Shri Goraksha Sahasranaam Stotram
श्री गोरक्ष सहस्रनाम स्तोत्रम्
gosevi goraksanatho gayatridharasambhavah ।
yogindrah siddhido gopta yoginatho yugesvarah ॥ 1 ॥
yatisca dharmiko dhiro lankanatho digambarah ।
yoganando yogacaro yogavetta yatipriyah ॥ 2 ॥
yogarasiryogagamyo yogirat yogavittamah ।
yogamargayuto yata brahmacari brhattapah ॥ 3 ॥
sankaraikasvarupasca sankaradhyanatatparah ॥ 4 ॥
yoganando yogadhari yogamayaprasevakah ।
yogayukto yogadhiro yogajnanasamanvitah ॥ 5 ॥
yogacaro yogavidyo yuktaharasamanvitah ।
nagahari nagarupo nagamalo nagesvarah ॥ 6 ॥
nagadhari nagarupi nanavarnavibhusitah ।
nanaveso narakaro nanarupo niranjanah ॥ 7 ॥
adinatho somanatho siddhinatho mahesvarah ।
nathanatho mahanatho sarvanatho naresvarah ॥ 8 ॥
ksetranatho’japanatho balanatho girampatih ।
gangadharah patradharo bhasmabhusitavigraha ॥ 9 ॥
mrgajinadharo mrgayo mrgakso mrgavesadhrk ।
meghanado meghavarno mahasattvo mahamanah ॥ 10 ॥
digisvaro dayakari divyabharanabhusitah ।
digambaro duradarsi divyo divyatamo damah ॥ 11 ॥
jalanatho jagannatho ganganatho janadhipah ।
bhutanatho vipannatho kunatho bhuvanesvarah ॥ 12 ॥
jnapatirgopikakanto gopi goparimardanah ।
gupto gururgiram natho pranayamaparayanah ॥ 13 ॥
yajnanatho yajnarupo nityanando mahayatih ।
niyatatma mahaviryodyutiman dhrtiman vasi ॥ 14 ॥
siddhanatho vrddhanatho vrddho vrddhagatipriyah ।
khecarah khecaradhyakso vidyanando ganadhipah ॥ 15 ॥
vidyapatirmantranatho dhyananatho dhanadhipah ।
sarvaradhyah purnanatho dyutinatho dyutipriyah ॥ 16 ॥
srstikarta srstidharta jagatpralayakarakah ।
bhairavo bhairavakaro bhayaharta bhavapaha ॥ 17 ॥
srstinathah sthiternatho visvaradhyo mahamatih ।
divyanado disanatho divyabhogasamanvitah ॥ 18 ॥
avyakto vasudevasca satamurtih sanatanah ।
purnanathah kantinatho sarvesam hrdayasthitah ॥ 19 ॥
anganatho ranganatho mangalo mangalesvarah ।
ambasevi dhairyanatho vapurgopta guhasayah ॥ 20 ॥
akaro’nidhano’martyo sadhuratmaparayanah ।
ikarastvindranathasca yatirdhanyo dhanesvarah ॥ 21 ॥
ukara ukaro nityo mayanatho mahatapah ।
ekarastveka aikara ekamurtistrilocanah ॥ 22 ॥
rkaro lakrtirlokanatho ṝsutamardanah ।
ḷkaro ḹsuto labho lalopta lakaro lalah ॥ 23 ॥
khavarnamh kharvahastasca khakhanathah khagesvarah ।
gaurinatho giramnatho gargapujyo ganesvarah ॥ 24 ॥
gamnatho gananathasca gangasevi gurupriyah ।
cakarascapatiscandrascam cam sabdascakrccarah ॥ 25 ॥
Shri Goraksha Sahasranaam Stotram
coranatho danḍanatho devanathah sivakrtih ।
campanathah somanatho vrddhinatho vibhavasuh ॥ 26 ॥
ciranathah carurupah kavisah kavitapatih ।
rddhinatho vibhanatho visvavyapi caracarah ॥ 27 ॥
carusrngascarunathascitranathascirantapah ।
saktinatho buddhinathaschetta sarvagunasrayah ॥ 28 ॥
jayadhiso jayadharo jayadata sadajayah ।
japadhiso japadharo japadata sadajapah ॥ 29 ॥
sankhanathah sankhanadah sankharupo janesvarah ।
