Srivalli Sahasranamavali, श्रीवल्ली सहस्रनामावली

श्रीवल्ली सहस्रनामावली/Srivalli Sahasranamavali

श्रीवल्ली सहस्रनामावली/Srivalli Sahasranamavali

श्रीवल्लीसहस्रनामावली

ॐ वल्ल्यै नमः ।

ॐ वल्लीश्वर्यै नमः ।

ॐ वल्लीभवायै नमः ।

ॐ वल्लीनिभाकृत्यै नमः ।

ॐ वैकुण्ठाक्षिसमुद्भूतायै नमः ।

ॐ विष्णुसंवर्धितायै नमः ।

ॐ वरायै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ वारिजाक्षायै नमः ।

ॐ वारिजास्यायै नमः ।

ॐ वामायै नमः ॥ १० ॥

श्रीवल्ली सहस्रनामावली

ॐ वामेतराश्रितायै नमः ।

ॐ वन्यायै नमः ।

ॐ वनभवायै नमः ।

ॐ वन्द्यायै नमः ।

ॐ वनजायै नमः ।

ॐ वनजासनायै नमः ।

ॐ वनवासप्रियायै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ वादविमुखायै नमः ।

ॐ वीरवन्दितायै नमः ।

ॐ वामाङ्गायै नमः ॥ २० ॥

श्रीवल्ली सहस्रनामावली

ॐ वामनयनायै नमः ।

ॐ वलयादिविभूषणायै नमः ।

ॐ वनराजसुतायै नमः ।

ॐ वीरायै नमः ।

ॐ वीणावादविदूषिण्यै नमः ।

ॐ वीणाधरायै नमः ।

ॐ वैणिकर्षिश्रुतस्कन्दकथायै नमः ।

ॐ वध्वै नमः ।

ॐ शिवङ्कर्यै नमः ।

ॐ शिवमुनितनयायै नमः ॥ ३० ॥

श्रीवल्ली सहस्रनामावली

ॐ हरिणोद्भवायै नमः ।

ॐ हरीन्द्रविनुतायै नमः ।

ॐ हानिहीनायै नमः ।

ॐ हरिणलोचनायै नमः ।

ॐ हरिणाङ्कमुख्यै नमः ।

ॐ हारधरायै नमः ।

ॐ हरजकामिन्यै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ हरस्नुषायै नमः ।

ॐ हराधिक्यवादिन्यै नमः ।

ॐ हानिवर्जितायै नमः ॥ ४० ॥

ॐ इष्टदायै नमः ।

ॐ इभसम्भीतायै नमः ।

ॐ इभवक्त्रान्तकप्रियायै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ इन्द्रेश्वर्यै नमः ।

ॐ इन्द्रनुतायै नमः ।

ॐ इन्दिरातनयार्चितायै नमः ।

ॐ इन्द्रादिमोहिन्यै नमः ।

ॐ इष्टायै नमः ।

ॐ इभेन्द्रमुखदेवरायै नमः ।

ॐ सर्वार्थदात्र्यै नमः ॥ ५० ॥

श्रीवल्ली सहस्रनामावली

ॐ सर्वेश्यै नमः ।

ॐ सर्वलोकाभिवन्दितायै नमः ।

ॐ सद्गुणायै नमः ।

ॐ सकलायै नमः ।

ॐ साध्व्यै नमः ।

ॐ स्वाधीनपत्यै नमः ।

ॐ अव्ययायै नमः ।

ॐ स्वयंवृतपत्यै नमः ।

ॐ स्वस्थायै नमः ।

ॐ सुखदायै नमः ॥ ६० ॥

श्रीवल्ली सहस्रनामावली

ॐ सुखदायिन्यै नमः ।

ॐ सुब्रह्मण्यसख्यै नमः ।

ॐ सुभ्रुवे नमः ।

ॐ सुब्रह्मण्यमनस्विन्यै नमः ।

ॐ सुब्रह्मण्यां कनिलयायै नमः ।

ॐ सुब्रह्मण्यविहारिण्यै नमः ।

ॐ सुरोद्गीतायै नमः ।

ॐ सुरानन्दायै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ सुधासारायै नमः ।

ॐ सुधाप्रियायै नमः ॥ ७० ॥

श्रीवल्ली सहस्रनामावली

ॐ सौधस्थायै नमः ।

ॐ सौम्यवदनायै नमः ।

ॐ स्वामिन्यै नमः ।

ॐ स्वामिकामिन्यै नमः ।

ॐ स्वाम्यद्रिनिलयायै नमः ।

ॐ सामपरायणायै नमः ।

ॐ स्वाम्यहीनायै नमः ।

ॐ सामपरायणायै नमः ।

ॐ सामवेदप्रियायै नमः ।

ॐ सारायै नमः ।

ॐ सारस्थायै नमः ॥ ८० ॥

श्रीवल्ली सहस्रनामावली

ॐ सारवादिन्यै नमः ।

ॐ सरलायै नमः ।

ॐ सङ्घविमुखायै नमः ।

ॐ सङ्गीतालापनोत्सुकायै नमः ।

ॐ साररूपायै नमः ।

ॐ सत्यै नमः ।

ॐ सौम्यायै नमः ।

ॐ सोमजायै नमः ।

ॐ सुमनोहरायै नमः ।

ॐ सुष्ठुप्रयुक्तायै नमः ॥ ९० ॥

श्रीवल्ली सहस्रनामावली

ॐ सुष्ठूक्त्यै नमः ।

ॐ सुष्ठुवेषायै नमः ।

ॐ सुरारिहायै नमः ।

ॐ सौदामिनीनिभायै नमः ।

ॐ सौरपुरन्द्र्युद्गीतवैभवायै नमः ।

ॐ सम्पत्कर्यै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ सदातुष्टायै नमः ।

