Sri Guruvayurappa Sahasranama Stotram, श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं/Sri Guruvayurappa Sahasranama Stotram

श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं/Sri Guruvayurappa Sahasranama Stotram

॥ गुरुवायुरप्प अथवा रोगहरसहस्रनामस्तोत्रम् ॥

 अथ ध्यानम् ।

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् ।
गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित-
श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् ।
काञ्चित्काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी-
मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥

यत्त्रैक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रुपमाश्चर्यतो-
अप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

अथ स्तोत्रम् ।

गुरुवायुपुराधीशो सान्द्रानन्दावबोधदः ।
रुजासाकल्यसंहर्ता दुरिताटविदाहकः ॥ १ ॥

वायुरूपो वागतीतः सर्वबाधाप्रशामकः ।
युगन्धरो युगातीतो योगमायासमन्वितः ॥ २ ॥

पुरुजित्पुरुषव्याघ्रः पुराणपुरुषः प्रभुः ।
राधाकान्तो रमाकान्तः रतीरमणजन्मदः ॥ ३ ॥

धीरोऽधीशो धनाध्यक्षो धरणीपतिरच्युतः ।
शरण्यः शर्मदः शान्तः सर्वशान्तिकरः स्मृतः ॥ ४ ॥

मतिमान्माधवो मायी मानातीतो महाद्युतिः ।
मतिमोहपरिच्छेत्ता क्षयवृद्धिविवर्जितः ॥ ५ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

रोगपावकदग्धानाममृतस्यन्ददायकः ।
गतिस्समस्तलोकानां गणनातीतवैभवः ॥ ६ ॥

मरुद्गणसमाराध्यो मारुतागारवासकः ।
पालकस्सर्वलोकानां पूरकस्सर्वकर्मणाम् ॥ ७ ॥

कुरुविन्दमणीबद्धदिव्यमालाविभूषितः ।
रुक्महारावलीलोलवक्षःशोभाविराजितः ॥ ८ ॥

सूर्यकोटिप्रभाभास्वद्बालगोपालविग्रहः ।
रत्नमायूरपिञ्छोद्यत्सौवर्णमुकुटाञ्चितः ॥ ९ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

काळाम्बुदरुचिस्पर्धिकेशभारमनोहरः ।
मालेयतिलकोल्लासिफालबालेन्दुशोभितः ॥ १० ॥

आर्तदीनकथालापदत्तश्रोत्रद्वयान्वितः ।
भ्रूलताचलनोद्भूतनिर्धूतभुवनावलिः ॥ ११ ॥

भक्ततापप्रशमनपीयुषस्यन्दिलोचनः ।
कारुण्यस्निग्धनेत्रान्तः काङ्क्षितार्थपदायकः ॥ १२ ॥

अनोपमितसौभाग्यनासाभङ्गिविराजितः ।
मकरमत्स्यसमाकाररत्नकुण्डलभूषितः ॥ १३ ॥

इन्द्रनीलशिलादर्शगण्डमण्डलमण्डितः ।
दन्तपङ्क्तिद्वयोद्दीप्तदरस्मेरमुखाम्बुजः ॥ १४ ॥

मन्दस्मितप्रभामुग्धसर्वदेवगणावृतः ।
पक्वबिम्बफलाधर ओष्ठकान्तिविलासितः ॥ १५ ॥

सौन्दर्यसारसर्वस्वचिबुकश्रीविराजितः ।
कौस्तुभाभालसत्कण्ठः वन्यमालावलीवृतः ॥ १६ ॥

महालक्ष्मीसमाविष्टश्रीवत्साङ्कितवक्षसः ।
रत्नाभरणशोभाढ्यो रामणीयकशेवधिः ॥ १७ ॥

वलयाङ्गदकेयुरकमनीयभुजान्वितः ।
वेणुनाळीलसद्धस्तः प्रवाळाङ्गुलिशोभितः ॥ १८ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

