Lord Agni Sahasranaam Stotram, अग्नि देवा सहस्रनाम स्तोत्रम्

अग्नि देवा सहस्रनाम स्तोत्रम्
Lord Agni Sahasranaam Stotram

अग्नि देवा सहस्रनाम स्तोत्रम्/Lord Agni Sahasranaam Stotram

अथ अग्नि देवा सहस्रनाम स्तोत्रम् ।

ॐ अग्निर्वसुपतिर्होता दीदिवी रत्नधातमः ।
आध्रसाचित्पिता जातः शीर्षतः सुक्रतुर्युवा ॥ १ ॥

भासाकेतुर्बृहत्केतुर्बृहदर्चाः कविक्रतुः
सत्यः सत्ययजो दूतो विश्ववेदा अपस्तमः ॥ २ ॥

स्वे दमे वर्धमानोऽर्हन्तनूकृन्मृळयत्तमः ।
क्षेमो गुहाचरन्नाभिः पृथिव्याः सप्तमानुषः ॥ ३ ॥

अद्रेः सूनुर्नराशंसो बर्हिः स्वर्णर ईळितः ।
पावको रेरिहत्क्षामा घृतपृष्ठो वनस्पतिः ॥ ४ ॥

सुजिह्वो यज्ञनीरुक्षन्सत्यमन्मा सुमद्रथः ।
समुद्रः सुत्यजो मित्रो मियेध्यो नृमणोऽर्यमा ॥ ५ ॥

पूर्व्यश्चित्ररथः स्पार्हः सुप्रथाः सहसोयहुः ।
यज्वा विमानो रजसा रक्षोहाऽथर्युरध्रिगुः ॥ ६ ॥

सहन्यो यज्ञियो धूमकेतुर्वाजोऽङ्गिरस्तमः ।
पुरुचन्द्रो वपूरेवदनिमानो विचर्षणिः ॥ ७ ॥

द्विमाता मेधिरो देवो देवानां शन्तमो वसुः ।
चोदिष्ठो वृषभश्चारूः पुरोगाः पुष्टिवर्धनः ॥ ८ ॥

रायोधर्ता मन्द्रजिह्वः कल्याणो वसुवित्तमः ।
जामिः पूषा वावशानो व्रतपा अस्तृतोऽन्तरः ॥ ९ ॥

सम्मिश्लोऽङ्गिरसां ज्येष्टो गवां त्राता महिव्रतः ।
विशां दूतस्तपुर्मूर्धा स्वध्वरो देववीतमः ॥ १० ॥

प्रत्नो धनस्पृदविता तपुर्जम्मो महागयः ।
अरुषोऽतिथिरस्यद्मसद्वा दक्षपतिः सहः ॥ ११ ॥

तुविष्माञ्छवसासूनुः स्वधावा ज्योतिरप्सुजाः ।
अध्वराणां रथी श्रेष्ठः स्वाहुतो वातचोदितः ॥ १२ ॥

धर्णसिर्भोजनस्त्राता मधुजिह्वो मनुर्हितः ।
नमस्य ऋग्मियो जीरः प्रचेताः प्रभुराश्रितः ॥ १३ ॥

रोहिदश्वः सुप्रणीतिः स्वराड्गृत्सः सुदीदितिः ।
दक्षो विवस्वतो दूतो बृहद्भा रयिवान् रयिः ॥ १४ ॥

अध्वराणां पतिः सम्राड् घृष्विर्दास्वद्विशां प्रियः ।
घृतस्नुरदितिः स्वर्वाञ्छ्रुत्कर्णो नृतमो यमः ॥ १५ ॥

अङ्गिराः सहसःसूनुर्वसूनामरतिः क्रतुः ।
सप्तहोता केवलोऽप्यो विभावा मघवा धुनिः ॥ १६ ॥

समिधानः प्रतरणः पृक्षस्तमसि तस्थिवान् ।
वैश्वानरो दिवोमूर्धा रोदस्योररतिः प्रियः ॥ १७ ॥

यज्ञानां नाभिरत्रिः सत्सिन्धूनाञ्जामिराहुतः ।
मातरिश्वा वसुधितिर्वेधा ऊर्ध्वस्तवो हितः ॥ १८ ॥

अश्वी भूर्णिरिनो वामो जनीनां पतिरन्तमः ।
पायुर्मर्तेषु मित्रोऽर्यः श्रुष्टिः साधुरहिरृभुः ॥ १९ ॥

भद्रोऽजुर्यो हव्यदातिश्चिकित्वान्विश्वशुक्पृणन् ।
शंसः संज्ञातरूपोऽपाङ्गर्भस्तुविश्रवस्तमः ॥ २० ॥

गृध्नुः शूरः सुचन्द्रोऽश्वोऽदब्धो वेधस्तमः शिशुः ।
वाजश्रवा हर्यमाण ईशानो विश्वचर्षणिः ॥ २१ ॥

