Shri Jagannatha Sahasranama, श्री जगन्नाथ सहस्रनाम स्तोत्रम

श्री जगन्नाथ सहस्रनाम स्तोत्रम/Shri Jagannatha Sahasranama

श्री जगन्नाथ सहस्रनाम स्तोत्रम/Shri Jagannatha Sahasranama

ॐ श्रीजगन्नाथाय नमो नमः

चतुर्भुजो जगन्नाथः कण्ठशोभितकौस्तुभः ।

पद्मनाभो वेदगर्भश्चन्द्रसूर्यविलोचनः ॥ १ ॥

जगन्नाथो लोकनाथो नीलाद्रीशः परो हरिः ।

दीनबन्धुर्दयासिन्धुः कृपालुः जनरक्षकः ॥ २ ॥

श्री जगन्नाथ सहस्रनाम स्तोत्रम

कम्बुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः ।

जगतां पालको व्यापी सर्वव्यापी सुरेश्वरः ॥ ३ ॥

लोकराजो देवराजः शक्रो भूपश्च भूपतिः ।

नीलाद्रिपतिनाथश्च अनन्तः पुरुषोत्तमः ॥ ४ ॥

तार्क्ष्योध्यायः कल्पतरुः विमलाप्रीतिवर्द्धनः ।

बलभद्रो वासुदेवो माधवो मधुसूदनः ॥ ५ ॥

श्री जगन्नाथ सहस्रनाम स्तोत्रम

दैत्यारिः पुण्डरीकाक्षो वनमाली बलप्रियः ।

ब्रह्मा विष्णुः वृष्णिवंशो मुरारिः कृष्णकेशवः ॥ ६ ॥

श्रीरामः सच्चिदानन्दो गोविन्दः परमेश्वरः ।

विष्णुर्जिष्णुर्महाविष्णुः प्रभविष्णुर्महेश्वरः ॥ ७ ॥

श्री जगन्नाथ सहस्रनाम स्तोत्रम

लोककर्ता जगन्नाथो महाकर्ता महायशाः ।

महर्षिः कपिलाचार्यो लोकचारी सुरो हरिः ॥ ८ ॥

आत्मा च जीवपालश्च शूरः संसारपालकः ।

एकोनैको ममप्रियो ब्रह्मवादी महेश्वरः ॥ ९ ॥

द्विभुजश्च चतुर्बाहुः शतबाहुः सहस्रकः ।

पद्मपत्रविशालाक्षः पद्मगर्भः परो हरिः ॥ १० ॥

पद्महस्तो देवपालो दैत्यारिर्दैत्यनाशनः ।

चतुर्मूर्तिश्चतुर्बाहुश्चतुराननसेवितः ॥ ११ ॥

पद्महस्तश्चक्रपाणिः शङ्खहस्तो गदाधरः ।

महावैकुण्ठवासी च लक्ष्मीप्रीतिकरः सदा ॥ १२ ॥

विश्वनाथः प्रीतिदश्च सर्वदेवप्रियंकरः ।

विश्वव्यापी दारुरूपश्चन्द्रसूर्यविलोचनः ॥ १३ ॥

गुप्तगङ्गोपलब्धिश्च तुलसीप्रीतिवर्द्धनः ।

जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रजः ॥ १४ ॥

सरस्वतीमूलाधारः श्रीवत्सः श्रीदयानिधिः ।

प्रजापतिः भृगुपतिर्भार्गवो नीलसुन्दरः ॥ १५ ॥

योगमायागुणारूपो जगद्योनीश्वरो हरिः ।

आदित्यः प्रलयोद्धारी आदौ संसारपालकः ॥ १६ ॥

कृपाविष्टः पद्मपाणिरमूर्तिर्जगदाश्रयः ।

पद्मनाभो निराकारः निर्लिप्तः पुरुषोत्तमः ॥ १७ ॥

कृपाकरः जगद्व्यापी श्रीकरः शङ्खशोभितः ।

समुद्रकोटिगम्भीरो देवताप्रीतिदः सदा ॥ १८ ॥

सुरपतिर्भूतपतिर्ब्रह्मचारी पुरन्दरः ।

आकाशवायुमूर्तिश्च ब्रह्ममूर्तिर्जलेस्थितः ॥ १९ ॥

ब्रह्मा विष्णुर्दृष्टिपालः परमोऽमृतदायकः ।

परमानन्दसम्पूर्णः पुण्यदेवः परायणः ॥ २० ॥

धनी च धनदाता च धनगर्भो महेश्वरः ।

पाशपाणिः सर्वजीवः सर्वसंसाररक्षकः ॥ २१ ॥

देवकर्ता ब्रह्मकर्ता वषिष्ठो ब्रह्मपालकः ।

जगत्पतिः सुराचार्यो जगद्व्यापी जितेन्द्रियः ॥ २२ ॥

