Shodasha Bahu Narasimha Ashtakam, षोडश बाहु नृसिंह अष्टकम

Sri Shodasha Bahu Narasimha Ashtakam
श्री षोडश बाहु नृसिंह अष्टकम

श्री षोडश बाहु नृसिंह अष्टकम हिंदी
Sri Shodasha Bahu Narasimha Ashtakam

भूखण्डं वारणाण्डं परवरविरटं डंपडंपोरुडंपं, डिं डिं डिं डिं डिडिम्बं दहमपि दहमैः झम्पझम्पैश्चझम्पैः ।
तुल्यास्तुल्यास्तु तुल्याः धुमधुमधुमकैः कुङ्कुमाङ्कैः कुमाङ्कैः, एतत्ते पूर्णयुक्तमहरहकरहः पातु मां नारसिंहः ॥ १॥

भूभृद्भूभृद्भुजङ्गं प्रलयरववरं प्रज्वलद्ज्वालमालं, खर्जर्जं खर्जदुर्जं खिखचखचखचित्खर्जदुर्जर्जयन्तं ।
भूभागं भोगभागं गगगगगगनं गर्दमर्त्युग्रगण्डं, स्वच्छं पुच्छं स्वगच्छं स्वजनजननुतः पातु मां नारसिंहः ॥ २॥

एनाभ्रं गर्जमानं लघुलघुमकरो बालचन्द्रार्कदंष्ट्रो, हेमाम्भोजं सरोजं जटजटजटिलो जाड्यमानस्तुभीतिः ।
दन्तानां बाधमानां खगटखगटवो भोजजानुस्सुरेन्द्रो, निष्प्रत्यूहं सराजा गहगहगहतः पातु मां नारसिंहः ॥ ३॥

शङ्खं चक्रं च चापं परशुमशमिषुं शूलपाशाङ्कुशास्त्रं, बिभ्रन्तं वज्रखेटं हलमुसलगदाकुन्तमत्युग्रदंष्ट्रं ।
ज्वालाकेशं त्रिनेत्रं ज्वलदनलनिभं हारकेयूरभूषं, वन्दे प्रत्येकरूपं परपदनिवसः पातु मां नारसिंहः ॥ ४॥

पादद्वन्द्वं धरित्रीकटिविपुलतरो मेरुमध्यूढ्वमूरुं, नाभिं ब्रह्माण्डसिन्धुः हृदयमपि भवो भूतविद्वत्समेतः ।
दुश्चक्राङ्कं स्वबाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रं, वक्त्रं वह्निस्सुविद्युत्सुरगणविजयः पातु मां नारसिंहः ॥ ५॥

नासाग्रं पीनगण्डं परबलमथनं बद्धकेयूरहारं, रौद्रं दंष्ट्राकरालं अमितगुणगणं कोटिसूर्याग्निनेत्रं ।
गाम्भीर्यं पिङ्गलाक्षं भ्रुकुटितविमुखं षोडशाधार्धबाहुं, वन्दे भीमाट्टहासं त्रिभुवनविजयः पातु मां नारसिंहः ॥ ६॥

के के नृसिंहाष्टके नरवरसदृशं देवभीत्वं गृहीत्वा, देवन्द्यो विप्रदण्डं प्रतिवचन पयायाम्यनप्रत्यनैषीः ।
शापं चापं च खड्गं प्रहसितवदनं चक्रचक्रीचकेन, ओमित्ये दैत्यनादं प्रकचविविदुषा पातु मां नारसिंहः ॥ ७॥

झं झं झं झं झकारं झषझषझषितं जानुदेशं झकारं, हुं हुं हुं हुं हकारं हरित कहहसा यं दिशे वं वकारं ।
वं वं वं वं वकारं वदनदलिततं वामपक्षं सुपक्षं, लं लं लं लं लकारं लघुवणविजयः पातु मां नारसिंहः ॥ ८॥

भूतप्रेतपिशाचयक्षगणशः देशान्तरोच्चाटना, चोरव्याधिमहज्ज्वरं भयहरं शत्रुक्षयं निश्चयं ।
सन्ध्याकाले जपतमष्टकमिदं सद्भक्तिपूर्वादिभिः, प्रह्लादेव वरो वरस्तु जयिता सत्पूजितां भूतये ॥ ९॥

॥ इति श्रीविजयीन्द्रयतिकृतं श्रीषोडशबाहुनृसिंहाष्टकं सम्पूर्णं ॥

श्री षोडश बाहु नृसिंह अष्टकम
Sri Shodasha Bahu Narasimha Ashtakam

॥ śrīṣoḍaśabāhunṛsiṃhāṣṭakam ॥

bhukhandam varanandam paravaraviratam dampadamporudampam
dim dim dim dim didimbam dahamapi dahamaih jhampajhampaiscajhampaih ।
tulyastulyastu tulyah dhumadhumadhumakaih kunkumankaih kumankaih
etatte purnayuktamaharahakarahah patu mam narasimhah ॥ 1 ॥

bhubhrdbhubhrdbhujangam pralayaravavaram prajvaladjvalamalam
kharjarjam kharjadurjam khikhacakhacakhacitkharjadurjarjayantam ।
bhubhagam bhogabhagam gagagagagaganam gardamartyugragandam
svaccham puccham svagaccham svajanajananutah patu mam narasimhah ॥ 2 ॥

enabhram garjamanam laghulaghumakaro balacandrarkadamstro
hemambhojam sarojam jatajatajatilo jadyamanastubhitih ।
dantanam badhamanam khagatakhagatavo bhojajanussurendro
nispratyuham saraja gahagahagahatah patu mam narasimhah ॥ 3 ॥

sankham cakram ca capam parasumasamisum sulapasankusastram
bibhrantam vajrakhetam halamusalagadakuntamatyugradamstram ।
jvalakesam trinetram jvaladanalanibham harakeyurabhusam
vande pratyekarupam parapadanivasah patu mam narasimhah ॥ 4 ॥

padadvandvam dharitrikativipulataro merumadhyudhvamurum
nabhim brahmandasindhuh hrdayamapi bhavo bhutavidvatsametah ।
duscakrankam svabahum kulisanakhamukham candrasuryagninetram
vaktram vahnissuvidyutsuraganavijayah patu mam narasimhah ॥ 5 ॥

nasagram pinagandam parabalamathanam baddhakeyuraharam
raudram damstrakaralam amitagunaganam kotisuryagninetram ।
gambhiryam pingalaksam bhrukutitavimukham sodasadhardhabahum
vande bhimattahasam tribhuvanavijayah patu mam narasimhah ॥ 6 ॥

ke ke nrsimhastake naravarasadrsam devabhitvam grhitva
devandyo vipradandam prativacana payayamyanapratyanaisih ।
sapam capam ca khadgam prahasitavadanam cakracakricakena
omitye daityanadam prakacavividusa patu mam narasimhah ॥ 7 ॥

jham jham jham jham jhakaram jhasajhasajhasitam janudesam jhakaram
hum hum hum hum hakaram harita kahahasa yam dise vam vakaram ।
vam vam vam vam vakaram vadanadalitatam vamapaksam supaksam
lam lam lam lam lakaram laghuvanavijayah patu mam narasimhah ॥ 8 ॥

bhutapretapisacayaksaganasah desantaroccatana
coravyadhimahajjvaram bhayaharam satruksayam niscayam ।
sandhyakale japatamastakamidam sadbhaktipurvadibhih
prahladeva varo varastu jayita satpujitam bhutaye ॥ 9 ॥ ।

॥ Iti srivijayindrayatikrtam srisodasabahunrsimhastakam sampurna ॥