पुरुप्रशस्तो वाध्र्यश्वोऽनूनवर्चाः कनिक्रदत् ।
हरिकेशो रथी मर्यः स्वश्वो राजन्तुविष्वणिः ॥ २२ ॥

तिग्मजम्भः सहस्राक्षस्तिग्मशोचिर्द्रुहन्तरः ।
ककुदुक्थ्यो विशां गोपा मंहिष्ठो भारतो मृगः ॥ २३ ॥

शतात्मोरुज्रया वीरश्चेकितानो धृतव्रतः ।
तनूरुक् चेतनोऽपूर्व्यो व्यध्वा चक्रिर्धियावसुः ॥ २४ ॥

श्रितः सिन्धुषु विश्वेष्वनेहा ज्येष्ठश्चनोहितः ।
अदाभ्यश्चोद ऋतुपा अमृक्तः शवसस्पतिः ॥ २५ ॥

गुहासद्वीरुधां गर्भः सुमेधाः शुष्मिणस्पतिः ।
सृप्रदानुः कवितमः श्वितानो यज्ञसाधनः ॥ २६ ॥

तुविद्युम्नोऽरुणस्तूपो विश्वविद्गातुवित्तमः ।
श्रुष्टीवाञ्छ्रेणिदन्दाता पृथुपाजाः सहस्कृतः ॥ २७ ॥

अभिश्रीः सत्यवाक्त्वेषो मात्रोः पुत्रो महिन्तमः ।
घृतयोनिर्दिदृक्षेयो विश्वदेव्यो हिरण्मयः ॥ २८ ॥

अनुषत्यः कृष्णजंहाः शतनीथोऽप्रतिष्कुतः ।
इळायाः पुत्र ईळेन्यो विचेता वाघतामुशिक् ॥ २९ ॥

वीतोऽर्को मानुषोऽजस्रो विप्रः श्रोतोर्विया वृषः ।
आयोयुवान आबाधो वीळुजम्भो हरिव्रतः ॥ ३० ॥

दिवःकेतुर्भुवोमूर्धा सरण्यन्दुर्दभः सुरुक् ।
दिव्येन शोचिषा राजन्सुदीतिरिषिरो बृहत् ॥ ३१ ॥

सुदृशीको विशाङ्केतुः पुरुहूत उपस्थसद् ।
पुरोयावा पुर्वणीकोऽनिवृतः सत्पतिर्द्युमान् ॥ ३२ ॥

यज्ञस्य विद्वानव्यथ्यो दुर्वर्तु र्भूर्जयन्नपात् ।
अमृतः सौभगस्येशः स्वराज्यो देवहूतमः ॥ ३३ ॥

कीलालपा वीतिहोत्रो घृतनिर्णिक् सनश्रुतः ।
शुचिवर्णस्तुविग्रीवो भारती शोचिषस्पतिः ॥ ३४ ॥

सोमपृष्ठो हिरिश्मश्रुर्भद्रशोचिर्जुगुर्वणिः ।
ऋत्विक् पूर्वेभिरृषिभिरीड्यश्चित्रश्रवस्तमः ॥ ३५ ॥

भीमः स्तियानां वृषभो नूतनैरीड्य आसुरः ।
स्तभूयमानोऽध्वराणां गोपा विश्पतिरस्मयुः ॥ ३६ ॥

ऋतस्य गोपा जीराश्वो जोहूत्रो दम्पतिः कविः ।
ऋतजातो द्युक्षवचा जुह्वास्योऽमीवचातनः ॥ ३७ ॥

सोमगोपाः शुक्त्रशोचि र्घृताहवन आयजिः ।
असन्दितः सत्यधर्मा शशमानः शुशुक्वनिः ॥ ३८ ॥

वातजूतो विश्वरूपस्त्वष्टा चारुतमो महान् ।
इळा सरस्वती हर्षन्तिस्त्रो देव्यो मयोभुवः ॥ ३९ ॥

अर्वा सुपेशसौ देव्यौ होतारौ स्वर्पतिः सुभाः ।
देवीर्द्वारो जराबोधो हूयमानो विभावसुः ॥ ४० ॥

सहसावान् मर्मृजेन्यो हिंस्त्रोऽमृतस्य रक्षिता ।
द्रविणोदा भ्राजमानो धृष्णुरूर्जाम्पतिः पिता ॥ ४१ ॥

सदायविष्ठो वरुणो वरेण्यो भाजयुः पृथुः ।
वन्द्योध्वराणां सम्राजन् सुशेवो धीरृषिः शिवः ॥ ४२ ॥

पृथुप्रगामा विश्वायुर्मीढ्वान्यन्ता शुचत् सखा ।
अनवद्यः पप्रथानः स्तवमानो विभुः शयुः ॥ ४३ ॥

श्वैत्रेयः प्रथमो द्युक्षो बृहदुक्षा सुकृत्तरः ।
वयस्कृदग्नित्तोकस्य त्राता प्रीतो विदुष्टरः ॥ ४४ ॥