महामूर्तिर्विश्वमूर्तिर्महाबुद्धिः पराक्रमः ।

सर्वबीजार्थचारी च द्रष्टा वेदपतिः सदा ॥ २३ ॥

सर्वजीवस्य जीवश्च गोपतिर्मरुतां पतिः ।

मनोबुद्धिरहंकारकामादिक्रोधनाशनः ॥ २४ ॥

कामदेवः कामपालः कामाङ्गः कामवल्लभः ।

शत्रुनाशी कृपासिन्धुः कृपालुः परमेश्वरः ॥ २५ ॥

देवत्राता देवमाता भ्राता बन्धुः पिता सखा ।

बालवृद्धस्तनूरूपो विश्वकर्मा बलोऽबलः ॥ २६ ॥

अनेकमूर्तिः सततं सत्यवादी सतांगतिः ।

लोकब्रह्म बृहद्ब्रह्म स्थूलब्रह्म सुरेश्वरः ॥ २७ ॥

जगद्व्यापी सदाचारी सर्वभूतश्च भूपतिः ।

दुर्गपालः क्षेत्रनाथो रतीशो रतिनायकः ॥ २८ ॥

बली विश्वबलाचारी बलदो बलि-वामनः ।

दरह्रासः शरच्चन्द्रः परमः परपालकः ॥ २९ ॥

अकारादिमकारान्तो मध्योकारः स्वरूपधृक् ।

स्तुतिस्थायी सोमपाश्च स्वाहाकारः स्वधाकरः ॥ ३० ॥

मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।

परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१ ॥

देवकीनन्दनः श्रेष्ठो नृहरिः नरपालकः ।

वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२ ॥

मल्लीकामालधारी च जातीयूथिप्रियः सदा ।

बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३ ॥

कल्पराजः खगपतिर्देवेशो देववल्लभः ।

परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४ ॥

सर्वबलो देहधारी राज्ञां च बलदायकः ।

नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५ ॥

वृन्दावनविहारी च नित्यस्थलविहारकः ।

क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६ ॥

सत्त्वं रजस्तमोबुद्धिरहङ्कारपरोऽपि च ।

आकाशंगः रविः सोमो धरित्रीधरणीधरः ॥ ३७ ॥

निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः ।

सहस्रशीर्षा श्रीविष्णुर्नित्यो जिष्णुर्निरालयः ॥ ३८ ॥

कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः ।

कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९ ॥

कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः ।

देवानां च गुरुः सर्वदेवरूपो नमस्कृतः ॥ ४० ॥

निगमागमचारी च कृष्णगम्यः स्वयंयशः ।

नारायणो नराणां च लोकानां प्रभुरुत्तमः ॥ ४१ ॥

जीवानां परमात्मा च जगद्वन्द्यः परो यमः ।

भूतावासो परोक्षश्च सर्ववासी चराश्रयः ॥ ४२ ॥

भागीरथी मनोबुद्धिर्भवमृत्युः परिस्थितः ।

संसारप्रणयी प्रीतः संसाररक्षकः सदा ॥ ४३ ॥

नानावर्णधरो देवो नानापुष्पविभूषणः ।

नन्दध्वजो ब्रह्मरूपो गिरिवासी गणाधिपः ॥ ४४ ॥

मायाधरो वर्णधारी योगीशः श्रीधरो हरिः ।

महाज्योतिर्महावीर्यो बलवांश्च बलोद्भवः ॥ ४५ ॥

भूतकृत् भवनो देवो ब्रह्मचारी सुराधिपः ।

सरस्वती सुराचार्यः सुरदेवः सुरेश्वरः ॥ ४६ ॥

अष्टमूर्तिधरो रुद्र इच्छामूर्तिः पराक्रमः ।

