Shri Rama Mangalashtakam, श्री राम मंगलाष्टक

श्री राम मंगलाष्टक/Shri Rama Mangalashtakam

श्री राम मंगलाष्टक/Shri Rama Mangalashtakam

श्रीराममङ्गलाष्टकम्

श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

नमः श्रीत्यागराजाय मदाचार्यवराय च ।
श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥
ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥

अथ श्रीराममङ्गलाष्टकम् ।

सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।

षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १॥

ऋषभारूढनूताय रिपुसूदनकीर्तये ।

ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २॥

गङ्गापावनपादाय गम्भीरस्वरभाषिणे ।

गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३॥

मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये ।

मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४॥

पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।

पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५॥

धन्याय धर्मपालाय धैवत्यधैर्यदायिने ।

ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६॥

निषादगुहमित्राय निशाचरमदारये ।

निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७॥

सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।

सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८॥

| इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् ।

Shri Rama Mangalashtakam/श्री राम मंगलाष्टक

Om
sriramajayam
Om sadgurusrityagarajasvamine namo namah ।

namah srityagarajaya madacaryavaraya ca ।
srisitaramabhaktaya gurudevaya te namah ॥
Om sitavaraya vidmahe । tyagageyaya dhimahi ।
tanno ramah pracodayat ॥

atha sriramamangalastakam ।
sangitapranamulaya saptasvaradhivasine ।
sadjadharasrutisthaya sadgurusvaya mangalam ॥ 1॥
rsabharudhanutaya ripusudanakirtaye ।
rsisresthasugitaya ripubhimaya mangalam ॥ 2॥
gangapavanapadaya gambhirasvarabhasine ।
gandharvaganalolaya gabhiraya sumangalam ॥ 3॥
mangalam ksitijapaya mangalanandamurtaye ।
mangalasrinivasaya madhavaya sumangalam ॥ 4॥
pancamasvarageyaya paripurnasvarabdhaye ।
pathodhiragarangaya pararthaya sumangalam ॥ 5॥
dhanyaya dharmapalaya dhaivatyadhairyadayine ।
dhyataya dhyanagamyaya dhyatarupaya mangalam ॥ 6॥
nisadaguhamitraya nisacaramadaraye ।
nirvanaphaladatre ca nityanandaya mangalam ॥ 7॥
saptasvaradhinathaya sangitakrtisevine ।
sadgurusvamigeyaya sitaramaya mangalam ॥ 8॥

iti sadgurusrityagarajasvaminah sisyaya bhaktaya puspaya
anuragena krtam sriramamangalastakam gurau samarpitam ।
Om
subhamastu ।

Shri Rama Mangalashtakam/श्री राम मंगलाष्टकम विशेष:

श्री राम मंगलाष्टकम के साथ-साथ यदि राम चालीसा का पाठ किया जाए तो, श्री राम मंगलाष्टकम का बहुत लाभ मिलता है, मनोवांछित कामना पूर्ण होती है| यह अष्टकम शीघ्र ही फल देने लग जाता है| अपने जीवन में सुख, शांति, समृधि लाने के लिए राम रक्षा स्तोत्र  का पाठ करना चाहिए| शत्रुओ और नकारात्मक प्रभावों से बचने के लिए श्री राम स्तुति का पाठ करना चाहिए|