तिग्मानीको होत्रवाहो विगाहः स्वतवान्भृमिः ।
जुजुषाणः सप्तरश्मिरृषिकृत्तुर्वणिः शुचिः ॥ ४५ ॥

भूरिजन्मा समनगाः प्रशस्तो विश्वतस्पृथुः ।
वाजस्य राजा श्रुत्यस्य राजा विश्वभरा वृषा ॥ ४६ ॥

सत्यतातिर्जातवेदास्त्वाष्टोऽमर्त्यो वसुश्रवाः ।
सत्यशुष्मो भाऋजीकोऽध्वरश्रीः सप्रथस्तमः ॥ ४७ ॥

पुरुरूपो बृहद्भानुर्विश्वदेवो मरुत्सखः ।
रुशदूर्मिर्जेहमानो भृगवान् वृत्रहा क्षयः ॥ ४८ ॥

वामस्यरातिः कृष्टीनां राजा रुद्रः शचीवसुः ।
दक्षैः सुदक्ष इन्धानो विश्वकृष्टिर्बृहस्पतिः ॥ ४९ ॥

अपांसधस्थो वसुविद्रण्वो भुज्म विशाम्पतिः ।
सहस्रवल्शो धरुणो वह्निः शम्भुः सहन्तमः ॥ ५० ॥

अच्छिद्रोतिश्चित्रशोचिर्हृषीवानतिथिर्विशाम् ।
दुर्धरीतुः सपर्येण्यो वेदिषच्चित्र आतनिः ॥ ५१ ॥

दैव्यःकेतुस्तिग्महेतिः कनीनाञ्जार आनवः ।
ऊर्जाहुतिरृतश्चेत्यः प्रजानन्सर्पिरासुतिः ॥ ५२ ॥

गुहाचतञ्चित्रमहा द्व्रन्नः सूरो नितोशनः ।
क्रत्वाचेतिष्ठ ऋतचित्त्रिवरूथः सहस्रजित् ॥ ५३ ॥

सन्दृग्जूर्णिः क्षोदायुरुषर्भुद्वाजसातमः ।
नित्यः सूनुर्जन्य ऋतप्रजातो वृत्रहन्तमः ॥ ५४ ॥

वर्षिष्ठः स्पृहयद्वर्णो घृणिर्जातो यशस्तमः ।
वनेषु जायुः पुत्रःसन्पिता शुक्त्रो दुरोणयुः ॥ ५५ ॥

आशुहेमः क्षयद्घोरो देवानां केतुरह्नयः ।
दुरोकशोचिः पलितः सुवर्चा बहुलोऽद्भुतः ॥ ५६ ॥

राजा रयीणां निषत्तो धूर्षद्रूक्षो ध्रुवो हरिः ।
धर्मो द्विजन्मा सुतुकः शुशुक्वाञ्जार उक्षितः ॥ ५७ ॥

नाद्यः सिष्णुर्दधिः सिंह ऊर्ध्वरोचिरनानतः ।
शेवः पितूनां स्वाद्माऽऽहावोऽप्सु सिंह इव श्रितः ॥ ५८ ॥

गर्भो वनानाञ्चरथां गर्भो यज्ञः पुरूवसुः ।
क्षपावान्नृपतिर्मेध्यो विश्वः श्वेतोऽपरीवृतः ॥ ५९ ॥

स्थातां गर्भः शुक्रवर्चास्तस्थिवान् परमे पदे ।
विद्वान्मर्तागुंश्च देवानां जन्म श्येतः शुचिव्रतः ॥ ६० ॥

ऋतप्रवीतः सुब्रह्मा सविता चित्तिरप्सुषद् ।
चन्द्रः पुरस्तूर्णितमः स्पन्द्रो देवेषु जागृविः ॥ ६१ ॥

पुर एता सत्यतर ऋतावा देववाहनः ।
अतन्द्र इन्द्रः ऋतुविच्छोचिष्ठः शुचिदच्छितः ॥ ६२ ॥

हिरण्यकेशः सुप्रीतो वसूनां जनिताऽसुरः ।
ऋभ्वा सुशर्मा देवावीर्दधद्रत्नानि दाशुषे ॥ ६३ ॥

पूर्वो दधृग्दिवस्पायुः पोता धीरः सहस्रसाः ।
सुमृळीको देवकामो नवजातो धनञ्जयः ॥ ६४ ॥

शश्वत्तमो नीलपृष्ठ ऋष्वो मन्द्रतरोऽग्रियः ।
स्वर्चिरंशो दारुरस्रिच्छितिपृष्ठो नमोवहन् ॥ ६५ ॥

पन्यांसस्तरुणः सम्राट् चर्षणीनां विचक्षणः ।
स्वङ्गः सुवीरः कृष्णाध्वा सुप्रतूर्तिरिळो मही ॥ ६६ ॥

यविष्ठ्यो दक्षुषवृको वाशीमानवनो घृतम् ।
ईवानस्ता विश्ववाराश्चित्रभानुरपां नपात् ॥ ६७ ॥