चन्दनागरुकाश्मीरकस्तूरीकळभाञ्चितः ।
अनेककोटिब्रह्माण्डसङ्गृहीतमहोदरः ॥ १९ ॥

कृशोदरः पीतचेलापरिवीतकटीतटः ।
ब्रह्मावासमहापद्मावालनाभिप्रशोभितः ॥ २० ॥

पद्मनाभो रमाकान्तः फुल्लपद्मनिभाननः ।
रशनादामसन्नद्धहेमवस्त्रपरिच्छदः ॥ २१ ॥

गोपस्त्रीहृदयोन्माथिकोमळोरुद्वयान्वितः ।
नीलाश्मपेटकाकारजानुद्वन्द्वमनोहरः ॥ २२ ॥

कामतुणीरसङ्काशचारुजङ्घाविशोभितः ।
नमज्जनसमस्तार्तिहारिपादद्वयान्वितः ॥ २३ ॥

वैद्यनाथप्रणमितः वेदवेदाङ्गकारकः ।
सर्वतापप्रशमनः सर्वरोगनिवारकः ॥ २४ ॥

सर्वपापप्रमोचकः दुरितार्णवतारकः ।
ब्रह्मरूपः सृष्टिकर्ता विष्णुरूपः परित्राता ॥ २५ ॥

शिवरूपः सर्वभक्षः क्रियाहीनः परम्ब्रह्मः ।
विकुण्ठलोकसंवासी वैकुण्ठो वरदो वरः ॥ २६ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

सत्यव्रततपःप्रीतः शिशुमीनस्वरूपवान् ।
महामत्स्यत्वमापन्नो बहुधावर्धितः स्वभूः ॥ २७ ॥

वेदशास्त्रपरित्राता हयग्रीवासुहारकः ।
क्षीराब्धिमथनाध्यक्षः मन्दरच्युतिरोधकः ॥ २८ ॥

धृतमहाकूर्मवपुः महापतगरूपधृक् ।
क्षीराब्धिमथनोद्भूतरत्नद्वयपरिग्रहः ॥ २९ ॥

धन्वन्तरीरूपधारी सर्वरोगचिकित्सकः ।
सम्मोहितदैत्यसङ्घः मोहिनीरूपधारकः ॥ ३० ॥

कामेश्वरमनस्थैर्यनाशकः कामजन्मदः ।
यज्ञवाराहरूपाढ्यः समुद्धृतमहीतलः ॥ ३१ ॥

हिरण्याक्षप्राणहारी देवतापसतोषकः ।
हिरण्यकशिपुक्रौर्यभीतलोकाभिरक्षकः ॥ ३२ ॥

नारसिंहवपुः स्थूलसटाघट्टितखेचरः ।
मेघारावप्रतिद्वन्द्विघोरगर्जनघोषकः ॥ ३३ ॥

वज्रक्रूरनखोद्घातदैत्यगात्रप्रभेदकः ।
असुरासृग्वसामांसलिप्तभीषणरूपवान् ॥ ३४ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

सन्त्रस्तदेवर्षिसङ्घः भयभीतजगत्त्रयः ।
प्रह्लादस्तुतिसन्तुष्टः शान्तः शान्तिकरः शिवः ॥ ३५ ॥

देवहूतीसुतः प्राज्ञः साङ्ख्ययोगप्रवाचकः ।
महर्षिः कपिलाचार्यः धर्माचार्यकुलोद्वहः ॥ ३६ ॥

वेनदेहसमुद्भूतः पृथुः पृथुलविक्रमः ।
गोरूपिणीमहीदोग्धा सम्पद्दुग्धसमार्जितः ॥ ३७ ॥

आदितेयः काश्यपश्च वटुरूपधरः पटुः ।
महाबलिबलध्वंसी वामनो याचको विभुः ॥ ३८ ॥

द्विपादमातत्रैलोक्यः त्रिविक्रमस्त्रयीमयः ।
जामदग्न्यो महावीरः शिवशिष्यः प्रतापवान् ॥ ३९ ॥