महानागपतिश्चैव पुण्यकर्मा तपश्चरः ॥ ४७ ॥

दिनपो दीनपालश्च दिव्यसिंहो दिवाकरः ।

अनभोक्ता सभोक्ता च हविर्भोक्ता परोऽपरः ॥ ४८ ॥

मन्त्रदो ज्ञानदाता च सर्वदाता परो हरिः ।

परर्द्धिः परधर्मा च सर्वधर्मनमस्कृतः ॥ ४९ ॥

क्षमादश्च दयादश्च सत्यदः सत्यपालकः ।

कंसारिः केशिनाशी च नाशनो दुष्टनाशनः ॥ ५० ॥

पाण्डवप्रीतिदश्चैव परमः परपालकः ।

जगद्धाता जगत्कर्ता गोपगोवत्सपालकः ॥ ५१ ॥

सनातनो महाब्रह्म फलदः कर्मचारिणाम् ।

परमः परमानन्दः परर्द्धिः परमेश्वरः ॥ ५२ ॥

शरणः सर्वलोकानां सर्वशास्त्रपरिग्रहः ।

धर्मकीर्तिर्महाधर्मो धर्मात्मा धर्मबान्धवः ॥ ५३ ॥

मनःकर्ता महाबुद्धिर्महामहिमदायकः ।

भूर्भुवः स्वो महामूर्तिः भीमो भीमपराक्रमः ॥ ५४ ॥

पथ्यभूतात्मको देवः पथ्यमूर्तिः परात्परः ।

विश्वाकारो विश्वगर्भः सुरामन्दो सुरेश्वरः ॥ ५५ ॥

भुवनेशः सर्वव्यापी भवेशः भवपालकः ।

दर्शनीयश्चतुर्वेदः शुभाङ्गो लोकदर्शनः ॥ ५६ ॥

श्यामलः शान्तमूर्तिश्च सुशान्तश्चतुरोत्तमः ।

सामप्रीतिश्च ऋक् प्रीतिर्यजुषोऽथर्वणप्रियः ॥ ५७ ॥

श्यामचन्द्रश्चतुमूर्तिश्चतुर्बाहुश्चतुर्गतिः ।

महाज्योतिर्महामूर्तिर्महाधामा महेश्वरः ॥ ५८ ॥

अगस्तिर्वरदाता च सर्वदेवपितामहः ।

प्रह्लादस्य प्रीतिकरो ध्रुवाभिमानतारकः ॥ ५९ ॥

मण्डितः सुतनुर्दाता साधुभक्तिप्रदायकः ।

ॐकारश्च परंब्रह्म ॐ निरालंबनो हरिः ॥ ६० ॥

सद्गतिः परमो हंसो जीवात्मा जननायकः ।

मनश्चिन्त्यश्चित्तहारी मनोज्ञश्चापधारकः ॥ ६१ ॥

ब्राह्मणो ब्रह्मजातीनामिन्द्रियाणां गतिः प्रभुः ।

त्रिपादादूर्द्ध्वसम्भूतो विराट् चैव सुरेश्वरः ॥ ६२ ॥

परात्परः परः पादः पद्मस्थः कमलासनः ।

नानासन्देहविषयस्तत्त्वज्ञानाभिनिवृतः ॥ ६३ ॥

सर्वज्ञश्च जगद्बन्धुर्मनोजज्ञातकारकः ।

मुखसंभूतविप्रस्तु वाहसम्भूतराजकः ॥ ६४ ॥

ऊरोवैश्यः पदोभूतः शूद्रो नित्योपनित्यकः ।

ज्ञानी मानी वर्णदश्च सर्वदः सर्वभूषितः ॥ ६५ ॥

अनादिवर्णसन्देहो नानाकर्मोपरिस्थितः ।

शुद्धादिधर्मसन्देहो ब्रह्मदेहः स्मिताननः ॥ ६६ ॥

शंबरारिर्वेदपतिः सुकृतः सत्त्ववर्द्धनः ।

सकलं सर्वभूतानां सर्वदाता जगन्मयः ॥ ६७ ॥

सर्वभूतहितैषी च सर्वप्राणिहिते रतः ।

सर्वदा देहधारी च बटको बटुगः सदा ॥ ६८ ॥

सर्वकर्मविधाता च ज्ञानदः करुणात्मकः ।

पुण्यसम्पत्तिदाता च कर्ता हर्ता तथैव च ॥ ६९ ॥

सदा नीलाद्रिवासी च नतास्यश्च पुरन्दरः ।

नरो नारायणो देवो निर्मलो निरुपद्रवः ॥ ७० ॥

ब्रह्माशम्भुः सुरश्रेष्ठः कम्बुपाणिर्बलोऽर्जुनः ।

जगद्धाता चिरायुश्च गोविन्दो गोपवल्लभः ॥ ७१ ॥

देवो देवो महाब्रह्म महाराजो महागतिः ।

अनन्तो भूतनाथश्च अनन्तभूतसम्भवः ॥ ७२ ॥

समुद्रपर्वतानां च गन्धर्वाणां तथाऽऽश्रयः ।

श्रीकृष्णो देवकीपुत्रो मुरारिर्वेणुहस्तकः ॥ ७३ ॥