नृचक्षा ऊर्जयञ्च्छीरः सहोजा अद्भुतक्त्रतुः ।
बहुनामवमोऽभिद्युर्भानुर्मित्रमहो भगः ॥ ६८ ॥

वृश्चद्वनो रोरुचानः पृथिव्याः पतिराधृषः ।
दिवः सूनुर्दस्मवर्चा यन्तुरो दुष्टरो जयन् ॥ ६९ ॥

स्वर्विद्गणश्रीरथिरो नाकः शुभ्रोऽप्तुरः ससः ।
हिरिशिप्रो विश्वमिन्वो भृगूणां रातिरद्वयन् ॥ ७० ॥

सुहोता सुरणः सुद्यौर्मन्धाता स्ववसः पुमान् ।
अश्वदावा श्रेष्ठशोचिर्यजीयान्हर्यतोऽर्णवः ॥ ७१ ॥

सुप्रतीकश्चित्रयामः स्वभिष्टिश्चक्षणीरुशन् ।
बृहत्सूरः पृष्टबन्धुः शचीवान्संयतश्चिकित् ॥ ७२ ॥

विशामीड्योऽहिंस्यमानो वयोधा गिर्वणास्तपुः ।
वशान्न उग्रोऽद्वयावी त्रिधातुस्तरणिः स्वयुः ॥ ७३ ॥

त्रययाय्यश्चर्षणीनां होता वीळुः प्रजापतिः ।
गुहमानो निर्मथितः सुदानुरिषितो यजन् ॥ ७४ ॥

मेधाकारो विप्रवीरः क्षितीनां वृषभोऽरतिः ।
वाजिन्तमः कण्वतमो जरिता मित्रियोऽजरः ॥ ७५ ॥

रायस्पतिः कूचिदर्थी कृष्णयामो दिविक्षयः ।
घृतप्रतीकश्चेतिष्ठः पुरुक्षुः सत्वनोऽक्षितः ॥ ७६ ॥

नित्यहोता पूतदक्षः ककुद्मान् क्रव्यवाहनः ।
दिधिषाय्यो दिद्युतानः सुद्योत्मा दस्युहन्तमः ॥ ७७ ॥

पुरुवारः पुरुतमो जर्हृषाणः पुरोहितः ।
शुचिजिह्वो जर्भुराणो रेजमानस्तनूनपात् ॥ ७८ ॥

आदितेयो देवतमो दीर्घतन्तुः पुरन्दरः ।
दिवियोनिर्दर्शतश्रीर्जरमाणः पुरुप्रियः ॥ ७९ ॥

ज्रयसानः पुरुप्रैषो विश्वतूर्तिः पितुष्पिता ।
सहसानः सञ्चिकित्वान् दैवोदासः सहोवृधः ॥ ८० ॥

शोचिष्केशो धृषद्वर्णः सुजातः पुरुचेतनः ।
विश्वश्रुष्टिर्विश्ववर्य आयजिष्ठः सदानवः ॥ ८१ ॥

नेता क्षितीनां दैवीनां विश्वादः पुरुशोभनः ।
यज्ञवन्युर्वह्नितमो रंसुजिह्वो गुहाहितः ॥ ८२ ॥

त्रिषधस्थो विश्वधाया होत्राविद्विश्वदर्शतः ।
चित्रराधाः सूनृतावान् सद्योजातः परिष्कृतः ॥ ८३ ॥

चित्रक्षत्रो वृद्धशोचिर्वनिष्टो ब्रह्मणस्पतिः ।
बभ्रिः परस्पा उषसामिघानः सासहिः सदृक् ॥ ८४ ॥

वाजी प्रशंस्यो मधुपृक् चिकित्रो नक्ष्यः सुदक्षोऽदृपितो वसिष्ठः ।
दिव्यो जुषाणो रघुयत्प्रयज्युः दुर्यः सुराधाः प्रयतोऽप्रमृष्यः ॥ ८५ ॥

वातोपधूतो महिनादृशेन्यः श्रीणामुदारो धरुणो रयीणाम् ।
दीद्यद्रुरुक्व्वान्द्रविणस्युरत्यः श्रियंवसानः प्रवपन्यजिष्ठः ॥ ८६ ॥

वस्यो विदानो दिविजः पनिष्ठो दम्यः परिज्मा सुहवो विरूपः ।
जामिर्जनानां विषितो वपुष्यः शुक्रेभिरङ्गैरज आततन्वान् ॥ ८७ ॥

अध्रुग्वरूथ्यः सुदृशीकरूपः ब्रह्मा विविद्वाञ्चिकितुर्विभानुः । var अद्रुह्वरूथ्यः
धर्णि र्विधर्ता विविचिः स्वनीको यह्वः प्रकेतो वृषणश्चकानः ॥ ८८ ॥