कार्तवीर्यशिरच्छेत्ता सर्वक्षत्रियनाशकः ।
समन्तपञ्चकस्रष्टा पितृप्रीतिविधायकः ॥ ४० ॥

सर्वसङ्गपरित्यागी वरुणाल्लब्धकेरळः । श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं
कौसल्यातनयो रामः रघुवंशसमुद्भवः ॥ ४१ ॥

अजपौत्रो दाशरथिः शत्रुघ्नभरताग्रजः ।
लक्ष्मणप्रियभ्राता च सर्वलोकहिते रतः ॥ ४२ ॥

वसिष्ठशिष्यः सर्वज्ञः विश्वामित्रसहायकः ।
ताटकामोक्षकारी च अहल्याशापमोचकः ॥ ४३ ॥

सुबाहुप्राणहन्ता च मारीचमदनाशनः ।
मिथिलापुरिसम्प्राप्तः शैवचापविभञ्जकः ॥ ४४ ॥

सन्तुषितसर्वलोको जनकप्रीतिवर्धकः ।
गृहीतजानकीहस्तः सम्प्रीतस्वजनैर्युतः ॥ ४५ ॥

परशुधरगर्वहन्ता क्षत्रधर्मप्रवर्धकः ।
सन्त्यक्तयौवराज्यश्च वनवासे नियोजितः ॥ ४६ ॥

सीतालक्ष्मणसंयुक्तः चीरवासा जटाधरः ।
गुहद्रोणीमुपाश्रित्य गङ्गापारमवाप्तवान् ॥ ४७ ॥

संसारसागरोत्तारपादस्मरणपावनः ।
रोगपीडाप्रशमनः दौर्भाग्यध्वान्तभास्करः ॥ ४८ ॥

काननावाससन्तुष्टः वन्यभोजनतोषितः ।
दुष्टराक्षससंहर्ता मुनिमण्डलपूजितः ॥ ४९ ॥

कामरूपाशूर्पणखानासाकर्णविकृन्तकः ।
खरमुखासुरमुख्यानामसङ्ख्यबलनाशकः ॥ ५० ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

मायामृगसमाकृष्टः मायामानुषमूर्तिमान् ।
सीताविरहसन्तप्तः दारान्वेषणव्यापृतः ॥ ५१ ॥

जटायुमोक्षदाता च कबन्धगतिदायकः ।
हनूमत्सुग्रीवसखा बालिजीवविनाशकः ॥ ५२ ॥

लीलानिर्मितसेतुश्च विभीषणनमस्कृतः ।
दशास्यजीवसंहर्ता भूमिभारविनाशकः ॥ ५३ ॥

धर्मज्ञो धर्मनिरतो धर्माधर्मविवेचकः ।
धर्ममूर्तिस्सत्यसन्धः पितृसत्यपरायणः ॥ ५४ ॥

मर्यादापुरुषो रामः रमणीयगुणाम्बुधिः ।
रोहिणीतनयो रामः बलरामो बलोद्धतः ॥ ५५ ॥

कृष्णज्येष्ठो गदाहस्तः हली च मुसलायुधः ।
सदामदो महावीरः रुक्मिसूतनिकृन्तनः ॥ ५६ ॥

काळिन्दीदर्पशमनः कालकालसमः सुधीः ।
आदिशेषो महाकायः सर्वलोकधुरन्धरः ॥ ५७ ॥

शुद्धस्फटिकसङ्काशो नीलवासो निरामयः ।
वासुदेवो जगन्नाथः देवकीसूनुरच्युतः ॥ ५८ ॥

धर्मसंस्थापको विष्णुरधर्मिगणनाशकः ।
कात्यायनीसहजनी नन्दगोपगृहे भृतः ॥ ५९ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