ॐ साधुकृत्यायै नमः ।

ॐ सनातनायै नमः ।

ॐ प्रियङ्गुपालिन्यै नमः ॥ १०० ॥

श्रीवल्ली सहस्रनामावली

ॐ प्रीतायै नमः ।

ॐ प्रियङ्गुमुदितान्तरायै नमः ।

ॐ प्रियाङ्गुदीपसम्प्रीतायै नमः ।

ॐ प्रियङ्गुकलिकाधरायै नमः ।

ॐ प्रियङ्गुवनमध्यस्थायै नमः ।

ॐ प्रियङ्गुगुडभक्षिण्यै नमः ।

ॐ प्रियङ्गुवनसन्दृष्टगुहायै नमः ।

ॐ प्रच्छन्नगामिन्यै नमः ।

ॐ प्रेयस्यै नमः ।

श्रीवल्ली सहस्रनामावली

ॐ प्रेयआश्लिष्टायै नमः ॥ ११० ॥

श्रीवल्ली सहस्रनामावली

ॐ प्रेयसीज्ञातसत्कृतये नमः ।

ॐ प्रेयस्युक्तगृहोदन्तायै नमः ।

ॐ प्रेयस्या वनगामिन्यै नमः ।

ॐ प्रेयोविमोहिन्यै नमः ।

ॐ प्रेयःकृतपुष्पेषुविग्रहायै नमः ।

ॐ पीताम्बरप्रियसुतायै नमः ।

ॐ पीताम्बरधरायै नमः ।

ॐ प्रियायै नमः ।

ॐ पुष्पिण्यै नमः ।

ॐ पुष्पसुषमायै नमः ॥ १२० ॥

श्रीवल्ली सहस्रनामावली

ॐ पुष्पितायै नमः ।

ॐ पुष्पगन्धिन्यै नमः ।

ॐ पुलिन्दिन्यै नमः ।

ॐ पुलिन्देष्टायै नमः ।

ॐ पुलिन्दाधिपवर्धितायै नमः ।

ॐ पुलिन्दविद्याकुशलायै नमः ।

ॐ पुलिन्दजनसंवृतायै नमः ।

ॐ पुलिन्दजातायै नमः ।

ॐ वनितायै नमः ।

ॐ पुलिन्दकुलदेवतायै नमः ॥ १३० ॥

श्रीवल्ली सहस्रनामावली

ॐ पुरुहूतनुतायै नमः ।

ॐ पुण्यायै नमः ।

ॐ पुण्यलभ्यायै नमः ।

ॐ अपुरातनायै नमः ।

ॐ पूज्यायै नमः ।

ॐ पूर्णकलायै नमः ।

ॐ अपूर्वायै नमः ।

ॐ पौर्णिमीयजनप्रियायै नमः ।

ॐ बालायै नमः ।

ॐ बाललतायै नमः ॥ १४० ॥

श्रीवल्ली सहस्रनामावली

ॐ बाहुयुगलायै नमः ।

ॐ बाहुपङ्कजायै नमः ।

ॐ बलायै नमः ।

ॐ बलवत्यै नमः ।

ॐ बिल्वप्रियायै नमः ।

ॐ बिल्वदलार्चितायै नमः ।

ॐ बाहुलेयप्रियायै नमः ।

ॐ बिम्बफलोष्ठायै नमः ।

ॐ बिरुदोन्नतायै नमः ।

ॐ बिलोत्तारितवीरेन्द्रायै नमः ॥ १५० ॥

श्रीवल्ली सहस्रनामावली

ॐ बलाढ्यायै नमः ।

ॐ बालदोषहायै नमः ।

ॐ लवलीकुञ्जसम्भूतायै नमः ।

ॐ लवलीगिरिसंस्थितायै नमः ।

ॐ लावण्यविग्रहायै नमः ।

ॐ लीलायै नमः ।

ॐ सुन्दर्यै नमः ।

ॐ ललितायै नमः ।

ॐ लतायै नमः ।

ॐ लतोद्भवायै नमः ॥ १६० ॥

श्रीवल्ली सहस्रनामावली

ॐ लतानन्दायै नमः ।

ॐ लताकारायै नमः ।

ॐ लतातनवे नमः ।

ॐ लताक्रीडायै नमः ।

ॐ लतोत्साहायै नमः ।

ॐ लताडोलाविहारिण्यै नमः ।

ॐ लालितायै नमः ।

ॐ लालितगुहायै नमः ।

ॐ ललनायै नमः ।

ॐ ललनाप्रियायै नमः ॥ १७० ॥

श्रीवल्ली सहस्रनामावली

ॐ लुब्धपुत्र्यै नमः ।

ॐ लुब्धवंश्यायै नमः ।

ॐ लुब्धवेषायै नमः ।

ॐ लतानिभायै नमः ।

ॐ लाकिन्यै नमः ।

ॐ लोकसम्पूज्यायै नमः ।

ॐ लोकत्रयविनोदिन्यै नमः ।

ॐ लोभहीनायै नमः ।

ॐ लाभकर्त्र्यै नमः ।

ॐ लाक्षारक्तपदाम्बुजायै नमः ॥ १८० ॥

श्रीवल्ली सहस्रनामावली

ॐ लम्बवामेतरकरायै नमः ।

ॐ लब्धाम्भोजकरेतरायै नमः ।

ॐ मृग्यै ।

ॐ मृगसुतायै ।

ॐ मृग्यायै नमः ।

ॐ मृगयासक्तमानसायै नमः ।

ॐ मृगाक्ष्यै नमः ।

ॐ मार्गितगुहायै नमः ।

ॐ मार्गक्रीडितवल्लभायै नमः ।

ॐ सरलद्रुकृतावासायै नमः ॥ १९० ॥

श्रीवल्ली सहस्रनामावली

ॐ सरलायितषण्मुखायै नमः ।

ॐ सरोविहाररसिकायै नमः ।

ॐ सरस्तीरेभभीमरायै नमः ।

ॐ सरसीरुहसङ्काशायै नमः ।

ॐ समानायै नमः ।

ॐ समनागतायै नमः ।

ॐ शबर्यै नमः ।

ॐ शबराराध्यायै नमः ।

ॐ शबरेन्द्रियविवर्धितायै नमः ।

ॐ शम्बरारातिसहजायै नमः ॥ २०० ॥

श्रीवल्ली सहस्रनामावली

ॐ शाम्बर्यै नमः ।

ॐ शाम्बरीमयायै नमः ।

ॐ शक्त्यै नमः ।

ॐ शक्तिकर्यै नमः ।

ॐ शक्तितनयेष्टायै नमः ।

ॐ शरासनायै नमः ।

ॐ शरोद्भवप्रियायै नमः ।

ॐ शिञ्जन्मणिभूषायै नमः ।

ॐ शिवस्नुषायै नमः ।

ॐ सनिर्बन्धसखीपृष्टरहः केलिनताननायै नमः ॥ २१० ॥

श्रीवल्ली सहस्रनामावली

ॐ दन्तक्षतोहितस्कन्दलीलायै नमः ।

ॐ स्मरानुजायै नमः ।

ॐ स्मराराध्यायै नमः ।

ॐ स्मरारातिस्नुषायै नमः ।

ॐ स्मरसतीडितायै नमः ।

ॐ सुदत्यै नमः ।

ॐ सुमत्यै नमः ।

ॐ स्वर्णायै नमः ।

ॐ स्वर्णाभायै नमः ।

ॐ स्वर्णदीप्रियायै नमः ॥ २२० ॥

श्रीवल्ली सहस्रनामावली

ॐ विनायकानुजसख्यै नमः ।

ॐ अनायकपितामहायै नमः ।

ॐ प्रियमातामहाद्रीशायै नमः ।

ॐ पितॄस्वस्रेयकामिन्यै नमः ।

ॐ प्रियमातुलमैनकायै नमः ।

ॐ सपत्नीजननीधरायै नमः ।

ॐ सपत्नीन्द्रसुतायै नमः ।

ॐ देवराजसोदरसम्भवायै नमः ।

ॐ विवधानेकभृद्भक्त सङ्घसंस्तुतवैभवायै नमः ।

ॐ विश्वेश्वर्यै नमः ।

ॐ विश्ववन्द्यायै नमः ।

ॐ विरिञ्चिमुखसन्नुतायै नमः ।

ॐ वातप्रमीभवायै नमः ।

ॐ वायुविनुतायै नमः ।

ॐ वायुसारथ्यै नमः ।

ॐ वाजिवाहायै नमः ।

ॐ वज्रभूषायै नमः ।

ॐ वज्राद्यायुधमण्डितायै नमः ।

ॐ विनतायै नमः ।

ॐ विनतापूज्यायै नमः ॥ २४० ॥

श्रीवल्ली सहस्रनामावली

ॐ विनतानन्दनेडितायै नमः ।

ॐ वीरासनगतायै नमः ।

ॐ वीतिहोत्राभायै नमः ।

ॐ वीरसेवितायै नमः ।

ॐ विशेषशोभायै नमः ।

ॐ वैश्येष्टायै नमः ।

ॐ वैवस्वतभयङ्कर्यै नमः ।

ॐ कामेश्यै नमः ।

ॐ कामिन्यै नमः ।

ॐ काम्यायै नमः ॥ २५० ॥

ॐ कमलायै नमः ।

ॐ कमलाप्रियायै नमः ।

ॐ कमलाक्षाक्षिसम्भूतायै नमः ।

ॐ कुमुदायै नमः ।

ॐ कुमुदोद्भवायै नमः ।

ॐ कुरङ्गनेत्रायै नमः ।

ॐ कुमुदवल्ल्यै नमः ।

ॐ कुङ्कुमशोभितायै नमः ।

ॐ गुञ्जाहारधरायै नमः ।

ॐ गुञ्जामणिभूषायै नमः ॥ २६० ॥

ॐ कुमारगायै नमः ।

ॐ कुमारपत्न्यै नमः ।

ॐ कौमारीरूपिण्यै नमः ।

ॐ कुक्कुटध्वजायै नमः ।