जुष्टो मनोता प्रमतिर्विहायाः जेन्यो हविष्कृत् पितुमाञ्छविष्ठः ।
मतिः सुपित्र्यः सहसीदृशानः शुचिप्रतीको विषुणो मितद्रुः ॥ ८९ ॥

दविद्युतद्वाजपतिर्विजावा विश्वस्य नाभिः सनृजःसुवृक्तिः ।
तिग्मः सुदंसा हरितस्तमोहा जेता जनानां ततुरिर्वनर्गुः ॥ ९० ॥

प्रेष्ठो धनर्चः सुषखो धियन्धिः मन्युःपयस्वान्महिषः समानः ।
सूर्यो घृणीवान् रथयुर्घृतश्रीः भ्राता शिमीवान्भुवनस्य गर्भः ॥ ९१ ॥

सहस्ररेता नृषदप्रयुच्छन् वेनो वपवान्सुषुमञ्छिशानः ।
मधुप्रतीकः स्वयशाः सहीयान् नव्यो मुहुर्गीः सुभगो रभस्वान् ॥ ९२ ॥

यज्ञस्य केतुः सुमनस्यमानः देवः श्रवस्यो वयुनानि विद्वान् ।
दिवस्पृथिव्योररतिर्हविर्वाट् विष्णू रथः सुष्टुत ऋञ्जसानः ॥ ९३ ॥

विश्वस्य केतुश्च्यवनः सहस्यो हिरण्यरूपः प्रमहाः सुजम्भः ।
रुशद्वसानः कृपनीळ ऋन्धन् कृत्व्यो घृतान्नः पुरुधप्रतीकः ॥ ९४ ॥

सहस्रमुष्कः सुशमी त्रिमूर्धा मन्द्रः सहस्वानिषयन्तरुत्रः ।
तृषुच्युतश्चन्द्ररथोभुरण्युः धासिः सुवेदः समिधा समिद्धः ॥ ९५ ॥

हिरण्यवर्णः शमिता सुदत्रः यज्ञस्य नेता सुधितः सुशोकः ।
कविप्रशस्तः प्रथमोऽमृतानां सहस्रश‍ृङ्गो रयिविद्रयीणाम् ॥ ९६ ॥

ब्रध्नो हृदिस्पृक् प्रदिवोदिविस्पृक् विभ्वा सुबन्धुः सुयजो जरद्विट् ।
अपाकचक्षा मधुहस्त्य इद्धो धर्मस्त्रिपस्त्यो द्रविणा प्रतिव्यः ॥ ९७ ॥

पुरुष्टुतः कृष्णपविः सुशिप्रः पिशङ्गरूपः पुरुनिष्ठ एकः ।
हिरण्यदन्तः सुमखः सुहव्यो दस्मस्तपिष्ठः सुसमिद्ध इर्यः ॥ ९८ ॥

सुद्युत् सुयज्ञः सुमना सुरत्नः सुश्रीः सुसंसत् सुरथः सुसन्दृक् ।
तन्वा सुजातो वसुभिः सुजातः सुदृक् सुदेवः सुभरः सुबर्हिः ॥

ऊर्जोनपाद्रयिपतिः सुविदत्र आपिः अक्रोऽजिरो गृहपतिः पुरुवारपुष्टिः ।
विद्युद्रथः सुसनिता चतुरक्ष इष्टिः दीद्यान इन्दुरुरुकृद्धृतकेश आशुः ॥ १०० ॥

॥ इति अग्नि देवा सहस्रनाम स्तोत्रम् सम्पूर्णम् ॥

Lord Agni Sahasranaam Stotram
अग्नि देवा सहस्रनाम स्तोत्रम्

Ath Lord Agni Sahasranaam Stotram

Om agnirvasupatirhota didivi ratnadhatamah ।
adhrasacitpita jatah sirsatah sukraturyuva ॥ 1 ॥

bhasaketurbrhatketurbrhadarcah kavikratuh ।
satyah satyayajo duto visvaveda apastamah ॥ 2 ॥

sve dame vardhamano’rhantanukrnmrlayattamah ।
ksemo guhacarannabhih prthivyah saptamanusah ॥ 3 ॥

adreh sunurnarasamso barhih svarnara ilitah ।
pavako rerihatksama ghrtaprstho vanaspatih ॥ 4 ॥

sujihvo yajnaniruksansatyamanma sumadrathah ।
samudrah sutyajo mitro miyedhyo nrmano’ryama ॥ 5 ॥

purvyascitrarathah sparhah suprathah sahasoyahuh ।
yajva vimano rajasa raksoha’tharyuradhriguh ॥ 6 ॥

sahanyo yajniyo dhumaketurvajo’ngirastamah ।
purucandro vapurevadanimano vicarsanih ॥ 7 ॥

dvimata medhiro devo devanam santamo vasuh ।
codistho vrsabhascaruh purogah pustivardhanah ॥ 8 ॥

rayodharta mandrajihvah kalyano vasuvittamah ।
jamih pusa vavasano vratapa astrto’ntarah ॥ 9 ॥

sammislo’ngirasam jyesto gavam trata mahivratah ।
visam dutastapurmurdha svadhvaro devavitamah ॥ 10 ॥

