Saraswati Ashtakam
श्री सरस्वती अष्टकम
॥ sri ganesaya namah ॥
॥ satanika uvaca ॥
mahamate mahaprajna sarvasastravisarada ।
aksinakarmabandhastu puruso dvijasattama ॥ 1
marane yajjapejjapyam yam ca bhavamanusmaran ।
param padamavapnoti tanme bruhi mahamune ॥ 2
॥ saunaka uvaca ॥
idameva maharaja prstavamste pitamahah ।
bhismam dharmavidam prsthedam dharmaputro yudhisthirah ॥ 3
॥ yudhisthira uvaca ॥
pitamaha mahaprajna sarvasastravisarada ।
brhaspatistuta devi vagisaya mahatmane ।
atmanam darsayamasa surya kotisamaprabham ॥ 4
॥ sarasvatyuvaca ॥
varam vrnisva bhadram te yatte manasi vartate ।
Saraswati Ashtakam
॥ brhaspatiruvaca ॥
yadi me varada devi divyajnanam prayaccha me ॥ 5
॥ devyuvaca ॥
hanta te nirmalam jnanam kumatidhvamsakarakam ।
stotrenanena ye bhaktya mam stuvanti manisinah ॥ 6
॥ brhaspatiruvaca ॥
labhate paramam jnanam yatsurairapi durlabham ।
prapnoti puruso nityam mahamayaprasadatah ॥ 7
Saraswati Ashtakam
॥ sarasvatyuvaca ॥
trisandhyam prayato nityam pathedastakamuttamam ।
tasya kanthe sada vasam karisyami na samsayah ॥ 8
॥ Iti sri padmapurane divyajnanapradayakam sarasvatyastaka astotram sampurnam ॥