so’ham rupasca samsari susvarupah sadasukhi ॥ 30 ॥
onkara indranathasca indrarupah subhah sudhih ।
jakaro janjapakasca jhakaro mrtyujinmunih ॥ 31 ॥
tankarah tantanathasca tokaro topatistarah ।
thakaro thanthanathasca thannathah thamayasca tha ॥ 32 ॥
ḍamayo ḍhamayo nityo ḍavadyo ḍamarupriyah ।
vadaprada’bhayo bhogo bhavo bhimo bhayanakah ॥ 33 ॥
danḍadhari danḍarupo danḍasiddho gunasrayah ।
danḍo danḍamayo damyo darupo damano damah ॥ 34 ॥
nakaro nandanathasca budhanatho nirapadah ।
nandibhakto namaskaro sarvalokapriyo narah 35 ॥
thakaro thakarah stutyo juta jisnurjito gatih ।
thasevi thanthasabdasca thavasi jitvaro jayah ॥ 36 ॥
danado danasiddho dah dayoh dinapriyo’damah ।
adino divyarupasca divyo divyasano dyutih ॥ 37 ॥
dayalurdayito danto’duro dureksano dinam ।
divyamalyo divyabhogo divyavastro divapatih ॥ 38 ॥
dhakaro dhanadata ca dhanado dharmado’dhanah ।
dhani dharmadharo dhiro dharadhiso dharadharah ॥ 39 ॥
dhiman sriman dharadharo dhvantanatho’dhamoddharah ।
dharmistho dharmiko dhuryodhiro dhiroganasanah ॥ 40 ॥
siddhantakrtacchuddhamatih suddha suddhaikarah krti ।
andhakaraharo harso harsavan harsitaprajah ॥ 41 ॥
panḍunathah pitavarnah panḍuha pannagasanah ।
prasannasya prapannartiharah paramapavanah ॥ 42 ॥
phankarah phukarah pata phanindrah phalasamsthitah ।
phanirajah phaladhyakso phaladata phali phalah ॥ 43 ॥
bam bam priyo bakarasca bamano baruno varah ।
varadastu varadhiso balo balapriyo balah ॥ 44 ॥
varaho varuninatho vidvan vidvatpriyo bali ।
bhavanipujako bhaumo bhadrakaro bhavantakah ॥ 45 ॥
bhadrapriyo’rbhakanando bhavanipatisevakah ।
bhavapriyo bhavadhiso bhavo bhavyo bhayapaha ॥ 46 ॥
mahadevapriyo manyo mananiyo mahasayah ।
mahayogi mahadhiro mahasiddho mahasrayah ॥ 47 ॥
manogamyo manasvi ca mahamodamayo mahah ।
margapriyo margasevi mahatma mudito’malah ॥ 48 ॥
madhyanatho mahakaro makaro makhapujitah ।
makho makhakaro moho mohanaso marutpriyah ॥ 49 ॥
yakaro yajnakarta ca yamo yago yamapriyah ।
yasodharo yasasvi ca yasodata yasahpriyah ॥ 50 ॥
Shri Goraksha Sahasranaam Stotram
namaskarapriyonatho naranatho niramayah ।
nityayogarato nityo nandinatho narottamah ॥ 51 ॥
ramano ramanathasca ramabhadro ramapatih ।
ramramravo ramaramo ramaradhanatatparah ॥ 52 ॥
rajivalocano ramyo ragavetta ratisvarah ।
rajadharmapriyo rajanititattvavisaradah ॥ 53 ॥
ranjako ranamurtisca rajyabhogapradah prabhuh ।
ramapriyo ramadata ramabhagyavivardhanah ॥ 54 ॥
raktacandanaliptango raktaganghanulepanah ।
raktavastravilasi ca raktabhaktaphalapradah ॥ 55 ॥
atindriyo visvayonirameyatma punarvasuh ।
satyadharmo brhadrupo naikarupo mahidharah ॥ 56 ॥
adrsyo’vyaktarupasca visvabahuh pratisthitah ।
atulo varadastara pararddhistu subheksanah ॥ 57 ॥
hiranyagarbhah pranayo dharmo dharmaviduttamah ।
vatsalo viraha simhah svavaso bhuridaksinah ॥ 58 ॥