Lord Agni Sahasranaam Stotram

pratno dhanasprdavita tapurjammo mahagayah ।
aruso’tithirasyadmasadva daksapatih sahah ॥ 11 ॥

tuvismanchavasasunuh svadhava jyotirapsujah ।
adhvaranam rathi sresthah svahuto vatacoditah ॥ 12 ॥

dharnasirbhojanastrata madhujihvo manurhitah ।
namasya rgmiyo jirah pracetah prabhurasritah ॥ 13 ॥

rohidasvah supranitih svaradgrtsah sudiditih ।
dakso vivasvato duto brhadbha rayivan rayih ॥ 14 ॥

adhvaranam patih samrad ghrsvirdasvadvisam priyah ।
ghrtasnuraditih svarvanchrutkarno nrtamo yamah ॥ 15 ॥

angirah sahasahsunurvasunamaratih kratuh ।
saptahota kevalo’pyo vibhava maghava dhunih ॥ 16 ॥

samidhanah prataranah prksastamasi tasthivan ।
vaisvanaro divomurdha rodasyoraratih priyah ॥ 17 ॥

yajnanam nabhiratrih satsindhunanjamirahutah ।
matarisva vasudhitirvedha urdhvastavo hitah ॥ 18 ॥

asvi bhurnirino vamo janinam patirantamah ।
payurmartesu mitro’ryah srustih sadhurahirrbhuh ॥ 19 ॥

bhadro’juryo havyadatiscikitvanvisvasukprnan ।
samsah samjnatarupo’pangarbhastuvisravastamah ॥ 20 ॥

Lord Agni Sahasranaam Stotram

grdhnuhh surah sucandro’svo’dabdho vedhastamah sisuh ।
vajasrava haryamana isano visvacarsanih ॥ 21 ॥

puruprasasto vadhryasvo’nunavarcah kanikradat ।
harikeso rathi maryah svasvo rajantuvisvanih ॥ 22 ॥

tigmajambhah sahasraksastigmasocirdruhantarah ।
kakudukthyo visam gopa mamhistho bharato mrgah ॥ 23 ॥

satatmorujraya virascekitano dhrtavratah ।
tanuruk cetano’purvyo vyadhva cakrirdhiyavasuh ॥ 24 ॥

sritah sindhusu visvesvaneha jyesthascanohitah ।
adabhyascoda rtupa amrktah savasaspatih ॥ 25 ॥

guhasadvirudham garbhah sumedhah susminaspatih ।
srpradanuh kavitamah svitano yajnasadhanah ॥ 26 ॥

tuvidyumno’runastupo visvavidgatuvittamah ।
srustivanchrenidandata prthupajah sahaskrtah ॥ 27 ॥

abhisrih satyavaktveso matroh putro mahintamah ।
ghrtayonirdidrkseyo visvadevyo hiranmayah ॥ 28 ॥

anusatyah krsnajamhah satanitho’pratiskutah ।
ilayah putra ilenyo viceta vaghatamusik ॥ 29 ॥

vito’rko manuso’jasro viprah srotorviya vrsah ।
ayoyuvana abadho vilujambho harivratah ॥ 30 ॥

divahketurbhuvomurdha saranyandurdabhah suruk ।
divyena socisa rajansuditirisiro brhat ॥ 31 ॥

sudrsiko visanketuh puruhuta upasthasad ।
puroyava purvaniko’nivrtah satpatirdyuman ॥ 32 ॥

yajnasya vidvanavyathyo durvartu rbhurjayannapat ।
amrtah saubhagasyesah svarajyo devahutamah ॥ 33 ॥

kilalapa vitihotro ghrtanirnik sanasrutah ।
sucivarnastuvigrivo bharati socisaspatih ॥ 34 ॥

somaprstho hirismasrurbhadrasocirjugurvanih ।
rtvik purvebhirrsibhiridyascitrasravastamah ॥ 35 ॥

Lord Agni Sahasranaam Stotram

bhimah stiyanam vrsabho nutanairidya asurah ।
stabhuyamano’dhvaranam gopa vispatirasmayuh ॥ 36 ॥

rtasya gopa jirasvo johutro dampatih kavih ।
rtajato dyuksavaca juhvasyo’mivacatanah ॥ 37 ॥

somagopah suktrasoci rghrtahavana ayajih ।
asanditah satyadharma sasamanah susukvanih ॥ 38 ॥

vatajuto visvarupastvasta carutamo mahan ।
ila sarasvati harsantistro devyo mayobhuvah ॥ 39 ॥

arva supesasau devyau hotarau svarpatih subhah ।
devirdvaro jarabodho huyamano vibhavasuh ॥ 40 ॥

sahasavan marmrjenyo himstro’mrtasya raksita ।
dravinoda bhrajamano dhrsnururjampatih pita ॥ 41 ॥

sadayavistho varuno varenyo bhajayuh prthuh ।
vandyodhvaranam samrajan susevo dhirrsih sivah ॥ 42 ॥

prthupragama visvayurmidhvanyanta sucat sakha ।
anavadyah paprathanah stavamano vibhuh sayuh ॥ 43 ॥

svaitreyah prathamo dyukso brhaduksa sukrttarah ।
vayaskrdagnittokasya trata prito vidustarah ॥ 44 ॥

tigmaniko hotravaho vigahah svatavanbhrmih ।
jujusanah saptarasmirrsikrtturvanih sucih ॥ 45 ॥