ॐ कुक्कुटारावमुदितायै नमः ।

ॐ कुक्कुटध्वजमेदुरायै नमः ।

ॐ कुक्कुटाजिप्रियायै नमः ।

ॐ केलिकरायै नमः ।

ॐ कैलासवासिन्यै नमः ।

ॐ कैलासवसितनयकलत्रायै नमः ।

ॐ केशवात्मजायै नमः ।

ॐ किराततनयायै नमः ।

ॐ कीर्तिदायिन्यै नमः ।

ॐ कीरवादिन्यै नमः ।

ॐ किरातक्यै नमः ।

ॐ किरातेड्यायै नमः ।

ॐ किराताधिपवन्दितायै नमः ।

ॐ कीलकीलितभक्तेड्यायै नमः ।

ॐ कलिहीनायै नमः ।

ॐ कलीश्वर्यै नमः ॥ २८० ॥

ॐ कार्तस्वरसमच्छायायै नमः ।

ॐ कार्तवीर्यसुपूजितायै नमः ।

ॐ काकपक्षधरायै नमः ।

ॐ केकिवाहायै नमः ।

ॐ केकिविहारिण्यै नमः ।

ॐ कृकवाकुपताकाढ्यायै नमः ।

ॐ कृकवाकुधरायै नमः ।

ॐ कृशायै नमः ।

ॐ कृशाङ्ग्यै नमः ।

ॐ कृष्णसहजपूजितायै नमः ॥ २९० ॥

ॐ कृष्णवन्दितायै नमः ।

ॐ कल्याणाद्रिकृतावासायै नमः ।

ॐ कल्याणायातषण्मुखायै नमः ।

ॐ कल्याण्यै नमः ।

ॐ कन्यकायै नमः ।

ॐ कन्यायै नमः ।

ॐ कमनीयायै नमः ।

ॐ कलावत्यै नमः ।

ॐ कारुण्यविग्रहायै नमः ।

ॐ कान्तायै नमः ॥ ३०० ॥

ॐ क्रान्तक्रीडारतोत्सवायै नमः ।

ॐ कावेरीतीरगायै नमः ।

ॐ कार्तस्वराभायै नमः ।

ॐ कामितार्थदायै नमः ।

ॐ विवधासहमानास्यायै नमः ।

ॐ विवधोत्साहिताननायै नमः ।

ॐ वीरावेशकर्यै नमः ।

ॐ वीर्यायै नमः ।

ॐ वीर्यदायै नमः ।

ॐ वीर्यवर्धिन्यै नमः ।

ॐ वीरभद्रायै नमः ।

ॐ वीरनवशतसाहस्रसेवितायै नमः ।

ॐ विशाखकामिन्यै नमः ।

ॐ विद्याधरायै नमः ।

ॐ विद्याधरार्चितायै नमः ।

ॐ शूर्पकारातिसहजायै नमः ।

ॐ शूर्पकर्णानुजाङ्गनायै नमः ।

ॐ शूर्पहोत्र्यै नमः ।

ॐ शूर्पणखासहोदरकुलान्तकायै नमः ।

ॐ शुण्डालभीतायै नमः ॥ ३२० ॥

ॐ शुण्डालमस्तकाभस्तनद्वयायै नमः ।

ॐ शुण्डासमोरुयुगलायै नमः ।

ॐ शुद्धायै नमः ।

ॐ शुभ्रायै नमः ।

ॐ शुचिस्मितायै नमः ।

ॐ श्रुतायै नमः ।

ॐ श्रुतप्रियालापायै ।

ॐ श्रुतिगीतायै नमः ।

ॐ शिखिप्रियायै नमः ।

ॐ शिखिध्वजायै नमः ॥ ३३० ॥

ॐ शिखिगतायै नमः ।

ॐ शिखिनृत्तप्रियायै नमः ।

ॐ शिवायै नमः ।

ॐ शिवलिङ्गार्चनपरायै नमः ।

ॐ शिवलास्येक्षणोत्सुकायै नमः ।

ॐ शिवाकारान्तरायै नमः ।

ॐ शिष्टायै नमः ।

ॐ शिव(वा)देशानुचारिण्यै नमः ।

ॐ शिवस्थानगतायै नमः ।

ॐ शिष्यशिवकामायै नमः ॥ ३४० ॥

ॐ शिवाद्वयायै नमः ।

ॐ शिवतापससम्भूतायै नमः ।

ॐ शिवतत्त्वावबोधिकायै नमः ।

ॐ श‍ृङ्गाररससर्वस्वायै नमः ।

ॐ श‍ृङ्गाररसवारिधये नमः ।

ॐ श‍ृङ्गारयोनिसहजायै नमः ।

ॐ श‍ृङ्गबेरपुराश्रितायै नमः ।

ॐ श्रिताभीष्टप्रदायै नमः ।

ॐ श्रीड्यायै नमः ।

ॐ श्रीजायै नमः ।

ॐ श्रीमन्त्रवादिन्यै नमः ।

ॐ श्रीविद्यायै नमः ।

ॐ श्रीपरायै नमः ।

ॐ श्रीशायै नमः ।

ॐ श्रीमय्यै नमः ।

ॐ श्रीगिरिस्थितायै नमः ।

ॐ शोणाधरायै नमः ।

ॐ शोभनाङ्ग्यै नमः ।

ॐ शोभनायै नमः ।

ॐ शोभनप्रदायै नमः ॥ ३६० ॥

ॐ शेषहीनायै नमः ।

ॐ शेषपूज्यायै नमः ।

ॐ शेषतल्पसमुद्भवायै नमः ।

ॐ शूरसेनायै नमः ।

ॐ शूरपद्मकुलधूमपताकिकायै नमः ।

ॐ शून्यापायायै नमः ।

ॐ शून्यकट्यै नमः ।

ॐ शून्यसिंहासनस्थितायै नमः ।

ॐ शून्यलिङ्गायै नमः ।

ॐ शून्यशून्यायै नमः ।

ॐ शौरिजायै नमः ।

ॐ शौर्यवर्धिन्यै नमः ।

ॐ शरानेकस्यूतकायभक्तसङ्घाश्रितालयायै नमः ।

ॐ शश्वद्वैवधिकस्तुत्यायै नमः ।

ॐ शरण्यायै नमः ।

ॐ शरणप्रदायै नमः ।

ॐ अरिगण्डादिभयकृद्यन्त्रोद्वाहिजनार्चितायै नमः ।

ॐ कालकण्ठस्नुषयै नमः ।

ॐ कालकेशायै नमः ।

ॐ कालभयङ्कर्यै नमः ॥ ३८० ॥

ॐ अजावाहायै नमः ।

ॐ अजामित्रायै नमः ।

ॐ अजासुरहरायै नमः ।

ॐ अजायै नमः ।

ॐ अजामुखीसुतारातिपूजितायै नमः ।

ॐ अजरायै नमः ।

ॐ अमरायै नमः ।

ॐ आजानपावनायै नमः ।

ॐ अद्वैतायै नमः ।

ॐ आसमुद्रक्षितीश्वर्यै नमः ।

ॐ आसेतुहिमाशैलार्च्यायै नमः ।

ॐ आकुञ्चितशिरोरुहायै नमः ।

ॐ आहाररसिकायै नमः ।

ॐ आद्यायै नमः ।

ॐ आश्चर्यनिलयायै नमः ।

ॐ आधारायै नमः ।

ॐ आधेयायै नमः ।

ॐ आधेयवर्जितायै नमः ।

ॐ आनुपूर्वीक्लृप्तरथायै नमः ।

ॐ आशापालसुपूजितायै नमः ॥ ४०० ॥

ॐ उमास्नुषायै नमः ।

ॐ उमासूनुप्रियायै नमः ।

ॐ उत्सवमोदितायै नमः ।

ॐ ऊर्ध्वगायै नमः ।

ॐ ऋद्धिदायै नमः ।

ॐ ऋद्धायै नमः ।

ॐ ओषधीशातिशायिन्यै नमः ।

ॐ औपम्यहीनायै नमः ।

ॐ औत्सुक्यकर्यै नमः ।

ॐ औदार्यशालिन्यै नमः ॥ ४१० ॥

ॐ श्रीचक्रावालातपत्रायै नमः ।

ॐ श्रीवत्साङ्कितभूषणायै नमः ।

ॐ श्रीकान्तभागिनेयेष्टायै नमः ।

ॐ श्रीमुखाब्दाधिदेवतायै नमः ।

ॐ अस्यै नमः ।

ॐ नार्यै नमः ।

ॐ वरनुतायै नमः ।

ॐ पीनोन्नतकुचद्वयायै नमः ।

ॐ श्यामायै नमः ।

ॐ यौवनमध्यस्थायै नमः ॥ ४२० ॥

ॐ कस्यै नमः ।

ॐ जातायै नमः ।

ॐ तस्यै नमः ।

ॐ गृहादृतायै नमः ।

ॐ एतस्यै नमः ।

ॐ सम्मोहिन्यै नमः ।

ॐ देव्यै नमः ।

ॐ प्रियलक्ष्यायै नमः ।

ॐ वराश्रितायै नमः ।

ॐ कामायै नमः ॥ ४३० ॥

ॐ अनुभुक्तायै नमः ।

ॐ मृगयासक्तायै नमः ।

ॐ आवेद्यायै नमः ।

ॐ गुहाश्रितायै नमः ।

ॐ पुलिन्दवनितानीतायै नमः ।

ॐ रहःकान्तानुसारिण्यै नमः ।

ॐ निशायै नमः ।

ॐ आक्रीडितायै नमः ।

ॐ आबोध्यायै नमः ।

ॐ निर्निद्रायै नमः ॥ ४४० ॥

ॐ पुरुषायितायै नमः ।

ॐ स्वयंवृतायै नमः ।

ॐ सुदृशे नमः ।

ॐ सूक्ष्मायै नमः ।

ॐ सुब्रह्मण्यमनोहरायै नमः ।

ॐ परिपूर्णाचलारूढायै नमः ।

ॐ शबरानुमतायै नमः ।

ॐ अनघायै नमः ।