gangadhara gururgeyo gatarago gatasmayah ।
siddhagitah siddhakatho gunapatro gunakarah ॥ 59 ॥
drstah sruto bhavadbhutah samabuddhih samaprabhah ।
mahavayurmahaviro mahabhutastanusthitah ॥ 60 ॥
naksatresah sudhanatho dhavah kalpanta bhairavah ।
sudhanva sarvadrg drasta vacaspatirayonijah ॥ 61 ॥
subhanga srikarah sreyah satkirtih sasvatah sthirah ।
visokah sokaha santah kamapalah kalanidhih ॥ 62 ॥
visuddhatma mahayajna brahmajno brahmanapriyah ।
purnah purnakarah stota stutih stavyo manojavah ॥ 63 ॥
brahmanyo brahmano brahma sadbhutih satparakramah ।
prakrtih puruso bhokta sukhadah sisirah samah ॥ 64 ॥
sattvam rajastamah somo somapah saumyadarsanah ।
trigunastrigunatito trayirupastrilokapah ॥ 65 ॥
daksinah pesalah svasyo durgo duhsvapnanasanah ।
jitamanyurgambhiratma pranabhrt vyadiso disah ॥ 66 ॥
mukuti kunḍali danḍi kataki kanakangadi ।
ahah samvatsarah kalah jnapako vyapakah kavih ॥ 67 ॥
bhurbhuvah svah svarupasca asramah sramanah ksamo ।
ksamayukto ksayah ksantah krsah sthulo nirantarah ॥ 68 ॥
sarvagah sarvavit sarvah suresasca surottamah ।
samatma sammitah satyah suparva suciracyutah ॥ 69 ॥
sarvadih sarmakrcchanto saranyah yasaranartiha ।
subhalaksanayuktangah subhangah subhadarsanah ॥ 70 ॥
pavakah pavano puto mahakalo mahapaha ।
lingamurtiralingatma lingalingatmavigrahah ॥ 71 ॥
kapalamalabharanah kapali visnuvallabhah ।
kaladhisah kalakarta dustavagrahakarakah ॥ 72 ॥
natyakarta natavaro natyasastravisaradah ।
atirago ragaheturvitarago viragavit ॥ 73 ॥
vasantakrd vasantatma vasanteso vasantadah ।
jivadhyakso jivarupo jivo jivapradah sada ॥ 74 ॥
jivabandhaharo jivajivanam jiva samsrayah ।
vajratmavajrahastasca suparnah supratapavan ॥ 75 ॥
Shri Goraksha Sahasranaam Stotram
rudraksamalabharano bhujangabharanapriyah ।
rudraksavaksa rudraksasirah rudraksabhaksakah ॥ 76 ॥
bhujangendralasatkantho bhujangavalayavrtah ।
bhujangendralasatkarno bhujangakrtabhusanah ॥ 77 ॥
ugro’nugro bhimakarma bhogi bhimaparakramah ।
medhmo’vadhyo’modhasaktirnirdvando’modhavikramah ॥ 78 ॥
kalpyo’kalpyo nirakalpo vikalpah kalpanasanah ।
kalpakrtih kalpakarta kalpantah kalparaksakah ॥ 79 ॥
sulabho’sulabho labhyo’labhyo labhapravardhakah ।
labhatma labhado labho lokabandhustrayitanuh ॥ 80 ॥
bhusayo’nnamayo bhukrnkamaniyo mahitanuh ।
vijnanamaya anandamayah pranamayo’nnadah ॥ 81 ॥
dayasudhardranayano nirasiraparigrahah ।
padarthavrtti rasasyo mayavi mukanasanah ॥ 82 ॥
hitaisi hitakrt yugyo pararthaikaprayojanah ।
karpuragaura parado jata manḍalamanḍitah ॥ 83 ॥
nisprapanci niradharo satveso sattvavit sadah ।
samastajagadadharo smastanandakaranah ॥ 84 ॥
munivandyo virabhadro munivrndanisevitah ।
munihrtpunḍarikastho munisanghaikajivanah ॥ 85 ॥
uccairghoso ghosarupah pattisah papamocanah ।
osadhiso girisayah krtsnavitah sucismitah ॥ 86 ॥
aranyeso paricaro mantratma mantravittamah ।
