Saraswati Ashtakam, श्री सरस्वती अष्टकम

Saraswati Ashtakam
श्री सरस्वती अष्टकम

श्री सरस्वती अष्टकम हिंदी
Saraswati Ashtakam

॥ शतानीक उवाच ॥

महामते महाप्राज्ञसर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥१॥

मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्।
परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥२॥

॥ शौनक उवाच ॥

इदमेव महाराजपृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥३॥

॥ युधिष्ठिर उवाच ॥

पितामह महाप्राज्ञसर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवीवागीशेन महात्मना।
आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥४॥

॥ सरस्वत्युवाच ॥

वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते।

॥ बृहस्पतिरूवाच ॥

यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥५॥

॥ देव्युवाच ॥

हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्।
स्तोत्रणानेन यो भक्तयामां स्तुवन्ति मनीषिण॥६॥

॥ बृहस्पतिरूवाच ॥

लभते परमं ज्ञानंयतपरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥७॥

॥ सरस्वत्युवाच ॥

त्रिसन्ध्यं प्रयतो नित्यंपठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासंकरिष्यामि न संशयः॥८॥

॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

Saraswati Ashtakam
श्री सरस्वती अष्टकम

॥ sri ganesaya namah ॥

॥ satanika uvaca ॥

mahamate mahaprajna sarvasastravisarada ।
aksinakarmabandhastu puruso dvijasattama ॥ 1

marane yajjapejjapyam yam ca bhavamanusmaran ।
param padamavapnoti tanme bruhi mahamune ॥ 2

॥ saunaka uvaca ॥

idameva maharaja prstavamste pitamahah ।
bhismam dharmavidam prsthedam dharmaputro yudhisthirah ॥ 3

॥ yudhisthira uvaca ॥

pitamaha mahaprajna sarvasastravisarada ।
brhaspatistuta devi vagisaya mahatmane ।
atmanam darsayamasa surya kotisamaprabham ॥ 4

॥ sarasvatyuvaca ॥

varam vrnisva bhadram te yatte manasi vartate ।

Saraswati Ashtakam

॥ brhaspatiruvaca ॥

yadi me varada devi divyajnanam prayaccha me ॥ 5

॥ devyuvaca ॥

hanta te nirmalam jnanam kumatidhvamsakarakam ।
stotrenanena ye bhaktya mam stuvanti manisinah ॥ 6

॥ brhaspatiruvaca ॥

labhate paramam jnanam yatsurairapi durlabham ।
prapnoti puruso nityam mahamayaprasadatah ॥ 7

Saraswati Ashtakam

॥ sarasvatyuvaca ॥

trisandhyam prayato nityam pathedastakamuttamam ।
tasya kanthe sada vasam karisyami na samsayah ॥ 8

॥ Iti sri padmapurane divyajnanapradayakam sarasvatyastaka astotram sampurnam ॥