ॐ चन्द्रकान्तायै नमः ।

ॐ चन्द्रमुख्यै नमः ॥ ४५० ॥

ॐ चन्दनागरुचर्चितायै नमः ।

ॐ चाटुप्रियोक्तिमुदितायै नमः ।

ॐ श्रेयोदात्र्यै नमः ।

ॐ विचिन्ततायै नमः ।

ॐ मूर्धास्फाटिपुराधीशायै नमः ।

ॐ मूर्धारूढपदाम्बुजायै नमः ।

ॐ मुक्तिदायै नमः ।

ॐ मुदितायै नमः ।

ॐ मुग्धायै नमः ।

ॐ मुहुर्ध्येयायै नमः ॥ ४६० ॥

ॐ मनोन्मन्यै नमः ।

ॐ चित्रितात्मप्रियाकारायै नमः ।

ॐ चिदम्बरविहारिण्यै नमः ।

ॐ चतुर्वेदस्वरारावायै नमः ।

ॐ चिन्तनीयायै नमः ।

ॐ चिरन्तन्यै नमः ।

ॐ कार्तिकेयप्रियायै नमः ।

ॐ कामशजायै नमः ।

ॐ कामिनीवृतायै नमः ।

ॐ काञ्चनाद्रिस्थितायै नमः ॥ ४७० ॥

ॐ कान्तिमत्यै नमः ।

ॐ साधुविचिन्तितायै नमः ।

ॐ नारायणसमुद्भूतायै नमः ।

ॐ नागरत्नविभूषणायै नमः ।

ॐ नारदोक्तप्रियोदन्तायै नमः ।

ॐ नम्यायै नमः ।

ॐ कल्याणदायिन्यै नमः ।

ॐ नारदाभीष्टजनन्यै नमः ।

ॐ नाकलोकनिवासिन्यै नमः ।

ॐ नित्यानन्दायै नमः ॥ ४८० ॥

ॐ निरतिशयायै नमः ।

ॐ नामसाहस्रपूजितायै नमः ।

ॐ पितामहेष्टदायै नमः ।

ॐ पीतायै नमः ।

ॐ पीताम्बरसमुद्भवायै नमः ।

ॐ पीताम्बरोज्ज्वलायै नमः ।

ॐ पीननितम्बायै नमः ।

ॐ प्रार्थितायै नमः ।

ॐ परायै नमः ।

ॐ गण्यायै नमः ॥ ४९० ॥

ॐ गणेश्वर्यै नमः ।

ॐ गम्यायै नमः ।

ॐ गहनस्थायै नमः ।

ॐ गजप्रियायै नमः ।

ॐ गजारूढायै नमः ।

ॐ गजगत्यै नमः ।

ॐ गजाननविनोदिन्यै नमः ।

ॐ अगजाननपद्मार्कायै नमः ।

ॐ गजाननसुधाकरायै नमः ।

ॐ गन्धर्ववन्द्यायै नमः ॥ ५०० ॥

ॐ गन्धर्वतन्त्रायै नमः ।

ॐ गन्धविनोदिन्यै नमः ।

ॐ गान्धर्वोद्वहितायै नमः ।

ॐ गीतायै नमः ।

ॐ गायत्यै नमः ।

ॐ गानतत्परायै नमः ।

ॐ गत्यै नमः ।

ॐ गहनस्मभूतायै नमः ।

ॐ गाढाश्लिष्टशिवात्मजायै नमः ।

ॐ गूढायै नमः ॥ ५१० ॥

ॐ गूढचरायै नमः ।

ॐ गुह्यायै नमः ।

ॐ गुह्यकेष्टायै नमः ।

ॐ गुहाश्रितायै नमः ।

ॐ गुरुप्रियायै नमः ।

ॐ गुरुस्तुत्यायै नमः ।

ॐ गुण्यायै नमः ।

ॐ गुणिगणाश्रितायै नमः ।

ॐ गुणगण्यायै नमः ।

ॐ गूढरत्यै नमः ॥ ५२० ॥

ॐ गिरे नमः ।

ॐ गीर्नुतवैभवायै नमः ।

ॐ गीर्वाण्यै नमः ।

ॐ गीतमहिमायै नमः ।

ॐ गीर्वाणेश्वरसन्नुतायै नमः ।

ॐ गीर्वाणाद्रिकृतावासायै नमः ।

ॐ गजवल्ल्यै नमः ।

ॐ गजाश्रितायै नमः ।

ॐ गाङ्गेयवनितायै नमः ।

ॐ गङ्गासूनुकान्तायै नमः ॥ ५३० ॥

ॐ गिरीश्वर्यै नमः ।

ॐ दैवसेनसपत्न्यै नमः ।

ॐ यस्यै नमः ।

ॐ देवेन्द्रानुजसम्भवायै नमः ।

ॐ देवरेभभयाविष्टायै नमः ।

ॐ सरस्तीरलुठद्गत्यै नमः ।

ॐ वृद्धवेषगुहाश्लिष्टायै नमः ।

ॐ भीतायै नमः ।

ॐ सर्वाङ्गसुन्दर्यै नमः ।

ॐ निशासमानकबर्यै नमः ॥ ५४० ॥

ॐ निशाकरसमाननायै नमः ।

ॐ निर्निद्रिताक्षिकमलायै नमः ।

ॐ निष्ठ्यूतारुणभाधरायै नमः ।

ॐ शिवाचार्यसत्यै नमः ।

ॐ शीतायै नमः ।

ॐ शीतलायै नमः ।

ॐ शीतलेक्षणायै नमः ।

ॐ किमेतदिति साशङ्कभटायै नमः ।

ॐ धम्मिल्लमार्गितायै नमः ।

ॐ धम्मिल्लसुन्दर्यै नमः ॥ ५५० ॥

ॐ धर्त्र्यै नमः ।

ॐ धात्र्यै नमः ।

ॐ धातृविमोचिन्यै नमः ।

ॐ धनदायै नमः ।

ॐ धनदप्रीतायै नमः ।

ॐ धनेश्यै नमः ।

ॐ धनदेश्वर्यै नमः ।

ॐ धन्यायै नमः ।

ॐ ध्यानपरायै नमः ।

ॐ धारायै नमः ॥ ५६० ॥

ॐ धराधारायै नमः ।

ॐ धराधरायै नमः ।

ॐ धरायै नमः ।

ॐ धराधरोद्भूतायै नमः ।

ॐ धीरायै नमः ।

ॐ धीरसमर्चितायै नमः ।

ॐ किङ्करोषीतिसम्पृष्टगुहायै नमः ।

ॐ साकूतभाषिण्यै नमः ।

ॐ रहो भवतु तद्भूयात् शमित्युक्तप्रियायै नमः ।

ॐ स्मितायै (अस्मितायै) नमः ॥ ५७० ॥

ॐ कुमारज्ञातकाठिन्यकुचायै नमः ।

ॐ अर्धोरुलसत्कट्यै नमः ।

ॐ कञ्चुक्यै नमः ।

ॐ कञ्चुकाच्छन्नायै नमः ।

ॐ काञ्चीपट्टपरिष्कृतायै नमः ।

ॐ व्यत्यस्तकच्छायै नमः ।

ॐ विन्यस्तदक्षिणांसांशुकायै नमः ।

ॐ अतुलायै नमः ।

ॐ बन्धोत्सुकितकान्तान्तायै नमः ।

ॐ पुरुषायितकौतुकायै नमः ॥ ५८० ॥

ॐ पूतायै नमः ।

ॐ पूतवत्यै नमः ।

ॐ पृष्टायै नमः ।

ॐ पूतनारिसमर्चितायै नमः ।

ॐ कण्टकोपानहोन्नृत्यद्भक्तायै नमः ।

ॐ दण्डाट्टहासिन्यै नमः ।

ॐ आकाशनिलयायै नमः ।

ॐ आकाशायै नमः ।

ॐ आकाशायितमध्यमायै नमः ।

ॐ आलोललोलायै नमः ॥ ५९० ॥

ॐ आलोलायै नमः ।

ॐ आलोलोत्सारिताण्डजायै नमः ।

ॐ रम्भोरुयुगलायै नमः ।

ॐ रम्भापूजितायै नमः ।

ॐ रतिरञ्जन्यै नमः ।

ॐ आरम्भवादविमुखायै नमः ।

ॐ चेलाक्षेपप्रियासहायै नमः ।

ॐ अन्यासङ्गप्रियोद्विग्नायै नमः ।

ॐ अभिरामायै नमः ।

ॐ अनुत्तमायै नमः ॥ ६०० ॥

ॐ सत्वरायै नमः ।

ॐ त्वरितायै नमः ।

ॐ तुर्यायै नमः ।

ॐ तारिण्यै नमः ।

ॐ तुरगासनायै नमः ।

ॐ हंसारूढायै नमः ।

ॐ व्याघ्रगतायै नमः ।

ॐ सिंहारूढायै नमः ।

ॐ अरुणाधरायै नमः ।

ॐ कृत्तिकाव्रतसम्प्रीतायै नमः ।

ॐ कार्तिकेयविमोहिन्यै नमः ।

ॐ करण्डमकुटायै नमः ।

ॐ कामदोग्ध्र्यै नमः ।

ॐ कल्पद्रुसंस्थितायै नमः ।

ॐ वार्ताव्यङ्गविनोदेष्टायै नमः ।

ॐ वञ्चितायै नमः ।

ॐ वञ्चनप्रियायै नमः ।

ॐ स्वाभादीप्तगुहायै नमः ।

ॐ स्वाभाबिम्बितेष्टायै नमः ।

ॐ स्वयङ्गृहायै नमः ॥ ६२० ॥

ॐ मूर्धाभिषिक्तवनितायै नमः ।

ॐ मरालगत्यै नमः ।

ॐ ईश्वर्यै नमः ।

ॐ मानिन्यै नमः ।

ॐ मानितायै नमः ।

ॐ मानहीनायै नमः ।

ॐ मातामहेडितायै नमः ।

ॐ मिताक्षर्यै नमः ।

ॐ मिताहारायै नमः ।

ॐ मितवादायै नमः ॥ ६३० ॥

ॐ अमितप्रभायै नमः ।