pralayanalakrt pustah somasuryagnilocanah ॥ 87 ॥
aksobhyah ksobharahito bhasmoddhulitavigrahah ।
sardulacarmavasanah samagah samagapriyah ॥ 88 ॥
kailasasikharavaso svarnakesa suvarnadrka ।
svatantra sarvatantratma pranatartipabhanjanah ॥ 89 ॥
nikatastho’tidurastho mahotsaho mahodayah ।
brahmacari drḍhacari sadacari sanatanah ॥ 90 ॥
apadhrsyah pingalaksyah sarvadharmaphalapradah ।
avidya rahito vidyasamsrayah ksetrapalakah ॥ 91 ॥
gajarih karunasindhuh satrughnah satrupatanah ।
kamatho bhargavah kalki rrsabhah kapilo bhavah ॥ 92 ॥
sunya sunyamayah sunyajanma sunyalayo’layah ।
sunyakarah sunyadevo prakasatma nirisvarah ॥ 93 ॥
gorajo goganopeto godevo gopatipriyah ।
gavisvaro gava data goraksakarako girih ॥ 94 ॥
cetanascetanadhyakso mahakaso nirapadah ।
jaḍo jaḍagato jaḍyanasano jaḍatapaha ॥ 95 ॥
ramapriyo laksmanaḍhyo vitastanandadayakah ।
kasivasapriyo rango lokaranjanakarakah ॥ 96 ॥
nirvedakari nirvinno mahaniyo mahadhanah ।
yoginivallabho bharta bhaktakalpatarurgrahih ॥ 97 ॥
rsabho gautamah stragvi buddho buddhimattam guruh ।
nirupo nirmamo’kruro niragrahah ॥ 98 ॥
nirdambho niraso nilo nayako nayakottamah ।
nirvananayako nityasthito nirnayakarakah ॥ 99 ॥
bhaviko bhavuko bhavo bhavatma bhavamocanah ।
bhavyadata bhavatrata bhagavan bhutimana bhavah ॥ 100 ॥
Shri Goraksha Sahasranaam Stotram
premi priyah premakarah prematmah premavittamah ।
phullaravindanayano nayatma nitiman nayi ॥ 101 ॥
paramtejah paramdhama paramesthi puratanah ।
puskarah puskaradhyaksah puskaraksetrasamsthitah ॥ 102 ॥
pratyagatma’pratarkyastu rajamanyo jagatpatih ।
punyatma punyakrta punyapriyah punyavadasritah ॥ 103 ॥
vayudo vayusevi ca vataharo vimatsarah ।
bilvapriyo bilvadhari bilvamalyo layasrayah ॥ 104 ॥
bilvabhakto bilvanatho bilvabhaktipriyo vasi ।
sambhumantradharah sambhuyogah sambhupriyo harah ॥ 105 ॥
skandapriyo niraskando sukhayogah sukhasanah ।
ksamapriyah ksamadata ksamasilo niraksamah ॥ 106 ॥
jnanajno jnanado jnano jnanagamyah ksamapatih ।
ksamacarastattvadarsi tantrajnastantrakarakah ॥ 107 ॥
tantrasadhana tattvajnastantramargapravartakah ।
tantratma balatantrajno yantramantraphalapradah ॥ 108 ॥
goraso gorasadhiso gosiddha gomatipriyah ।
goraksakarako gomi gorangopapirguruh ॥ 109 ॥
sampurnakamah sarvestha data sarvatmakah sami ।
suddho’ruddho’viruddhasca prabuddhah siddhasevitah ॥ 110 ॥
dharmo dharmavidam srestho dharmajno dharmadharakah ।
dharmaseturdharmarajo dharmamargapravartakah ॥ 111 ॥
dharmacaryo dharmakarta dharmyo dharmavidagranih ।
dharmatma dharmamarmajno dharmasastravisaradah ॥ 112 ॥
karta dharta jagadbharta’pahartasura raksasam ।
vetta chetta bhavapatterbhemta papasya punyakrt ॥ 113 ॥
gunavan gunasmapanno gunyo ganyo gunapriyah ।
gunajno gunasampujyo gunananditamanasah ॥ 114 ॥
gunadharo gunadhiso gunigito gunipriyah ।
gunakaro gunasrestho gunadata gunojvalah ॥ 115 ॥
