Bhishma Krita Sri-Krishna Stuti, भीष्म कृत श्रीकृष्ण स्तुति

भीष्म कृत श्रीकृष्ण स्तुति/Bhishma Krita Sri-Krishna Stuti

भीष्म कृत श्रीकृष्ण स्तुति/Bhishma Krita Sri-Krishna Stuti

|| भीष्म उवाच ||

इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि ।

स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ १ ॥

त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने ।

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तुमेऽनवद्या ॥ २ ॥

युधि तुरगरजोविधूम्रविष्वक्-कचलुलितश्रमवार्यलङ्कृतास्ये ।

मम निशितशरैर्विभिध्यमान-त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३ ॥

सपदि सखि वचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य ।

स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ ४ ॥

व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।

कुमतिमहरदात्मविद्यया यः चरणरतिः परमस्य तस्य मेऽस्तु ॥ ५ ॥

स्वनिगममपहाय मत्प्रतिज्ञा-मृतमधिकर्तुमवप्लुतो रथस्थः ।

धृतरथचरणोऽभ्ययाच्चलद्गु-र्हरिरिव हन्तुमिभं गतोत्तरीयः ॥ ६ ॥

शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे ।

प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ ७ ॥

ललितगतिविलासवल्गुहास-प्रणयनिरीक्षणकल्पितोरुमानाः ।

कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन्किल यस्य गोपवध्वः ॥ ८ ॥

मुनिगणनृपवर्यसङ्कुलेऽन्तः-सदसि युधिष्ठिरराजसूय एषाम् ।

अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ ९ ॥

तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।

प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूत भेदमोहः ॥ १० ॥

Bhishma Krita Sri-Krishna Stuti/भीष्म कृत श्रीकृष्ण स्तुति

|| Bhishma Uvacha||

Iti matirupkalpita vitrushna bhagvati satvatpungave vibhumni.

Swasukhmupgate kwachidvihartum prakritimupayushi yadbhavapravah: 1

Tribhuvanakamanam tamalvarnam ravikargauravarambaram dadhane.

Vipuralakkulavruttannabjam vijayasakhe ratristhumeऽnavya 2

Yudhi turgarjovidhumrivishvak-kachalulitshramvaryalkritasye.

Mama nishitsaraivibhidhyaman-twachi vilasatkavcheऽstu krishna soul. 3

Sapadi sakhi vacho nishmya madhe nijparyobalyo ratham nivasya.

Sitthavathi Parasaiyurakshana Hritvati Parthasakhe Rathirmamastu. 4

Vyvahitpritnamukham nirkshaya swajanavdhadvimukhsya faultbuddhya.

Kumatihardatmavidya yaha charanaratih paramasya tasya mestu. 5

Svanigamapahay matpratigya-mritmadhikartumvapluto rathastha.

Dhritarthacharano-bhyayachaladgu-harariva hantumbhimbh gottariyah 6

Shitvishikhto vishirnadashah in kshatjapariplut atatayino.

Lord gatirmukundah in prasabhambhisara maddhdhartham sa bhatu. 7

Lalitagativilasvalguhas-pranayaniriksanakalpitorumanaah.

Kritmanukritvatya unmadandhaah prakritimagunkil yasya gopavdhvah. 8

Munigannrupavarayasankuleentha – Member Yudhishthirarajasuya Esham.

Arhanmuppad Ikshniyo Mam Visiblea Esha Aviratma 9

Tamimmahamjam body-bhajan hridi hridi dhisthitamakalpitanam.

Pradishmiv naikdharma kam samdhigatosmi vidhoot bhedmoha 10

भीष्म कृत श्रीकृष्ण स्तुति/Bhishma Krita Sri-Krishna Stuti विशेषताए:

भीष्म कृत श्रीकृष्ण स्तुति के पाठ के साथ साथ कृष्ण आरती  और कृष्ण चालीसा का भी पाठ करने से मनोवांछित कामना पूर्ण होती है| और नियमित रुप से करने से रुके हुए कार्य भी पूर्ण होने लगते है | और साधक के जीवन में रोग, भय, दोष, शोक, बुराइया, डर दूर हो जाते है साथ ही देवी की पूजा करने से आयु, यश, बल, और स्वास्थ्य में वृद्धि प्राप्त होती है। याद रखे इस स्तुति पाठ को करने से पूर्व अपना पवित्रता बनाये रखे| इससे मनुष्य को जीवन में बहुत अधिक लाभ प्राप्त होता है|