ॐ मीनाक्ष्यै नमः ।

ॐ मुग्धहसनायै नमः ।

ॐ मुग्धायै नमः ।

ॐ मूर्तिमत्यै नमः ।

ॐ मत्यै नमः ।

ॐ मात्रे नमः ।

ॐ मातृसखानन्दायै नमः ।

ॐ मारविद्यायै नमः ।

ॐ अमृताक्षरायै नमः ॥ ६४० ॥

ॐ अपञ्चीकृतभूतेश्यै नमः ।

ॐ पञ्चीकृतवसुन्धरायै नमः ।

ॐ विफलीकृतकल्पद्रुवे नमः ।

ॐ अफलीकृतदानवायै नमः ।

ॐ अनादिषट्कविपुलायै नमः ।

ॐ आदिषट्काङ्गमालिन्यै नमः ।

ॐ नवकक्ष्यायितभटायै नमः ।

ॐ नववीरसमर्चितायै नमः ।

ॐ रासक्रीडाप्रियायै नमः ।

ॐ राधाविनुतायै नमः ॥ ६५० ॥

ॐ राधेयवन्दितायै नमः ।

ॐ राजचक्रधरायै नमः ।

ॐ राज्ञ्यै नमः ।

ॐ राजीवाक्षसुतायै नमः ।

ॐ रमायै नमः ।

ॐ रामायै नमः ।

ॐ रामादृतायै नमः ।

ॐ रम्यायै नमः ।

ॐ रामानन्दायै नमः ।

ॐ मनोरमायै नमः ॥ ६६० ॥

ॐ रहस्यज्ञायै नमः ।

ॐ रहोध्येयायै नमः ।

ॐ रङ्गस्थायै नमः ।

ॐ रेणुकाप्रियायै नमः ।

ॐ रेणुकेयनुतायै नमः ।

ॐ रेवाविहारायै नमः ।

ॐ रोगनाशिन्यै नमः ।

ॐ विटङ्कायै नमः ।

ॐ विगताटङ्कायै नमः ।

ॐ विटपायितषण्मुखायै नमः ।

ॐ वीटीप्रियायै नमः ।

ॐ वीरुड्ध्वजायै नमः ।

ॐ वीरुट्प्रीतमृगावृतायै नमः ।

ॐ वीशारूढायै नमः ।

ॐ वीशरत्नप्रभायै नमः ।

ॐ अविदितवैभवायै नमः ।

ॐ चित्रायै नमः ।

ॐ चित्ररथायै नमः ।

ॐ चित्रसेनायै नमः ।

ॐ चित्रितविग्रहायै नमः ॥ ६८० ॥

ॐ चित्रसेननुतायै नमः ।

ॐ चित्रवसनायै नमः ।

ॐ चित्रितायै नमः ।

ॐ चित्यै नमः ।

ॐ चित्रगुप्तार्चितायै नमः ।

ॐ चाटुवसनायै नमः ।

ॐ चारुभूषणायै नमः ।

ॐ चमत्कृत्यै नमः ।

ॐ चमत्कारभ्रमितेष्टायै नमः ।

ॐ चलत्कचायै नमः ॥ ६९० ॥

ॐ छायापतङ्गबिम्बास्यायै नमः ।

ॐ छविनिर्जितभास्करायै नमः ।

ॐ छत्रध्वजादिबिरुदायै नमः ।

ॐ छात्रहीनायै नमः ।

ॐ छवीश्वर्यै नमः ।

ॐ जनन्यै नमः ।

ॐ जनकानन्दायै नमः ।

ॐ जाह्नवीतनयप्रियायै नमः ।

ॐ जाह्नवीतीरगायै नमः ।

ॐ जानपदस्थायै नमः ॥ ७०० ॥

ॐ अजनिमारणायै नमः ।

ॐ जम्भभेदिसुतानन्दायै नमः ।

ॐ जम्भारिविनुतायै नमः ।

ॐ जयायै नमः ।

ॐ जयावहायै नमः ।

ॐ जयकर्यै नमः ।

ॐ जयशीलायै नमः ।

ॐ जयप्रदायै नमः ।

ॐ जिनहन्त्र्यै नमः ।

ॐ जैनहन्त्र्यै नमः ॥ ७१० ॥

ॐ जैमिनीयप्रकीर्तितायै नमः ।

ॐ ज्वरघ्न्यै नमः ।

ॐ ज्वलितायै नमः ।

ॐ ज्वालामालायै नमः ।

ॐ जाज्वल्यभूषणायै नमः ।

ॐ ज्वालामुख्यै नमः ।

ॐ ज्वलत्केशायै नमः ।

ॐ ज्वलद्वल्लीसमुद्भवायै नमः ।

ॐ ज्वलत्कुण्डान्तावतरद्भक्तायै नमः ।

ॐ ज्वलनभाजनायै नमः ॥ ७२० ॥

ॐ ज्वलनोद्धूपितामोदायै नमः ।

ॐ ज्वलदीप्तधरावृतायै नमः ।

ॐ जाज्वल्यमानायै नमः ।

ॐ जयिन्यै नमः ।

ॐ जितामित्रायै नमः ।

ॐ जितप्रियायै नमः ।

ॐ चिन्तामणीश्वर्यै नमः ।

ॐ छिन्नमस्तायै नमः ।

ॐ छेदितदानवायै नमः ।

ॐ खड्गधारोन्नटद्दासायै नमः ॥ ७३० ॥

ॐ खड्गरावणपूजितायै नमः ।

ॐ खड्गसिद्धिप्रदायै नमः ।

ॐ खेटहस्तायै नमः ।

ॐ खेटविहारिण्यै नमः ।

ॐ खट्वाङ्गधरजप्रीतायै नमः ।

ॐ खादिरासनसंस्थितायै नमः ।

ॐ खादिन्यै नमः ।

ॐ खादितारात्यै नमः ।

ॐ खनीश्यै नमः ।

ॐ खनिदायिन्यै नमः ॥ ७४० ॥

ॐ अङ्कोलितान्तरगुहायै नमः ।

ॐ अङ्कुरद्दन्तपङ्क्तिकायै नमः ।

ॐ न्यङ्कूदरसमुद्भूतायै नमः ।

ॐ अभङ्गुरापाङ्गवीक्षणायै नमः ।

ॐ पितृस्वामिसख्यै नमः ।

ॐ पतिवरारूढायै नमः ।

ॐ पतिव्रतायै नमः ।

ॐ प्रकाशितायै नमः ।

ॐ पराद्रिस्थायै नमः ।

ॐ जयन्तीपुरपालिन्यै नमः ॥ ७५० ॥

ॐ फलाद्रिस्थायै नमः ।

ॐ फलप्रीतायै नमः ।

ॐ पाण्ड्यभूपालवन्दितायै नमः ।

ॐ अफलायै नमः ।

ॐ सफलायै नमः ।

ॐ फालदृक्कुमारतपःफलायै नमः ।

ॐ कुमारकोष्ठगायै नमः ।

ॐ कुन्तशक्ति चिह्नधरावृतायै नमः ।

ॐ स्मरबाणायितालोकायै नमः ।

ॐ स्मरविद्योहिताकृतये नमः ॥ ७६० ॥

ॐ कालमेघायितकचायै नमः ।

ॐ कामसौभाग्यवारिधये नमः ।

ॐ कान्तालकान्तायै नमः ।

ॐ कामेड्यायै नमः ।

ॐ करकोन्नतनप्रियायै नमः ।

ॐ पौनःपुन्यप्रियालापायै नमः ।

ॐ पम्पावाद्यप्रियाधिकायै नमः ।

ॐ रमणीयायै नमः ।

ॐ स्मरणीयायै नमः ।

ॐ भजनीयायै नमः ॥ ७७० ॥

ॐ परात्परायै नमः ।

ॐ नीलवाजिगतायै नमः ।

ॐ नीलखड्गायै नमः ।

ॐ नीलांशुकायै नमः ।

ॐ अनिलायै नमः ।

ॐ रात्र्यै नमः ।

ॐ निद्रायै नमः ।

ॐ भगवत्यै नमः ।

ॐ निद्राकर्त्र्यै नमः ।

ॐ विभावर्यै नमः ॥ ७८० ॥

ॐ शुकायमानकायोक्त्यै नमः ।

ॐ किंशुकाभाधराम्बरायै नमः ।

ॐ शुकमानितचिद्रूपायै नमः ।

ॐ अंशुकान्तप्रसाधिन्यै नमः ।

ॐ गूढोक्तायै नमः ।

ॐ गूढगदितायै नमः ।

ॐ गुहसङ्केतितायै नमः ।

ॐ अगगायै नमः ।

ॐ धैर्यायै नमः ।

ॐ धैर्यवत्यै नमः ॥ ७९० ॥

ॐ धात्रीप्रेषितायै नमः ।

ॐ अवाप्तकामनायै नमः ।

ॐ सन्दृष्टायै नमः ।

ॐ कुक्कुटारावध्वस्तधम्मिल्लजीविन्यै नमः ।

ॐ भद्रायै नमः ।

ॐ भद्रप्रदायै नमः ।

ॐ भक्तवत्सलायै नमः ।

ॐ भद्रदायिन्यै नमः ।

ॐ भानुकोटिप्रतीकाशायै नमः ।

ॐ चन्द्रकोटिसुशीतलायै नमः ॥ ८०० ॥

ॐ ज्वलनान्तःस्थिताय नमः ।

ॐ भक्तविनुतायै नमः ।

ॐ भास्करेडितायै नमः ।

ॐ अभङ्गुरायै नमः ।

ॐ भारहीनायै नमः ।

ॐ भारत्यै नमः ।

ॐ भारतीडितायै नमः ।

ॐ भरतेड्यायै नमः ।

ॐ भारतेश्यै नमः ।

ॐ भुवनेश्यै नमः ॥ ८१० ॥

ॐ भयापहायै नमः ।

ॐ भैरव्यै नमः ।

ॐ भैरवीसेव्यायै नमः ।

ॐ भोक्त्र्यै नमः ।

ॐ भोगीन्द्रसेवितायै नमः ।

ॐ भोगेडितायै नमः ।