जगत्स्थायी जगद्व्यापी सर्वसंसारभूतिदः ।

रत्नगर्भो रत्नहस्तो रत्नाकरसुतापतिः ॥ ७४ ॥

कन्दर्परक्षाकारी च कामदेवपितामहः ।

कोटिभास्करसंज्योतिः कोटिचन्द्रसुशीतलः ॥ ७५ ॥

कोटिकन्दर्पलावण्यः काममूर्तिर्बृहत्तपः ।

मथुरापुरवासी च द्वारिको द्वारिकापतिः ॥ ७६ ॥

वसन्तऋतुनाथश्च माधवः प्रीतिदः सदा ।

श्यामबन्धुर्घनश्यामो घनाघनसमद्युतिः ॥ ७७ ॥

अनन्तकल्पवासी च कल्पसाक्षी च कल्पकृत् ।

सत्यनाथः सत्यचारी सत्यवादी सदास्थितः ॥ ७८ ॥

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्युगपतिर्भवः ।

रामकृष्णो युगान्तश्च बलभद्रो बलो बली ॥ ७९ ॥

लक्ष्मीनारायणो देवः शालग्रामशिलाप्रभुः ।

प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ॥ ८० ॥

पञ्चात्मा पञ्चतत्त्वं च शरणागतपालकः ।

यत्किंचित् दृश्यते लोके तत्सर्वं जगदीश्वरः ॥ ८१ ॥

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।

॥ इति श्रीजगन्नाथसहस्रनामस्तोत्रम् ॥

 Shri Jagannatha Sahasranama/श्री जगन्नाथ सहस्रनाम स्तोत्रम 

॥ Sri jagannatha sahasranama stotram ॥

 ॥ Om̃ srijagannathaya namo namah ॥

caturbhujo jagannathah kanthasobhitakaustubhah ।

padmanabho vedagarbhascandrasuryavilocanah ॥ 1 ॥

jagannatho lokanatho niladrisah paro harih ।

dinabandhurdayasindhuh krpaluh janaraksakah ॥ 2 ॥

kambupanih cakrapanih padmanabho narottamah ।

jagatam palako vyapi sarvavyapi suresvarah ॥ 3 ॥

lokarajo devarajah sakro bhupasca bhupatih ।

niladripatinathasca anantah purusottamah ॥ 4 ॥

Shri Jagannatha Sahasranama

tarksyodhyayah kalpataruh vimalapritivarddhanah ।

balabhadro vasudevo madhavo madhusudanah ॥ 5 ॥

daityarih punḍarikakso vanamali balapriyah ।

brahma visnuh vrsnivamso murarih krsnakesavah ॥ 6 ॥

Shri Jagannatha Sahasranama

sriramah saccidanando govindah paramesvarah ।

visnurjisnurmahavisnuh prabhavisnurmahesvarah ॥ 7 ॥

lokakarta jagannatho mahakarta mahayasah ।

maharsih kapilacaryo lokacari suro harih ॥ 8 ॥

Shri Jagannatha Sahasranama

atma ca jivapalasca surah samsarapalakah ।

ekonaiko mamapriyo brahmavadi mahesvarah ॥ 9 ॥

dvibhujasca caturbahuh satabahuh sahasrakah ।

padmapatravisalaksah padmagarbhah paro harih ॥ 10 ॥

Shri Jagannatha Sahasranama

padmahasto devapalo daityarirdaityanasanah ।

caturmurtiscaturbahuscaturananasevitah ॥ 11 ॥

padmahastascakrapanih sankhahasto gadadharah ।

mahavaikunthavasi ca laksmipritikarah sada ॥ 12 ॥

visvanathah pritidasca sarvadevapriyamkarah ।