Lord Agni Sahasranaam Stotram

bhurijanma samanagah prasasto visvatasprthuh ।
vajasya raja srutyasya raja visvabhara vrsa ॥ 46 ॥

satyatatirjatavedastvasto’martyo vasusravah ।
satyasusmo bharjiko’dhvarasrih saprathastamah ॥ 47 ॥

pururupo brhadbhanurvisvadevo marutsakhah ।
rusadurmirjehamano bhrgavan vrtraha ksayah ॥ 48 ॥

vamasyaratih krstinam raja rudrah sacivasuh ।
daksaih sudaksa indhano visvakrstirbrhaspatih ॥ 49 ॥

apamsadhastho vasuvidranvo bhujma visampatih ।
sahasravalso dharuno vahnih sambhuh sahantamah ॥ 50 ॥

Lord Agni Sahasranaam Stotram

acchidrotiscitrasocirhrsivanatithirvisam ।
durdharituh saparyenyo vedisaccitra atanih ॥ 51 ॥

daivyahketustigmahetih kaninanjara anavah ।
urjahutirrtascetyah prajanansarpirasutih ॥ 52 ॥

guhacatancitramaha dvrannah suro nitosanah ।
kratvacetistha rtacittrivaruthah sahasrajit ॥ 53 ॥

sandrgjurnih ksodayurusarbhudvajasatamah ।
nityah sunurjanya rtaprajato vrtrahantamah ॥ 54 ॥

varsisthah sprhayadvarno ghrnirjato yasastamah ।
vanesu jayuh putrahsanpita suktro duronayuh ॥ 55 ॥

asuhemah ksayadghoro devanam keturahnayah ।
durokasocih palitah suvarca bahulo’dbhutah ॥ 56 ॥

raja rayinam nisatto dhursadrukso dhruvo harih ।
dharmo dvijanma sutukah susukvanjara uksitah ॥ 57 ॥

nadyah sisnurdadhih simha urdhvarocirananatah ।
sevah pitunam svadma”havo’psu simha iva sritah ॥ 58 ॥

garbho vananancaratham garbho yajnah puruvasuh ।
ksapavannrpatirmedhyo visvah sveto’parivrtah ॥ 59 ॥

sthatam garbhah sukravarcastasthivan parame pade ।
vidvanmartagumsca devanam janma syetah sucivratah ॥ 60 ॥

Lord Agni Sahasranaam Stotram

rtapravitah subrahma savita cittirapsusad ।
candrah purasturnitamah spandro devesu jagrvih ॥ 61 ॥

pura eta satyatara rtava devavahanah ।
atandra indrah rtuvicchocisthah sucidacchitah ॥ 62 ॥

hiranyakesah suprito vasunam janita’surah ।
rbhva susarma devavirdadhadratnani dasuse ॥ 63 ॥

purvo dadhrgdivaspayuh pota dhirah sahasrasah ।
sumrliko devakamo navajato dhananjayah ॥ 64 ॥

sasvattamo nilaprstha rsvo mandrataro’griyah ।
svarciramso darurasricchitiprstho namovahan ॥ 65 ॥

panyamsastarunah samrat carsaninam vicaksanah ।
svangah suvirah krsnadhva supraturtirilo mahi ॥ 66 ॥

yavisthyo daksusavrko vasimanavano ghrtam ।
ivanasta visvavarascitrabhanurapam napat ॥ 67 ॥

nrcaksa urjayancchirah sahoja adbhutaktratuh ।
bahunamavamo’bhidyurbhanurmitramaho bhagah ॥ 68 ॥

vrscadvano rorucanah prthivyah patiradhrsah ।
divah sunurdasmavarca yanturo dustaro jayan ॥ 69 ॥

svarvidganasrirathiro nakah subhro’pturah sasah ।
hirisipro visvaminvo bhrgunam ratiradvayan ॥ 70 ॥

suhota suranah sudyaurmandhata svavasah puman ।
asvadava sresthasociryajiyanharyato’rnavah ॥ 71 ॥

supratikascitrayamah svabhistiscaksanirusan ।
brhatsurah prstabandhuh sacivansamyatascikit ॥ 72 ॥

visamidyo’himsyamano vayodha girvanastapuh ।
vasanna ugro’dvayavi tridhatustaranih svayuh ॥ 73 ॥

trayayayyascarsaninam hota viluh prajapatih ।
guhamano nirmathitah sudanurisito yajan ॥ 74 ॥

medhakaro vipravirah ksitinam vrsabho’ratih ।
vajintamah kanvatamo jarita mitriyo’jarah ॥ 75 ॥