ॐ भोगकर्यै नमः ।

ॐ भेरुण्डायै नमः ।

ॐ भगमालिन्यै नमः ।

ॐ भगाराध्यायै नमः ॥ ८२० ॥

ॐ भागवतप्रगीतायै नमः ।

ॐ अभेदवादिन्यै नमः ।

ॐ अन्यायै नमः ।

ॐ अनन्यायै नमः ।

ॐ निजानन्यायै नमः ।

ॐ स्वानन्यायै नमः ।

ॐ अनन्यकामिन्यै नमः ।

ॐ यज्ञेश्वर्यै नमः ।

ॐ यागशीलायै नमः ।

ॐ यज्ञोद्गीतगुहानुगायै नमः ॥ ८३० ॥

ॐ सुब्रह्मण्यगानरतायै नमः ।

ॐ सुब्रह्मण्यसुखास्पदायै नमः ।

ॐ कुम्भजेड्यायै नमः ।

ॐ कुतुकितायै नमः ।

ॐ कौसुम्भाम्बरमण्डितायै नमः ।

ॐ संस्कृतायै नमः ।

ॐ संस्कृतारावायै नमः ।

ॐ सर्वावयवसुन्दर्यै नमः ।

ॐ भूतेश्यै नमः ।

ॐ भूतिदायै नमः ॥ ८४० ॥

ॐ भूत्यै नमः ।

ॐ भूतावेशनिवारिण्यै नमः ।

ॐ भूषणायितभूताण्डायै नमः ।

ॐ भूचक्रायै नमः ।

ॐ भूधराश्रितायै नमः ।

ॐ भूलोकदेवतायै नमः ।

ॐ भूम्ने नमः ।

ॐ भूमिदायै नमः ।

ॐ भूमिकन्याकायै नमः ।

ॐ भूसुरेड्यायै नमः ॥ ८५० ॥

ॐ भूसुरारिविमुखायै नमः ।

ॐ भानुबिम्बगायै नमः ।

ॐ पुरातनायै नमः ।

ॐ अभूतपूर्वायै नमः ।

ॐ अविजातीयायै नमः ।

ॐ अधुनातनायै नमः ।

ॐ अपरायै नमः ।

ॐ स्वगताभेदायै नमः ।

ॐ सजातीयविभेदिन्यै नमः ।

ॐ अनन्तरागै नमः ॥ ८६० ॥

ॐ अरविन्दाभायै नमः ।

ॐ हृद्यायै नमः ।

ॐ हृदयसंस्थितायै नमः ।

ॐ ह्रीमत्यै नमः ।

ॐ हृदयासक्तायै नमः ।

ॐ हृष्टायै नमः ।

ॐ हृन्मोहभास्करायै नमः ।

ॐ हारिण्यै नमः ।

ॐ हरिण्यै नमः ।

ॐ हारायै नमः ॥ ८७० ॥

ॐ हारायितविलासिन्यै नमः ।

ॐ हरारावप्रमुदितायै नमः ।

ॐ हीरदायै नमः ।

ॐ हीरभूषणायै नमः ।

ॐ हीरभृद्विनुतायै नमः ।

ॐ हेमायै नमः ।

ॐ हेमाचलनिवासिन्यै नमः ।

ॐ होमप्रियायै नमः ।

ॐ हौत्रपरायै नमः ।

ॐ हुङ्कारायै नमः ॥ ८८० ॥

ॐ हुम्फडुज्ज्वलायै नमः ।

ॐ हुताशनेडितायै नमः ।

ॐ हेलामुदितायै नमः ।

ॐ हेमभूषणायै नमः ।

ॐ ज्ञानेश्वर्यै नमः ।

ॐ ज्ञाततत्त्वायै नमः ।

ॐ ज्ञेयायै नमः ।

ॐ ज्ञेयविवर्जितायै नमः ।

ॐ ज्ञानायै नमः ।

ॐ ज्ञानाकृत्यै नमः ।

ॐ ज्ञानिविनुतायै नमः ।

ॐ ज्ञातिवर्जितायै नमः ।

ॐ ज्ञाताखिलायै नमः ।

ॐ ज्ञानदात्र्यै नमः ।

ॐ ज्ञाताज्ञातविवर्जितायै नमः ।

ॐ ज्ञेयानन्यायै नमः ।

ॐ ज्ञेयगुहायै नमः ।

ॐ विज्ञेयायै नमः ।

ॐ अज्ञेयवर्जितायै नमः ।

ॐ आज्ञाकर्यै नमः ॥ ९०० ॥

ॐ पराज्ञातायै नमः ।

ॐ प्राज्ञायै नमः ।

ॐ प्रज्ञावशोषितायै नमः ।

ॐ स्वाज्ञाधीनामरायै नमः ।

ॐ अनुज्ञाकाङ्क्षोन्नृत्यत्सुराङ्गनायै नमः ।

ॐ सगजायै नमः ।

ॐ अगजानन्दायै नमः ।

ॐ सगुहायै नमः ।

ॐ अगुहान्तरायै नमः ।

ॐ साधारायै नमः ॥ ९१० ॥

ॐ निराधारायै नमः ।

ॐ भूधरस्थायै नमः ।

ॐ अतिभूधरायै नमः ।

ॐ सगुणायै नमः ।

ॐ अगुणाकारायै नमः ।

ॐ निर्गुणायै नमः ।

ॐ गुणाधिकायै नमः ।

ॐ अशेषायै नमः ।

ॐ अविशेषेड्यायै नमः ।

ॐ शुभदायै नमः ॥ ९२० ॥

ॐ अशुभपहायै नमः ।

ॐ अतर्क्यायै नमः ।

ॐ व्या (अव्या)कृतायै नमः ।

ॐ न्यायकोविदायै नमः ।

ॐ तत्त्वबोधिन्यै नमः ।

ॐ साङ्ख्योक्तायै नमः ।

ॐ कपिलानन्दायै नमः ।

ॐ वैशेषिकविनिश्चितायै नमः ।

ॐ पुराणप्रथितायै नमः ।

ॐ अपारकरुणायै नमः ।

ॐ वाक्प्रदायिन्यै नमः ।

ॐ सङ्ख्याविहीनायै नमः ।

ॐ असङ्ख्येयायै नमः ।

ॐ सुस्मृतायै नमः ।

ॐ विस्मृतापहायै नमः ।

ॐ वीरबाहुनुतायै नमः ।

ॐ वीरकेसरीडितवैभवायै नमः ।

ॐ वीरमाहेन्द्रविनुतायै नमः ।

ॐ वीरमाहेश्वरार्चितायै नमः ।

ॐ वीरराक्षससम्पूज्यायै नमः ॥ ९४० ॥

ॐ वीरमार्तण्डवन्दितायै नमः ।

ॐ वीरान्तकस्तुतायै नमः ।

ॐ वीरपुरन्दरसमर्चितायै नमः ।

ॐ वीरधीरार्चितपदायै नमः ।

ॐ नववीरसमाश्रितायै नमः ।

ॐ भैरवाष्टकसंसेव्यायै नमः ।

ॐ ब्रह्माद्यष्टकसेवितायै नमः ।

ॐ इन्द्राद्यष्टकसम्पूज्यायै नमः ।

ॐ वज्राद्यायुधशोभितायै नमः ।

ॐ अङ्गावरणसंयुक्तायै नमः ॥ ९५० ॥

ॐ अनङ्गामृतवर्षिण्यै नमः ।

ॐ तमोहन्त्र्यै नमः ।

ॐ तपोलभ्यायै नमः ।

ॐ तमालरुचिरायै नमः ।

ॐ अबलायै नमः ।

ॐ सानन्दायै नमः ।

ॐ सहजानन्दायै नमः ।

ॐ गुहानन्दविवर्धिन्यै नमः ।

ॐ परानन्दायै नमः ।

ॐ शिवानन्दायै नमः ॥ ९६० ॥

ॐ सच्चिदानन्दरूपिण्यै नमः ।

ॐ पुत्रदायै नमः ।

ॐ वसुदायै नमः ।

ॐ सौख्यदात्र्यै नमः ।

ॐ सर्वार्थदायिन्यै नमः ।

ॐ योगारूढायै नमः ।

ॐ योगिवन्द्यायै नमः ।

ॐ योगदायै नमः ।

ॐ गुहयोगिन्यै नमः ।

ॐ प्रमदायै नमः ।

ॐ प्रमदाकारायै नमः ।

ॐ प्रमादात्र्यै नमः ।

ॐ प्रमामय्यै नमः ।

ॐ भ्रमापाहायै नमः ।

ॐ भ्रामयित्र्यै नमः ।

ॐ प्रधानायै नमः ।

ॐ प्रबलायै नमः ।

ॐ प्रमायै नमः ।

ॐ प्रशान्तायै नमः ।

ॐ प्रमितानन्दायै नमः ॥ ९८० ॥

ॐ परमानन्दनिर्भरायै नमः ।

ॐ पारावारायै नमः ।

ॐ परोत्कर्षायै नमः ।

ॐ पार्वतीतनयप्रियायै नमः ।

ॐ प्रसाधितायै नमः ।

ॐ प्रसन्नास्यायै नमः ।

ॐ प्राणायामपरार्चितायै नमः ।

ॐ पूजितायै नमः ।

ॐ साधुविनुतायै नमः ।

ॐ सुरसास्वादितायै नमः ॥ ९९० ॥

ॐ सुधायै नमः ।

ॐ स्वामिन्यै नमः ।

ॐ स्वामिवनितायै नमः ।

ॐ समनीस्थायै नमः ।

ॐ समानितायै नमः ।

ॐ सर्वसम्मोहिन्यै नमः ।

ॐ विश्वजनन्यै नमः ।

ॐ शक्तिरूपिण्यै नमः ।

ॐ कुमारदक्षिणोत्सङ्गवासिन्यै नमः ।

ॐ भोगमोक्षदायै नमः ॥ १००० ॥

Srivalli Sahasranamavali/श्रीवल्ली सहस्रनामावली 

॥ srivallisahasranamastotram ॥

(skande sankarasamhitatah)