visvavyapi darurupascandrasuryavilocanah ॥ 13 ॥

Shri Jagannatha Sahasranama

guptagangopalabdhisca tulasipritivarddhanah ।

jagadisah srinivasah sripatih srigadagrajah ॥ 14 ॥

sarasvatimuladharah srivatsah sridayanidhih ।

prajapatih bhrgupatirbhargavo nilasundarah ॥ 15 ॥

yogamayagunarupo jagadyonisvaro harih ।

adityah pralayoddhari adau samsarapalakah ॥ 16 ॥

krpavistah padmapaniramurtirjagadasrayah ।

padmanabho nirakarah nirliptah purusottamah ॥ 17 ॥

krpakarah jagadvyapi srikarah sankhasobhitah ।

samudrakotigambhiro devatapritidah sada ॥ 18 ॥

surapatirbhutapatirbrahmacari purandarah ।

akasavayumurtisca brahmamurtirjalesthitah ॥ 19 ॥

brahma visnurdrstipalah paramo’mrtadayakah ।

paramanandasampurnah punyadevah parayanah ॥ 20 ॥

dhani ca dhanadata ca dhanagarbho mahesvarah ।

pasapanih sarvajivah sarvasamsararaksakah ॥ 21 ॥

devakarta brahmakarta vasistho brahmapalakah ।

jagatpatih suracaryo jagadvyapi jitendriyah ॥ 22 ॥

mahamurtirvisvamurtirmahabuddhih parakramah ।

sarvabijarthacari ca drasta vedapatih sada ॥ 23 ॥

sarvajivasya jivasca gopatirmarutam patih ।

manobuddhirahamkarakamadikrodhanasanah ॥ 24 ॥

kamadevah kamapalah kamangah kamavallabhah ।

satrunasi krpasindhuh krpaluh paramesvarah ॥ 25 ॥

devatrata devamata bhrata bandhuh pita sakha ।

balavrddhastanurupo visvakarma balo’balah ॥ 26 ॥

anekamurtih satatam satyavadi satamgatih ।

lokabrahma brhadbrahma sthulabrahma suresvarah ॥ 27 ॥

jagadvyapi sadacari sarvabhutasca bhupatih ।

durgapalah ksetranatho ratiso ratinayakah ॥ 28 ॥

bali visvabalacari balado bali-vamanah ।

darahrasah saraccandrah paramah parapalakah ॥ 29 ॥

akaradimakaranto madhyokarah svarupadhrk ।

stutisthayi somapasca svahakarah svadhakarah ॥ 30 ॥

matsyah kurmo varahasca narasimhasca vamanah ।

parasuramo mahaviryo ramo dasarathatmajah ॥ 31 ॥

devakinandanah srestho nrharih narapalakah ।

vanamali dehadhari padmamali vibhusanah ॥ 32 ॥

mallikamaladhari ca jatiyuthipriyah sada ।

brhatpita mahapita brahmano brahmanapriyah ॥ 33 ॥

kalparajah khagapatirdeveso devavallabhah ।

paramatma balo rajñam mangalyam sarvamangalah ॥ 34 ॥

sarvabalo dehadhari rajñam ca baladayakah ।

nanapaksipatanganam pavanah paripalakah ॥ 35 ॥

vrndavanavihari ca nityasthalaviharakah ।