कंसप्रेरितपैशाचबाधासङ्घविनाशकः ।
गोपालो गोवत्सपालः बालक्रीडाविलासितः ॥ ६० ॥

क्षीरचोरो दधिचोरः गोपीहृदयचोरकः ।
घनश्यामो मायूरपिञ्छाभूषितशीर्षकः ॥ ६१ ॥

गोधूळीमलिनाकारो गोलोकपतिः शाश्वतः ।
गर्गर्षिकृतसंस्कारः कृष्णनामप्रकीर्तितः ॥ ६२ ॥

आनन्दरूपः श्रीकृष्णः पापनाशकरः कृष्णः ।
श्यामवर्णतनुः कृष्णः शत्रुसंहारकः कृष्णः ॥ ६३ ॥

लोकसङ्कर्षकः कृष्णः सुखसन्दायकः कृष्णः ।
बाललीलाप्रमुदितः गोपस्त्रीभाग्यरूपकः ॥ ६४ ॥

दधिजप्रियः सर्प्यश्नी दुग्धभक्षणतत्परः ।
वृन्दावनविहारी च काळिन्दीक्रीडनोत्सुकः ॥ ६५ ॥

गवलमुरळीवेत्रः पशुवत्सानुपालकः ।
अघासुरप्राणहारी ब्रह्मगर्वविनाशकः ॥ ६६ ॥

काळियमदमर्दकः परिपीतदवानलः ।
दुरितवनदाहकः प्रलम्बासुरनाशकः ॥ ६७ ॥

कामिनीजनमोहनः कामतापविनाशकः ।
इन्द्रयागनिरोधकः गोवर्धनाद्रिपूजकः ॥ ६८ ॥

इन्द्रदर्पविपाटकः गोवर्धनो गिरिधरः । श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं
सुरभिदुग्धाभिषिक्तो गोविन्देति प्रकीर्तितः ॥ ६९ ॥

वरुणार्चितपादाब्जः संसाराम्बुधितारकः ।
रासलीलाविलासितः श‍ृङ्गारैकरसालयः ॥ ७० ॥

मुरळीगानमाधुर्यमत्तगोपीजनावृतः ।
राधामानसतोषकः सर्वलोकसन्तोषकः ॥ ७१ ॥

गोपिकागर्वशमनः विरहक्लेशनाशकः ।
सुदर्शनचक्रधरः शापमुक्तसुदर्शनः ॥ ७२ ॥

शङ्खचूडकृतान्तश्च अरिष्टासुरमर्दकः ।
शूरवंशकुलोद्भूतः केशवः केशिसूदनः ॥ ७३ ॥

व्योमासुरनिहन्ता च व्योमचारप्रणमितः ।
दुष्टकंसवधोद्युक्तः मथुरापुरिमाप्तवान् ॥ ७४ ॥

बलरामसहवर्ती यागचापविपाटकः ।
कुवलयापीडमर्दकः पिष्टचाणूरमुष्टिकः ॥ ७५ ॥

कंसप्राणसमाहर्ता यदुवंशविमोचकः ।
जरासन्धपराभूतः यवनेश्वरदाहकः ॥ ७६ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

द्वारकापुरनिर्माता मुचुकुन्दगतिप्रदः ।
रुक्मिणीहारको रुक्मिवीर्यहन्ताऽपराजितः ॥। ७७ ॥

परिगृहीतस्यमन्तकः धृतजाम्बवतीकरः ।
सत्यभामापतिश्चैव शतधन्वानिहन्तकः ॥ ७८ ॥

कुन्तीपुत्रगुणग्राही अर्जुनप्रीतिकारकः ।
नरकारिर्मुरारिश्च बाणहस्तनिकृन्तकः ॥ ७९ ॥

अपहृतपारिजातः देवेन्द्रमदभञ्जकः ।
नृगमोक्षदः पौण्ड्रकवासुदेवगतिप्रदः ॥ ८० ॥

काशिराजशिरच्छेत्ता भस्मीकृतसुदक्षिणः ।
जरासन्धमृत्युकारी शिशुपालगतिप्रदः ॥ ८१ ॥

साल्वप्राणापहारी च दन्तवक्त्राभिघातकः ।
युधिष्ठिरोपदेष्टा च भीमसेनप्रियङ्करः ॥ ८२ ॥

