Radhika Dipa Ashtakam, राधिकाधिपाष्टकम्

राधिकाधिपाष्टकम् / Radhika Dipa Ashtakam

Radhika Dipa Ashtakam /राधिकाधिपाष्टकम्

कुङ्कुमाक्तकाञ्चनाब्ज गर्वहारि गौरभा,
पीतनाञ्चिताब्जगन्धकीर्तिनिन्दसौरभा ।
वल्लवेशसूनु सर्ववाञ्छितार्थसाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ १॥
कौरविन्दकान्तनिन्दचित्रपत्रशाटिका,
कृष्णमत्तभृङ्गकेलि फुल्लपुष्पवाटिका ।
कृष्णनित्यसङ्गमार्थपद्मबन्धुराधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ २॥
सौकुमार्यसृष्टपल्लवालिकीर्तिनिग्रहा,
चन्द्रचन्दनोत्पलेन्दुसेव्यशीतविग्रहा ।
स्वाभिमर्शवल्लवीशकामतापबाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ३॥
विश्ववन्द्ययौवताभिवन्दतापि या रमा,
रूपनव्ययौवनादिसम्पदा न यत्समा ।
शीलहार्दलीलया च सा यतोऽस्ति नाधिका,
मह्यमात्मपादपद्मदास्यदास्तु राधिका ॥ ४॥
रासलास्यगीतनर्मसत्कलालिपण्डिता,
प्रेमरम्यरूपवेशसद्गुणालिमण्डिता ।
विश्वनव्यगोपयोषिदालितोपि याऽधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ५॥
नित्यनव्यरूपकेलिकृष्णभावसम्पदा,
कृष्णरागबन्धगोपयौवतेषु कम्पदा ।
कृष्णरूपवेशकेलिलग्नसत्समाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ६॥
स्वेदकम्पकण्टकाश्रुगद्गदादिसञ्चिता,
मर्षहर्षवामतादि भावभूषणाञ्चिता ।
कृष्णनेत्रतोषिरत्नमण्डनालिदाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ७॥
या क्षणार्धकृष्णविप्रयोगसन्ततोदिता-,
नेकदैन्यचापलादिभाववृन्दमोदिता ।
यत्नलब्धकृष्णसङ्गनिर्गताखिलाधिका,
मह्यमात्मपादपद्मदास्यदाऽस्तु राधिका ॥ ८॥
अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां,
दर्शनेऽपि शैलजादियोषिदालिदुर्लभाम् ।
कृष्णसङ्गनन्दतात्मदास्यसीधुभाजनं,
तं करोति नन्दतालिसञ्चयाशु सा जनम् ॥ ९॥
। इति श्रीकृष्णदासकविराजविरचितं श्रीराधिकाष्टकं सम्पूर्णम् ।

Radhika Dipa Ashtakam / राधिकाधिपाष्टकम्

kunkumakta kancanabja garva hari gaurabha
pitanancitabja gandha kirti nindi saurabha

ballavesha sunu sarva vanchitartha sadhika
mahyam atma pada padma dasya dastu radhika || 1 ||

kauravinda kanti nindi citra patta shatika
krishna matta bhringa keli phulla pushpa vatika

krishna nitya sangamartha padma bandhu radhika
mahyam atma pada padma dasya dastu radhika || 2 ||

saukumarya shrishta pallavali kirti nigraha
candra candanotpalendu sevya sita vigraha

svabhimarsha ballavisha kama tapa badhika
mahyam atma pada padma dasya dastu radhika || 3 ||

vishva vandya yauvatabhivanditapi ya rama
rupa navya yauvanadi sapada na yat sama

shila harda lilaya ca sa yato ‘sti nadhika
mahyam atma pada padma dasya dastu radhika || 4 ||

rasa lasya gita narma sat kalali pandita
prema ramya rupa vesha sad gunali mandita

visva navya gopa yoshid alito ‘pi yadhika
mahyam atma pada padma dasya dastu radhika || 5 ||

nitya navya rupa keli krishna bhava sampada
krishna raga bandha gopa yauvateshu kampada

krishna rupa vesha keli lagna sat samadhika
mahyam atma pada padma dasya dastu radhika || 6 ||

sveda kampa kantakashru gadgadadi sancita
marsha harsha vamatadi bhava bhushanancita

krishna netra toshi ratna mandanali dadhika
mahyam atma pada padma dasya dastu radhika || 7 ||

ya kshanardha krishna viprayoga santatoditaneka
dainya capaladi bhava vrinda modita

yatna labdha krishna sanga nirgatakhiladhika
mahyam atma pada padma dasya dastu radhika || 8 ||

ashtakena yas tv anena nauti krishna vallabham
darshane ‘pi shailajadi yoshid ali durlabham

krishna sanga nanditatma dasya sidhu bhajanam
tam karoti nanditali sancayashu sa janam || 9 ||

iti srikrsnadasakavirajaviracitam sriradhikastakam sampurnam ।