्य ह्यन्ते विष्णुपदं लभेत् ॥ १७ ॥
फलं चापि च तीर्थानां यज्ञानां यद् भवेद् ध्रुवम् । महतां सर्वदानानां श्रीगणेशप्रसादतः ॥ १८ ॥ ॥
॥ इति श्रीब्रह्मवैवर्ते श्रीविष्णुकृतं गणेशस्तोत्रं सम्पूर्णम् ॥
Shri Vishnu krutam-Ganesh Stotram | श्रीविष्णु कृतं गणेश स्तोत्र
srivishnuruwatch
Ish tva stotumicchami brahmajyotih sanatanam.
Nirupitumshaktoshamanurupmanihakam 1
Pravaram sarvadevanaam siddhanam yoginam gurum.
Sarvswaroopam Sarvesham Jnanaraashiswarupinam. 2
Avyaktaksharam nityam satyamatmaswaroopinam.
Vayutulayatinirliptam chakshtam sarvasakshinam. 3
Sansararnavapare cha Mayapote Sudurlabhe.
Karnadharswaroopam cha bhaktnugrahakaram 4
varam varenyam varadam vardanampeeswaram.
Siddhaam Siddhiswaroopam Cha Siddhidam Siddhisadhanam. 5
Dhyanatiriktam dheyyam cha dhyanasadhyaam cha dharmam.
Dharmaswaroopam Dharmagyanam Dharmadharmafalpradam. 6
Bijam sansaravrikshanaam-kuram cha tadaashrayam.
Streeputrapunsakanam cha rupmetadatindriyam 7
Sarvadyamgrapujya cha sarvapujya gunarnavam.
Swachhaya Sagunam Brahm Nirgunam Chapi Swachhaya. 8
Self prakritirupa cha prakritam prakriteh param.
Twan Stotumakshamosnanah Sahastravadanen Ch. 9
Na Kshamah Panchavaktrasrcha Na Kshamsarchturananah.
Saraswati na shakta cha na shaktosham tav praise.
Na shaktashrcha chaturvedah ke va te Vedavadinah. 10
Ityevam stavanam kritva suresam surasandi.
Sureshsh suraih sardham viram ramapati: 11
Idam Vishnukritam Stotram Ganeshasya Cha Yah Pathet.
sampratashrcha midahne bhaktiyukta: contained: 12
Tadvighnanighnam kurute vighneshah samtam mune.
Vardhate Sarvakalyanam Kalyanaka: Always Om 13
Yatrakale Pathitva Tu Yo Yaati Bhaktipurkam.
Tasya sarvabhishtasiddhidharbhatyev na doubts. 14
Ten drishtam cha nightmare.
Never do Bhavetasya Grahapida cha Daruna. 15
Bhaved destruction: enemy bandhunam cha vivardhanam.
Shashvardighnavinasharcha shasrvat sampadvivardhanam 16
Sthira Bhaved Grihe Lakshmi: son-grandson-vivardhini.
Sarvaishvaryamih prapya hyante vishnupadam labhet. 17
Phalam chapi cha tirthanam yajnanam yad bhaved dhruvam.
Mahat Sarvadananam Shri Ganesh Prasadah. 18 ,
, Iti Sri Brahmavaivarte Sri Vishnukritam Ganeshstotram Sampoornam