ksetrapalo manavasca bhuvano bhavapalakah ॥ 36 ॥

sattvam rajastamobuddhirahankaraparo’pi ca ।

akasamgah ravih somo dharitridharanidharah ॥ 37 ॥

niscinto yoganidrasca krpaluh dehadharakah ।

sahasrasirsa srivisnurnityo jisnurniralayah ॥ 38 ॥

karta harta ca dhata ca satyadiksadipalakah ।

kamalaksah svayambhutah krsnavarno vanapriyah ॥ 39 ॥

kalpadrumah padaparih kalpakari svayam harih ।

devanam ca guruh sarvadevarupo namaskrtah ॥ 40 ॥

nigamagamacari ca krsnagamyah svayamyasah ।

narayano naranam ca lokanam prabhuruttamah ॥ 41 ॥

jivanam paramatma ca jagadvandyah paro yamah ।

bhutavaso paroksasca sarvavasi carasrayah ॥ 42 ॥

bhagirathi manobuddhirbhavamrtyuh paristhitah ।

samsarapranayi pritah samsararaksakah sada ॥ 43 ॥

nanavarnadharo devo nanapuspavibhusanah ।

nandadhvajo brahmarupo girivasi ganadhipah ॥ 44 ॥

mayadharo varnadhari yogisah sridharo harih ।

mahajyotirmahaviryo balavamsca balodbhavah ॥ 45 ॥

bhutakrt bhavano devo brahmacari suradhipah ।

sarasvati suracaryah suradevah suresvarah ॥ 46 ॥

astamurtidharo rudra icchamurtih parakramah ।

mahanagapatiscaiva punyakarma tapascarah ॥ 47 ॥

dinapo dinapalasca divyasimho divakarah ।

anabhokta sabhokta ca havirbhokta paro’parah ॥ 48 ॥

mantrado jñanadata ca sarvadata paro harih ।

pararddhih paradharma ca sarvadharmanamaskrtah ॥ 49 ॥

ksamadasca dayadasca satyadah satyapalakah ।

kamsarih kesinasi ca nasano dustanasanah ॥ 50 ॥

panḍavapritidascaiva paramah parapalakah ।

jagaddhata jagatkarta gopagovatsapalakah ॥ 51 ॥

sanatano mahabrahma phaladah karmacarinam ।

paramah paramanandah pararddhih paramesvarah ॥ 52 ॥

saranah sarvalokanam sarvasastraparigrahah ।

dharmakirtirmahadharmo dharmatma dharmabandhavah ॥ 53 ॥

manahkarta mahabuddhirmahamahimadayakah ।

bhurbhuvah svo mahamurtih bhimo bhimaparakramah ॥ 54 ॥

pathyabhutatmako devah pathyamurtih paratparah ।

visvakaro visvagarbhah suramando suresvarah ॥ 55 ॥

bhuvanesah sarvavyapi bhavesah bhavapalakah ।

darsaniyascaturvedah subhango lokadarsanah ॥ 56 ॥

syamalah santamurtisca susantascaturottamah ।

samapritisca rk pritiryajuso’tharvanapriyah ॥ 57 ॥

syamacandrascatumurtiscaturbahuscaturgatih ।

mahajyotirmahamurtirmahadhama mahesvarah ॥ 58 ॥

agastirvaradata ca sarvadevapitamahah ।

prahladasya pritikaro dhruvabhimanatarakah ॥ 59 ॥