Lord Agni Sahasranaam Stotram

rayaspatih kucidarthi krsnayamo diviksayah ।
ghrtapratikascetisthah puruksuh satvano’ksitah ॥ 76 ॥

nityahota putadaksah kakudman kravyavahanah ।
didhisayyo didyutanah sudyotma dasyuhantamah ॥ 77 ॥

puruvarah purutamo jarhrsanah purohitah ।
sucijihvo jarbhurano rejamanastanunapat ॥ 78 ॥

aditeyo devatamo dirghatantuh purandarah ।
diviyonirdarsatasrirjaramanah purupriyah ॥ 79 ॥

jrayasanah purupraiso visvaturtih pituspita ।
sahasanah sancikitvan daivodasah sahovrdhah ॥ 80 ॥

sociskeso dhrsadvarnah sujatah purucetanah ।
visvasrustirvisvavarya ayajisthah sadanavah ॥ 81 ॥

neta ksitinam daivinam visvadah purusobhanah ।
yajnavanyurvahnitamo ramsujihvo guhahitah ॥ 82 ॥

trisadhastho visvadhaya hotravidvisvadarsatah ।
citraradhah sunrtavan sadyojatah pariskrtah ॥ 83 ॥

citraksatro vrddhasocirvanisto brahmanaspatih ।
babhrih paraspa usasamighanah sasahih sadrk ॥ 84 ॥

vaji prasamsyo madhuprk cikitro naksyah sudakso’drpito vasisthah ।
divyo jusano raghuyatprayajyuh duryah suradhah prayato’pramrsyah ॥ 85 ॥

vatopadhuto mahinadrsenyah srinamudaro dharuno rayinam ।
didyadrurukvvandravinasyuratyah sriyamvasanah pravapanyajisthah ॥ 86 ॥

vasyo vidano divijah panistho damyah parijma suhavo virupah ।
jamirjananam visito vapusyah sukrebhirangairaja atatanvan ॥ 87 ॥

adhrugvaruthyah sudrsikarupah brahma vividvancikiturvibhanuh ।
var adruhvaruthyah dharni rvidharta vivicih svaniko yahvah praketo vrsanascakanah ॥ 88 ॥

justo manota pramatirvihayah jenyo haviskrt pitumanchavisthah ।
matih supitryah sahasidrsanah sucipratiko visuno mitadruh ॥ 89 ॥

davidyutadvajapatirvijava visvasya nabhih sanrjahsuvrktih ।
tigmah sudamsa haritastamoha jeta jananam taturirvanarguh ॥ 90 ॥

Lord Agni Sahasranaam Stotram

prestho dhanarcah susakho dhiyandhih manyuhpayasvanmahisah samanah ।
suryo ghrnivan rathayurghrtasrih bhrata simivanbhuvanasya garbhah ॥ 91 ॥

sahasrareta nrsadaprayucchan veno vapavansusumanchisanah ।
madhupratikah svayasah sahiyan navyo muhurgih subhago rabhasvan ॥ 92 ॥

yajnasya ketuh sumanasyamanah devah sravasyo vayunani vidvan ।
divasprthivyoraratirhavirvat visnu rathah sustuta rnjasanah ॥ 93 ॥

visvasya ketuscyavanah sahasyo hiranyarupah pramahah sujambhah ।
rusadvasanah krpanila rndhan krtvyo ghrtannah purudhapratikah ॥ 94 ॥

sahasramuskah susami trimurdha mandrah sahasvanisayantarutrah ।
trsucyutascandrarathobhuranyuh dhasih suvedah samidha samiddhah ॥ 95 ॥

hiranyavarnah samita sudatrah yajnasya neta sudhitah susokah ।
kaviprasastah prathamo’mrtanam sahasrasrngo rayividrayinam ॥ 96 ॥

bradhno hrdisprk pradivodivisprk vibhva subandhuh suyajo jaradvit ।
apakacaksa madhuhastya iddho dharmastripastyo dravina prativyah ॥ 97 ॥

purustutah krsnapavih susiprah pisangarupah purunistha ekah ।
hiranyadantah sumakhah suhavyo dasmastapisthah susamiddha iryah ॥ 98 ॥

sudyut suyajnah sumana suratnah susrih susamsat surathah susandrk ।
tanva sujato vasubhih sujatah sudrk sudevah subharah subarhih ॥ 99 ॥

urjonapadrayipatih suvidatra apih akro’jiro grhapatih puruvarapustih ।
vidyudrathah susanita caturaksa istih didyana indururukrddhrtakesa asuh ॥ 100 ॥

॥ Iti Lord Agni Sahasranaam Stotram Sampurna ॥

BUY RELIGIOUS BOOKS