brahmovaca –

srnu narada madvatsa vallinamnam sahasrakam ।

skandakridavinodadibodhakam paramadbhutam ॥ 1 ॥

Srivalli Sahasranamavali

munirasmyahamevasya chando’nustup prakirtitam ।

vallidevi devata syat vram vrim vrum bijasaktyapi ॥ 2 ॥

kilakam ca tatha nyasya vram ityadyaih sadangakam ।

Om asya sri vallisahasranama stotra mantrasya bhagavan sribrahma rsih ।

anustup chandah । srivallidevi devata । vram bijam । vrim saktih ।

vrum kilakam । sriskandapativrata bhagavati srivallidevi

prityartham sahasranamajape viniyogah ॥

Srivalli Sahasranamavali

॥ atha karanyasah ॥

vram angusthabhyam namah ।

vrim tarjanibhyam namah ।

vrum madhyamabhyam namah ।

vraim anamikabhyam namah ।

vraum kanisthabhyam namah ।

vrah karatalakarapusthabhyam namah ॥

Srivalli Sahasranamavali

॥ iti karanyasah ॥

॥ atha hrdayadisadanga nyasah ॥

vram hrdayaya namah ।

vrim sirase svaha ।

vrum sikhayai vasat ।

vraim kavacaya hum ।

vraum netratrayaya vausat ।

vrah astraya phat ॥

Srivalli Sahasranamavali

॥ iti hrdayadisadanga nyasah ॥

tatah sancintayeddevim vallim skandapativratam ॥ 3 ॥

Srivalli Sahasranamavali

syamam syamalakantam drutakanakamani prasphuraddivyabhusam

gunjamalabhiramam sivamunitanayam kananendrabhimanyam ।

vame haste ca padmam taditarakaravaram lambitam sandadhanam

samstham senanidakse samudamapi mahavallidevim bhaje’ham ॥ 4 ॥

ityevam cintayitva’mbam manasa’bhyarcam sadaram ।

pathennamasahasram tat sruyatam stotramuttamam ॥ 5 ॥

Srivalli Sahasranamavali

Om valli vallisvari vallibahva vallinibhakrtih ।

vaikunthaksisamudbhuta visnusamvardhita vara ॥ 6 ॥

varijaksa varijasya vama vametarasrita ।

vanya vanabhava vandya vanaja vanajasana ॥ 7 ॥

Srivalli Sahasranamavali

vanavasapriya vadavimukha viravandita ।

vamanga vamanayana valayadivibhusana ॥ 8 ॥

vanarajasuta vira vinavadavidusini ।

vinadhara vainikarsisrutaskandakatha vadhuh ॥ 9 ॥

sivankari sivamunitanaya harinodbhava ।

harindravinuta hanihina harinalocana ॥ 10 ॥

Srivalli Sahasranamavali

harinankamukhi haradhara harajakamini ।

harasnusa haradhikyavadini hanivarjita ॥ 11 ॥

istada cebhasambhita cebhavaktrantakapriya ।

indresvari cendranuta cendiratanayarcita ॥ 12 ॥

indradimohini cesta cebhendramukhadevara ।

sarvarthadatri sarvesi sarvalokabhivandita ॥ 13 ॥

Srivalli Sahasranamavali

sadguna sakala sadhvi svadhinapatiravyaya ।

svayamvrtapatih svastha sukhada sukhadayini ॥ 14 ॥

subrahmanyasakhi subhruh subrahmanyamanasvini ।

subrahmanyankanilaya subrahmanyaviharini ॥ 15 ॥

suridgita surananda sudhasara sudhapriya ।

saudhastha saumyavadana svamini svamikamini ॥ 16 ॥

Srivalli Sahasranamavali

svamyadrinilaya svamyahina samaparayana ।

samavedapriya sara sarastha saravadini ॥ 17 ॥

sarala sanghavimukha sangitalapanotsuka ।

sararupa sati saumya somaja sumanohara ॥ 18 ॥

Srivalli Sahasranamavali

susthuprayukta susthuktih susthuvesa surariha ।

saudamininibha surapurandhryudgitavaibhava ॥ 19 ॥

sampatkari sadatusta sadhukrtya sanatana ।

priyangupalini prita priyangu muditantara ॥ 20 ॥

priyangudipasamprita priyangukalikadhara ।

priyanguvanamadhyastha priyangugudabhaksini ॥ 21 ॥

Srivalli Sahasranamavali

priyanguvanasandrstaguha pracchannagamini ।

preyasi preya aslista prayasijnatasatkrtih ॥ 22 ॥

preyasyuktaguhodanta preyasya vanagamini ।

preyovimohini preyahkrtapuspesuvigraha ॥ 23 ॥

Srivalli Sahasranamavali

pitambara priyasuta pitambaradhara priya ।

puspini puspasusama puspita puspagandhini ॥ 24 ॥

pulindini pulindesta pulindadhipavardhita ।

pulindavidyakusala pulindajanasamvrta ॥ 25 ॥

Srivalli Sahasranamavali

pulindajata vanita pulindakuladevata ।

puruhutanuta punya punyalabhya’puratana ॥ 26 ॥

pujya purnakala’purva paurnamiyajanapriya ।

bala balalata bahuyugala bahupankaja ॥ 27 ॥

bala balavati bilvapriya bilvadalarcita ।

bahuleyapriya bimba phalostha birudonnata ॥ 28 ॥

bilottarita virendra baladhya baladosaha ।

lavalikunjasambhuta lavaligirisamsthita ॥ 29 ॥

Srivalli Sahasranamavali

lavanyavigraha lila sundari lalita lata ।

latodbhava latananda latakara latatanuh ॥ 30 ॥

latakrida latotsaha latadolaviharini ।

lalita lalitaguha lalana lalanapriya ॥ 31 ॥

lubdhaputri lubdhavamsya lubdhavesa latanibha ।

lakini lokasampujya lokatrayavinodini ॥ 32 ॥

Srivalli Sahasranamavali

lobhahina labhakartri laksaraktapadambuja ।

lambavametarakara labdhambhojakaretara ॥ 33 ।

mrgi mrgasuta mrgya mrgayasaktamanasa ।

mrgaksi margitaguha margakriditavallabha ॥ 34 ॥

saraladrukrtavasa saralayitasanmukha ।

sarovihararasika sarastirebhabhimara ॥ 35 ॥

Srivalli Sahasranamavali

sarasiruhasankasa samana samanagata ॥

sabari sabariradhya sabarendravivardhita ॥ 36 ॥

sambararatisahaja sambari sambarimaya ।

saktih saktikari saktitanayesta sarasana ॥ 37 ॥

sarodbhavapriya sinjanmanibhusa sivasnusa ।

sanirbandhasakhiprstarahah kelinatanana ॥ 38 ।

dantaksatohitaskandalila caiva smaranuja ।

smararadhya smararatisnusa smarasatidita ॥ 39 ॥

Srivalli Sahasranamavali

sudati sumatih svarna svarnabha svarnadipriya ।

vinayakanujasakhi canayakapitamaha ॥ 40 ॥

priyamatamahadrisa pitrsvasreyakamini ।

priyamatulamainaka sapatnijananidhara ॥ 41 ॥

sapatnindrasuta devarajasodarasambhava ।

vivadhanekabhrdbhakta sanghasamstutavaibhava ॥ 42 ॥

visvesvari visvavandya virincimukhasannuta ।

vatapramibhava vayuvinuta vayusarathih ॥ 43 ॥

Srivalli Sahasranamavali

vajivaha vajrabhusa vajradyayudhamandita ।

vinata vinatapujya vinatanandanedita ॥ 44 ॥

virasanagata vitihotrabha virasevita ।

visesasobha vaisyesta vaivasvatabhayankari ॥ 45 ॥

kamesi kamini kamya kamala kamalapriya ।

kamalaksaksisambhuta kumauda kumudodbhava ॥ 46 ॥

kuranganetra kumudavalli kunkumasobhita ।

gunjaharadhara gunjamanibhusa kumaraga ॥ 47 ॥

Srivalli Sahasranamavali

kumarapatni kaumarirupini kukkutadhvaja ।

kukkutaravamudita kukkutadhvajamedura ॥ 48 ॥

kukkutajipriya kelikara kailasavasini ।

kailasavasitanayakalatram kesavatmaja ॥ 49 ॥

kiratatanaya kirtidayini kiravadini ।

kirataki kiratedya kiratadhipavandita ॥ 50 ॥

kilakilitabhaktedya kalihina kalisvari ।

kartasvarasamacchaya kartaviryasupujita ॥ 51 ॥

kakapaksadhara kekivaha kekiviharini ।

krkavakupatakadhya krkavakudhara krsa ॥ 52 ॥

krsangi krsnasahajapujita krsna vandita ।

kalyanadrikrtavasa kalyanayatasanmukha ॥ 53 ॥

Srivalli Sahasranamavali

kalyani kanyaka kanya kamaniya kalavati ।

karunyavigraha kanta kantakridaratotsava ॥ 54 ॥

kaveritiraga kartasvarabha kamitarthada ।

vivadhasahamanasya vivadhotsahitanana ॥ 55 ॥

viravesakari virya viryada viryavardhini ॥

virabhadra viranavasatasahasrasevita ॥ 56 ॥

visakhakamini vidyadhara vidyadhararcita ।

surpakaratisahaja surpakarnanujangana ॥ 57 ॥

surpahotri surpanakhasahodarakulantaka ।

sundalabhita sundalamastakabhastanadvaya ॥ 58 ॥

Srivalli Sahasranamavali

sundasamoruyugala suddha subhra sucismita ।

sruta srutapriyalapa srutigita sikhipriya ॥ 59 ॥

sikhidhvaja sikhigata sikhinrttapriya siva ।

sivalingarcanapara sivalasyeksanotsuka ॥ 60 ॥

sivakarantara sista sivadesanucarini ।

sivasthanagata sisyasivakama sivadvaya ॥ 61 ॥

sivatapasasambhuta sivatattvavabodhika ।

srngararasasarvasva srngararasavaridhih ॥ 62 ॥

srngarayonisahaja srngaberapurasrita ।

sritabhistaprada sridya srija srimantravadini ॥ 63 ॥

srividya sripara srisa srimayi srigiristhita ।

sonadhara sobhanangi sobhana sobhanaprada ॥ 64 ॥

sesahina sesapujya sesatalpasamudbhava ।

surasena surapadmakuladhumapatakika ॥ 65 ॥

sunyapaya sunyakatih sunyasimhasanasthita ।

sunyalinga sunya sunya saurija sauryavardhini ॥ 66 ॥

saranekasyutakayabhaktasanghasritalaya ।

sasvadvaivadhikastutya saranya saranaprada ॥ 67 ॥

arigandadibhayakrdyantrodvahijanarcita ।

kalakanthasnusa kalakesa kalabhayankari ॥ 68 ॥

ajavaha cajamitra cajasurahara hyaja ।

ajamukhisutaratipujita cajara’mara ॥ 69 ॥

ajanapavana’dvaita asamudraksitisvari ।

asetuhimasailarcya akuncita siroruha ॥ 70 ॥

ahararasika cadya ascaryanilaya tatha ।

adhara ca tatha”dheya tathacadheyavarjita ॥ 71 ॥

anupurviklrptaratha casapalasupujita ।

umasnusa umasunupriya cotsavamodita ॥ 72 ॥

urdhvaga rddhida rddha ausadhisatisayini ।

aupamyahina cautsukyakari caudaryasalini ॥ 73 ॥

sricakravalatapatra srivatsankitabhusana ।

srikantabhagineyesta srimukhabdadhidevata ॥ 74 ॥

iyam nari varanuta pinonnatakucadvaya ।

syama yauvanamadhyastha ka jata sa grhadrta ॥ 75 ॥

esa sammohini devi priyalaksya varasrita ।

kama’nubhukta mrgayasakta”vedya guhasrita ॥ 76 ॥

pulindavanitanita rahah kantanusarini ।

nisa cakridita”bodhya nirnidra purusayita ॥ 77 ॥

svayamvrta sudrk suksma subrahmanyamanohara ।

paripurnacalarudha sabaranumata’nagha ॥ 78 ॥

candrakanta candramukhi candanagarucarcita ।

catupriyoktimudita sreyodatri vicintita ॥ 79 ॥

murdhasphatipuradhisa murdharudhapadambuja ।