gargapriyo gargadevo gargadevanamaskrtah ।
garganandakaro garga gito gargavarapradah ॥ 116 ॥
vedavedyo vedavido vedavandyo vidampatih ।
vedantavedyo vedantakarta vedantaparagah ॥ 117 ॥
hiranyareta hutabhuk himavarno himalayah ।
hayagrivo hiranyastrak hayanatho hiranyamayah ॥ 118 ॥
saktiman saktidata ca saktinathah susaktikah ।
sakti’saktah saktisadhya saktihrt saktikaranam ॥ 119 ॥
sarvasasyagunopetah sarva saubhagyadayakah ।
tripunḍradhari samnyasi gajacarmaparivrtah ॥ 120 ॥
gajasuravimardi ca bhutavaitalasobhitah ।
smasanaranyasamvasi karparalankrtah sivah ॥ 121 ॥
karmasaksi karmakarta karma karmaphalapradah ।
karmanyah karmadah karmi karmaha karmakrd guruh ॥ 122 ॥
gosankastasantrata gosantapanivartakah ।
govardhano gavamdata gosaubhagyavivardhanah ॥ 123 ॥
idam goraksanathasya stotramuktam maya prabho ।
namnam sahasrametaddhi guhyadguhyatamam param ॥ 124 ॥
etasya pathanam nityam sarvabhistapradam nrnam ।
vidyarthi labhate vidyam dhanarthi labhate dhanam ॥ 125 ॥
Shri Goraksha Sahasranaam Stotram
putrarthi labhate putran moksarthi muktimapnuyat ।
yam yam cintayate kamam tam tam prapnoti niscitam ॥ 126 ॥
rajyarthi labhate rajyam yogarthi yogavan bhavet ।
bhogarthi labhate bhogan goraksasya prasadatah ॥ 127 ॥
aranye visame ghere satrubhih parivestitah ।
sahasranama pathanannaro mucyet tatksanam ॥ 128 ॥
rajadvare mahamari roge ca bhayade nrnam ।
sarvesvapi ca rogesu goraksa smaranam hitam ॥ 129 ॥
namnam sahasram yatrasyad grhe grhavatam subham ।
dhanadhanyadikam tatra putrapautradikam tatha ॥ 130 ॥।
arogyam pasuvrddhisca subhakarmani bhurisah ।
na bhayam tatra roganam satyam satyam vadamyaham ॥ 131 ॥
sahasranama sravanat pathanacca bhaved dhruvam ।
kanyadana sahasrasya vajapeya satasya ca ॥ 132 ॥
gavam koti pradanasya jyotistomasya yat phalam ।
dasasvamedha yajnasya phalam prapnoti manavah ॥ 133 ॥
sahasranamastotrasya pustakani dadati tah ।
brahmanebhyastu sampujya tasya laksmi sthiro bhavet ॥ 134 ॥
labhate rajasammanam vyaparasya phalam labhet ।
prapnuyacca gatam laksmi sarvajnavijayi bhavet ॥ 135 ॥
caturdasyam pradose ca sivam goraksa samjnitam ।
pujayedvividhacarairgandhapuspadibhirnarah ॥ 136 ॥
samsthapya parthivam lingam goraksa jagadguroh ।
bhaktaya samarcayen nityam sadhakah suddha manasah ॥ 137 ॥
stotrapatham prakurvita karayed brahmanaistatha ।
sarvasiddhimavapnoti natra karya vicarana ॥ 138 ॥
dhyayedante mahesanam pujayitva yathavidhi ।
brahmanan pujayettatra dhanavastradibhih subhaih ॥ 139 ॥
yasmadudbhavati damadbha ta tamam yenaiva tatpalyate yasmin visvamidam caracaramayam samloyate sarvatha ।
brahmavisnusivadayo’pi na para param gata yasya te goraksaprabhavam paratparataram sunyam param dhimahi ॥ 140 ॥
॥ Iti srikalpadrumatantre mahasiddhisare maharsi gargaproktam niranjanatmakam Shri Goraksha Sahasranaam Stotram Sampurna ॥