अर्जुनाभिन्नमूर्तिश्च माद्रीपुत्रगुरुस्तथा ।
द्रौपदीरक्षकश्चैव कुन्तीवात्सल्यभाजनः ॥ ८३ ॥

कौरवक्रौर्यसन्दष्टपाञ्चालीशोकनाशकः ।
कौन्तेयदूतस्तेजस्वी विश्वरूप्रपदर्शकः ॥ ८४ ॥

निरायुधो निरातङ्को जिष्णुसूतो जनार्दनः ।
गीतोपदेष्टा लोकेशः दुःखमौढ्यनिवारकः ॥ ८५ ॥

भीष्मद्रोणद्रौणिकर्णाद्यग्निज्वालाप्रशामकः ।
कुचेलपत्नीदारिद्र्यदुःखबाधाविमोचकः ॥ ८६ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

अजः कालविधाता च आर्तिघ्नः सर्वकामदः ।
अनलो अव्ययो व्यासः अरुणानुजवाहनः ॥ ८७ ॥

अखिलः प्राणदः प्राणः अनिलात्मजसेवितः ।
आदिभूत अनाद्यन्तः क्षान्तिक्लान्तिविवर्जितः ॥ ८८ ॥

आदितेयो विकुण्ठात्मा वैकुण्ठो विष्टरश्रवाः ।
इज्यः सुदर्शनो ईड्यः इन्द्रियाणामगोचरः ॥ ८९ ॥

उत्तमः सत्तमो उग्र उदानः प्राणरूपकः ।
व्यानापानो समानश्च जीवमृत्युविभाजकः ॥ ९० ॥

ऊर्ध्वगो ऊहितो ऊह्यः ऊहातीतप्रभाववान् ।
ऋतम्भरो ऋतुधरः सप्तर्षिगणसेवितः ॥ ९१ ॥

ऋषिगम्यो ऋभुरृद्धिः सनकादिमुनिस्तुतः ।
एकनाथो एकमूर्तिरीतिबाधाविनाशकः ॥ ९२ ॥

ऐन्धनो एषणीयश्च अनुल्लङ्घितशासनः ।
ओजस्करो ओषधीशो ओड्रमालाविभूषितः ॥ ९३ ॥

औषधः सर्वतापानां समानाधिक्यवर्जितः ।
कालभृत्कालदोषघ्नः कार्यज्ञः कर्मकारकः ॥ ९४ ॥

खड्गी खण्डकः खद्योतः खली खाण्डवदाहकः ।
गदाग्रजो गदापाणी गम्भीरो गर्वनाशकः ॥ ९५ ॥

घनवर्णो घर्मभानुः घटजन्मनमस्कृतः ।
चिन्तातीतः चिदानन्दः विश्वभ्रमणकारकः ॥ ९६ ॥

छन्दकः छन्दनः छन्नः छायाकारकः दीप्तिमान् ।
जयो जयन्तो विजयो ज्ञापकः ज्ञानविग्रहः ॥ ९७ ॥

झर्झरापन्निवारकः झणज्झणितनूपुरः ।
टङ्कटीकप्रणमितः ठक्कुरो दम्भनाशकः ॥ ९८ ॥

तत्त्वातीतस्तत्त्वमूर्तिः तत्त्वचिन्ताप्रचोदकः ।
दक्षो दाता दयामूर्तिः दाशार्हो दीर्घलोचनः ॥ ९९ ॥

पराजिष्णुः परन्धामः परानन्दसुख्रपदः ।
फालनेत्रः फणिशायी पुण्यापुण्यफलप्रदः ॥ १०० ॥