muktida mudita mugdha muhurdhyeya manonmani ॥ 80 ॥

citritatmapriyakara cidambaraviharini ।

caturvedasvararava cintaniya cirantani ॥ 81 ॥

kartikeyapriya kamasahaja kaminivrta ।

kancanadristhita kantimati sadhuvicintita ॥ 82 ॥

narayanasamudbhuta nagaratnavibhusana ।

naradoktapriyodanta namya kalyanadayini ॥ 83 ॥

naradabhistajanani nakalokanivasini ।

nityananda niratisaya namasahasrapujita ॥ 84 ॥

pitamahestada pita pitambarasamudbhava ।

pitambarojjvala pinanitamba prarthita para ॥ 85 ॥

ganya ganesvari gamya gahanastha gajapriya ।

gajarudha gajagatih gajananavinodini ॥ 86 ॥

agajananapadmarka gajananasudhakara ।

gandharvavandya gandharvatantra gandhavinodini ॥ 87 ॥

gandharvodvahita gita gayatri ganatatpara ।

gatirgahanasambhuta gadhaslistasivatmaja ॥ 88 ॥

gudha gudhacara guhya guhyakesta guhasrita ।

gurupriya gurustutya gunya guniganasrita ॥ 89 ॥

gunaganya gudharatih girgirvinutavaibhava ।

girvani gitamahima girvanesvarasannuta ॥ 90 ॥

girvanadrikrtavasa gajavalli gajasrita ।

gangeyavanita gangasunukanta girisvari ॥ 91 ॥

devasenasapatni ya devendranujasambhava ।

devarebhabhayavista sarastiraluthadgatih ॥ 92 ॥

vrddhavesaguhaklista bhita sarvangasundari ।

nisasamanakabari nisakarasamanana ॥ 93 ॥

nirnidritaksikamala nisthyutarunabhadhara ।

sivacaryasati sita sitala sitaleksana ॥ 94 ॥

kimetaditi sasankabhata dhammillamargita ।

dhammillasundari dhartri dhatri dhatrvimocini ॥ 95 ॥

dhanada dhanadaprita dhanesi dhanadesvari ।

dhanya dhyanapara dhara dharadhara dharadhara ॥ 96 ॥

dhara dharadharodbhuta dhira dhirasamarcita ।

kim karositi samprstaguha sakutabhasini ॥ 97 ॥

raho bhavatu tadbhuyat samityuktapriya smita ।

kumarajnata kathinyakuca’rdhorulasatkati ॥ 98 ॥

kancuki kancukacchanna kancipattapariskrta ।

vyatyastakaccha vinyastadaksinamsamsuka’tula ॥ 99 ॥

bandhotsukitakantanta purusayitakautuka ।

puta putavati prsta putanarisamarcita ॥ 100 ॥

kantakopanahonnrtyadbhakta dandattahasini ।

akasanilaya cakasa akasayitamadhyama ॥ 101 ॥

alolalola”lola calolotsaritandaja ।

rambhoruyugala rambhapujita ratiranjani ॥ 102 ॥

arambhavadavimukha celaksepapriyasaha ।

anyasangapriyodvigna abhirama hyanuttama ॥ 103 ॥

satvara tvarita turya tarini turagasana ।

hamsarudha vyaghragata simharudha”runadhara ॥ 104 ॥

krttikavratasamprita kartikeyavimohini ।

karandamakuta kamadogdhri kalpadrusamsthita ॥ 105 ॥

vartavyangyavinodesta vancita vancanapriya ।

svabhadiptaguha svabhabimbitesta svayangraha ॥ 106 ॥

murdhabhisiktavanita maralagatirisvari ।

manini manita manahina matamahedita ॥ 107 ॥

mitaksari mitahara mitavada’mitaprabha ।

minaksi mugdhahasana mugdha murtimati matih ॥ 108 ॥

mata matrsakhananda maravidya’mrtaksara ।

apancikrtabhutesi pancikrta vasundhara ॥ 109 ॥

viphalikrtakalpadruraphalikrtadanava ।

anadisatkavipula cadisatkangamalini ॥ 110 ।

navakaksayitabhata navavirasamarcita ।

rasakridapriya radhavinuta radheyavandita ॥ 111 ॥

rajacakradhara rajni rajivaksasuta rama ।

rama ramadrta ramya ramananda manorama ॥ 112 ॥

rahasyajna rahodhyeya rangastha renukapriya ।

rainukeyanuta revavihara roganasini ॥ 113 ॥

vitanka vigatatanka vitapayitasanmukha ।

vitipriya viruddhvaja virutpritamrgavrta ॥ 114 ॥

visarudha visaratnaprabha’viditavaibhava ।

citra citraratha citrasena citritavigraha ॥ 115 ॥

citrasenanuta citravasana citrita citih ।

citraguptarcita catuvacana carubhusana ॥ 116 ॥

camatkrtiscamatkarabhramitesta calatkaca ।

chayapatangabimbasya chavinirjitabhaskara ॥ 117 ॥

chatradhvajadibiruda chatrahina chavisvari ।

janani janakananda jahnavitanayapriya ॥ 118 ॥

jahnavitiraga janapadastha’janimarana ।

jambhabhedisutananda jambharivinuta jaya ॥ 119 ।

jayavaha jayakari jayasila jayaprada ।

jinahantri jainahantri jaiminiyaprakirtita ॥ 120 ॥

jvaraghni jvalita jvalamala jajvalyabhusana ।

jvalamukhi jvalatkesa jvaladvallisamudbhava ॥ 121 ॥

jvalatkundantavataradbhakta jvalanabhajana ।

jvalanoddhupitamoda jvaladdiptadharavrta ॥ 122 ॥

jajvalyamana jayini jitamitra jitapriya ।

cintamanisvari chinnamasta cheditadanava ॥ 123 ॥

khadgadharonnataddasa khadgaravanapujita ।

khadgasiddhiprada khetahasta khetaviharini ॥ 124 ॥

khatvangadharajaprita khadirasana samsthita ।

khadini khaditaratih khanisi khanidayini ॥ 125 ॥

ankolitantaraguha ankuradantapanktika ।

nyankudarasamudbhuta’bhangurapangaviksana ॥ 126 ॥

pitrsvamisakhi pativararudha pativrata ।

prakasita paradristha jayantipurapalini ॥ 127 ॥

phaladristha phalaprita pandyabhupalavandita ।

aphala saphala phaladrkkumaratapahphala ॥ 128 ॥

kumarakosthaga kuntasakticihnadharavrta ।

smarabanayitaloka smaravidyohitakrtih ॥ 129 ॥

kalameghayitakaca kamasaubhagya varidhih ।

kantalakanta kamedya karakonnartana priya ॥ 130 ॥

paunah punyapriyalaya pampavadyapriyadhika ।

ramaniya smaraniya bhajaniya paratpara ॥ 131 ॥

nilavajigata nilakhadga nilamsuka’nila ।

ratrirnidra bhagavati nidrakartri vibhavari ॥ 132 ॥

sukayamanakayoktih kimsukabhadharambara ।

sukamanitacidrupa samsukantaprasadhini ॥ 133 ॥

gudhokta gudhagadita guhasanketita’gaga ।

dhairya dhairyavati dhatripresita’vaptakamana ॥ 134 ॥

sandrsta kukkutaravadhvastadhammillajivini ।

bhadra bhadraprada bhaktavatsala bhadradayini ॥ 135 ॥

bhanukotipratikasa candrakotisusitala ।

jvalanantahsthita bhaktavinuta bhaskaredita ॥ 136 ॥

abhangura bharahina bharati bharatidita ।

bharatedya bharatesi bhuvanesi bhayapaha ॥ 137 ॥

bhairavi bhairavisevya bhoktri bhogindrasevita ।

bhogedita bhogakari bherunda bhagamalini ॥ 138 ॥

bhagaradhya bhagavatapragita’bhedavadini ।

anya’nanya nijananya svananya’nanyakamini ॥ 139 ॥

yajnesvari yagasila yajnodgitaguhanuga ।

subrahmanyaganarata subrahmanyasukhaspada ॥ 140 ॥

kumbhajedya kutukita kausumbhambaramandita ।

samskrta samskrtarava sarvavayavasundari ॥ 141 ॥

bhutesi bhutida bhutih bhutavesanivarini ।

bhusanayitabhutanda bhucakra bhudharasrita ॥ 142 ॥

bhulokadevata bhuma bhumida bhumikanyaka ।

bhusuredya bhusurarivimukha bhanubimbaga ॥ 143 ॥

puratana’bhutapurva’vijatiya’dhunatana ।

apara svagatabheda sajatiyavibhedini ॥ 144 ॥

anantara’ravindabha hrdya hrdayasamsthita ।

hrimati hrdayasakta hrsta hrnmohabhaskara ॥ 145 ॥

harini harini hara harayitavilasini ।

hararavapramudita hirada hirabhusana ॥ 146 ॥

hirabhrdvinuta hema hemacalanivasini ।

homapriya hautrapara hunkara humphadujjvala ॥ 147 ॥

hutasanedita helamudita hemabhusana ।

jnanesvari jnatatattva jneya jneyavivarjita ॥ 148 ॥

jnanam jnanakrtirjnanivinuta jnativarjita ।

jnatakhila jnanadatri jnatajnatavivarjita ॥ 149 ॥

jneyananya jneyaguha vijneya’jneyavarjita ।

ajnakari parajnata prajna prajnavasesita ॥ 150 ॥

svajnadhinamara’nujnakanksonnrtyatsurangana ।

sagaja agajananda saguha aguhantara ॥ 151 ॥

sadhara ca niradhara bhudharastha’tibhudhara ।

saguna cagunakara nirguna ca gunadhika ॥ 152 ॥

asesa cavisesedya subhada casubhapaha ।

atarkya vyakrta nyayakovida tattvabodhini ॥ 153 ॥

sankhyokta kapilananda vaisesikaviniscita ।

puranaprathita’parakaruna vakpradayini ॥ 154 ॥

sankhyavihina’sankhyeya susmrta vismrtapaha ।

virabahunuta virakesariditavaibhava ॥ 155 ॥

viramahendravinuta viramahesvararcita ।

viraraksasasampujya viramartandavandita ॥ 156 ॥

virantakastuta virapurandarasamarcita ।

viradhirarcitapada navavirasamasrita ॥ 157 ॥

bhairavastakasamsevya brahmadyastakasevita ।

indradyastakasampujya vajradyayudhasobhita ॥ 158 ॥

angavaranasamyukta canangamrtavarsini ।

tamohantri tapolabhya tamalarucira’bala ॥ 159 ॥

sananda sahajananda guhanandavivardhini ।

parananda sivananda saccidanandarupini ॥ 160 ॥

putrada vasuda saukhyadatri sarvarthadayini ।

yogarudha yogivandya yogada guhayogini ॥ 161 ॥

pramada pramadakara pramadatri pramamayi ।

bhramapaha bhramayitri pradhana prabala prama ॥ 162 ॥

prasanta pramitananda paramanandanirbhara ।

paravara parotkarsa parvatitanayapriya ॥ 163 ॥

prasadhita prasannasya pranayamapararcita ।

pujita sadhuvinuta surasasvadita sudha ॥ 164 ॥

svamini svamivanita samanistha samanita ।

sarvasammohini visvajanani saktirupini ॥ 165 ॥

kumaradaksinotsangavasini bhogamoksada ॥ Om ।

evam namasahasram te proktam narada sobhanam ॥ 166 ॥

subrahmanyasya kantaya vallidevyah priyankaram ।

nityam sankirtayedetatsarvankamanavapnuyat ॥ 167 ॥

sukravare bhaumavare sasthyam va krttikasyapi ।

sankramadisu kalesu grahane candrasuryayoh ॥ 168 ॥

pathedidam visesena sarvasiddhimavapnuyat ।

ebhirnamabhirambam yah kunkumadibhirarcayet ॥ 169 ॥

yadyadvanchati tatsarvamacirajjayate dhruvam ।

subrahmanyo’pi satatam pritah sarvarthado bhavet ॥ 170 ॥

putrapautradidam sarvasampatprada maghapaham ।

vidyapradam visesena sarvaroganivartakam ॥ 171 ॥

dustaristaprasamanam grahasantikaram varam ।

japadasya prabhavena sarvah siddhyanti siddhayah ।

gopaniyam patha tvam ca sarvamapnuhi narada ॥ 172 ॥

॥ skande sankarasamhitatah ॥