Shri Radha Kund Ashtakam, श्री राधा कुण्ड अष्टकम

श्री राधा कुण्ड अष्टकम/Shri Radha Kund Ashtakam 

श्री राधा कुण्ड अष्टकम/Shri Radha Kund Ashtakam 

वृषभदनुजनाशात् नर्मधर्मोक्तिरङ्गैः, निखिलनिजतनूभिर्यत्स्वहस्तेन पूर्णम् ।

प्रकटितमपि वृन्दारण्यराज्ञा प्रमोदैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ १॥

व्रजभुवि मुरशत्रोः प्रेयसीनां निकामैः, असुलभमपि तूर्णं प्रेमकल्पद्रुमं तम् ।

जनयति हृदि भूमौ स्नातुरुच्चैः प्रियं यत्, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ २॥

अघरिपुरपि यत्नादत्र देव्याः प्रसाद-, प्रसरकृतकटाक्षप्राप्तिकामः प्रकामम् ।

अनुसरति यदुच्चैः स्नानसेवानुबन्धैः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ३॥

व्रजभुवनसुधांशोः प्रेमभूमिर्निकामं, व्रजमधुरकिशोरीमौलिरत्नप्रियेव ।

परिचितमपि नाम्ना यच्च तेनैव तस्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ४॥

अपि जन इह कश्चिद्यस्य सेवाप्रसादैः, प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनोः ।

सपदि किल मदीशा दास्यपुष्पप्रशस्या, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ५॥

ततमधुरनिकुञ्जाः क्लृप्तनामान उच्चैः, निजपरिजनवर्गैः संविभज्याश्रितास्तैः ।

मधुकररुतरम्या यस्य राजन्ति काम्याः, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ६॥

ततभुवि वरवेद्यं यस्य नर्मातिहृद्यं, मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्ग्या ।

प्रथयितुमित ईशप्राणसख्यालिभिः सा, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ७॥

अनुदिनमतिरङ्गैः प्रेममत्तालिसङ्घैः, वरसरसिजगन्धैः हारिवारिप्रपूर्णे ।

विहरत इह यस्मन् दम्पती तौ प्रमत्तौ, तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ ८॥

। इति राधाकुण्डाष्टकं समाप्तम् ।

Shri Radha Kund Ashtakam/श्री राधा कुण्ड अष्टकम

vrsabha danuja nasan narma dharmokti rangair
nikhila nija sakhibhir yat sva hastena p urnam
prakatitam api vrndaranya rajna pramodais
tad ati surabhi radha kundam evasrayo me || 1 ||

vraja bhuvi mura satroh preyasinam nikamair
asulabham api t urnam prema kalpa drumam tam
janayati hrdi bh umau snatur uccair priyam yat
tad ati surabhi radha kundam evasrayo me || 2 ||

agha ripur api yatnad atra devyah prasada
prasara krta kataksa prapti kamah prakamam
anusarati yad ucaaih snana sevanubandhais
tad ati surabhi radha kundam evasrayo me || 3 ||

vraja bhuvana sudhamsoh prema bh umir nikamam
vraja madhura kisori mauli ratna priyeva
paricitam api namna ya ca tenaiva tasyas
tad ati surabhi radha kundam evasrayo me || 4 ||

api jana iha kascid yasya seva prasadaih
pranaya sura lata syat tasya gosthendra s unoh
sapadi kila mad isa dasya puspa prasasya
tad ati surabhi radha kundam evasrayo me || 5 ||

tata madhura nikunjah klpta namana uccair
nija parijana vargaih samvibhajyasritas taih
madhukara ruta ramya yasya rajanti kamyas
tad ati surabhi radha kundam evasrayo me || 6 ||

tata bhuvi vara vedyam yasya narmati hrdyam
madhura madhura vartam gostha candrasya bhangya
prathayati mitha isa prana sakhyalibhih sa
tad ati surabhi radha kundam evasrayo me || 7 ||

anudinam ati rangaih prema mattali sanghair
vara sarasija gandhair hari vari prap urne
viharata iha yasmin dam pati tau pramattau
tad ati surabhi radha kundam evasrayo me || 8 ||

avikalam ati devyas caru kundastakam yah
paripathati tadiyollasi dasyarpitatma
aciram iha sarire darsayaty eva tasmai
madhu ripur ati modaih slisyamanam priyam tam || 9 ||