manḍitah sutanurdata sadhubhaktipradayakah ।

Om̃karasca parambrahma Om̃ niralambano harih ॥ 60 ॥

sadgatih paramo hamso jivatma jananayakah ।

manascintyascittahari manojñascapadharakah ॥ 61 ॥

brahmano brahmajatinamindriyanam gatih prabhuh ।

tripadadurddhvasambhuto virat caiva suresvarah ॥ 62 ॥

paratparah parah padah padmasthah kamalasanah ।

nanasandehavisayastattvajñanabhinivrtah ॥ 63 ॥

sarvajñasca jagadbandhurmanojajñatakarakah ।

mukhasambhutaviprastu vahasambhutarajakah ॥ 64 ॥

urovaisyah padobhutah sudro nityopanityakah ।

jñani mani varnadasca sarvadah sarvabhusitah ॥ 65 ॥

anadivarnasandeho nanakarmoparisthitah ।

suddhadidharmasandeho brahmadehah smitananah ॥ 66 ॥

sambararirvedapatih sukrtah sattvavarddhanah ।

sakalam sarvabhutanam sarvadata jaganmayah ॥ 67 ॥

sarvabhutahitaisi ca sarvapranihite ratah ।

sarvada dehadhari ca batako batugah sada ॥ 68 ॥

sarvakarmavidhata ca jñanadah karunatmakah ।

punyasampattidata ca karta harta tathaiva ca ॥ 69 ॥

sada niladrivasi ca natasyasca purandarah ।

naro narayano devo nirmalo nirupadravah ॥ 70 ॥

brahmasambhuh surasresthah kambupanirbalo’rjunah ।

jagaddhata cirayusca govindo gopavallabhah ॥ 71 ॥

devo devo mahabrahma maharajo mahagatih ।

ananto bhutanathasca anantabhutasambhavah ॥ 72 ॥

samudraparvatanam ca gandharvanam tatha”srayah ।

srikrsno devakiputro murarirvenuhastakah ॥ 73 ॥

jagatsthayi jagadvyapi sarvasamsarabhutidah ।

ratnagarbho ratnahasto ratnakarasutapatih ॥ 74 ॥

kandarparaksakari ca kamadevapitamahah ।

kotibhaskarasamjyotih koticandrasusitalah ॥ 75 ॥

kotikandarpalavanyah kamamurtirbrhattapah ।

mathurapuravasi ca dvariko dvarikapatih ॥ 76 ॥

vasantartunathasca madhavah pritidah sada ।

syamabandhurghanasyamo ghanaghanasamadyutih ॥ 77 ॥

anantakalpavasi ca kalpasaksi ca kalpakrt ।

satyanathah satyacari satyavadi sadasthitah ॥ 78 ॥

caturmurtiscaturbahuscaturyugapatirbhavah ।

ramakrsno yugantasca balabhadro balo bali ॥ 79 ॥

laksminarayano devah salagramasilaprabhuh ।

prano’panah samanascodanavyanau tathaiva ca ॥ 80 ॥

pañcatma pañcatattvam ca saranagatapalakah ।

yatkimcit drsyate loke tatsarvam jagadisvarah ॥ 81 ॥

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

jagadiso mahadbrahma jagannathaya te namah ।

॥ iti srijagannathasahasranamastotram ॥