बन्धहीनो लोकबन्धुः बालकृष्णः सताङ्गतिः ।
भव्यराशिर्भिषग्वर्यः भासुरः भूमिपालकः ॥ १०१ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

मधुवैरिः कैटभारिर्मन्त्रज्ञो मन्त्रदर्शकः ।
यतिवर्यो यजमानः यक्षकर्दमभूषितः ॥ १०२ ॥

रङ्गनाथो रघुवरः रसज्ञो रिपुकर्शनः ।
लक्ष्यो लक्ष्यज्ञो लक्ष्मीकः लक्ष्मीभूमिनिषेवितः ॥ १०३ ॥

वर्षिष्ठो वर्धमानश्च करुणामृतवर्षकः ।
विश्वो वृद्धो वृत्तिहीनः विश्वजिद्विश्वपावनः ॥ १०४ ॥

शास्ता शंसितः शंस्तव्यः वेदशास्त्रविभावितः ।
षडभिज्ञः षडाधारपद्मकेन्द्रनिवासकः ॥ १०५ ॥

सगुणो निर्गुणः साक्षी सर्वजित्साक्षिवर्जितः ।
सौम्यः क्रूरः शान्तमूर्तिः क्षुब्धः क्षोभविनाशकः ॥ १०६ ॥

हर्षकः हव्यभुक् हव्यः हिताहितविभावकः ।
व्योम व्यापनशीलश्च सर्वव्यापिर्महेश्वरः ॥ १०७ ॥

नारायणो नारशायी नरायणो नरसखः ।
नन्दकी चक्रपाणिश्च पाञ्चजन्यप्रघोषकः ॥ १०८ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

कुमोदकः पद्महस्तः विश्वरूपो विधिस्तुतः ।
आदिशेषोऽप्रमेयश्च अनन्तः ज्ञानविग्रहः ॥ १०९ ॥

भक्तिगम्यः परन्धामः परमो भक्तवत्सलः ।
परञ्ज्योतिः परब्रह्म परमेष्ठिः परात्परः ॥ ११० ॥

विश्वाधारो निराधारः सदाचारप्रचारकः ।
महायोगी महावीरो महारूपो महाबलः ॥ १११ ॥

महाभोगी हविर्भोक्ता महायागफलप्रदः ।
महासत्त्वो महाशक्तिः महायोद्धा महाप्रभुः ॥ ११२ ॥

महामोहो महाकोपः महापातकनाशकः ।
शान्तः शान्तिप्रदः शूरः शरणागतपालकः ॥ ११३ ॥

पद्मपादः पद्मगर्भः पद्मपत्रनिभेक्षणः ।
लोकेशः शर्वः कामेशः कामकोटिसमप्रभः ॥ ११४ ॥

महातेजा महाब्रह्मा महाज्ञानो महातपाः ।
नीलमेघनिभः श्यामः शुभाङ्गः शुभकारकः ॥ ११५ ॥

कमनः कमलाकान्तः कामितार्त्थप्रदायकः ।
योगिगम्यो योगरूपो योगी योगेश्वरेश्वरः ॥ ११६ ॥

भवो भयकरो भानुः भास्करो भवनाशकः ।
किरिटी कुण्डली चक्री चतुर्बाहुसमन्वितः ॥ ११७ ॥

जगत्प्रभुर्देवदेवः पवित्रः पुरुषोत्तमः ।
अणिमाद्यष्टसिद्धीशः सिद्धः सिद्धगणेश्वरः ॥ ११८ ॥

देवो देवगणाध्यक्षो वासवो वसुरक्षकः ।
ओङ्कारः प्रणवः प्राणः प्रधानः प्रक्रमः क्रतुः ॥ ११९ ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

नन्दिर्नान्दिदो नाभ्यश्च नन्दगोपतपःफलः ।
मोहनो मोहहन्ता च मैत्रेयो मेघवाहनः ॥ १२० ॥

भद्रो भद्रङ्करो भानुः पुण्यश्रवणकीर्तनः ।
गदाधरो गदध्वंसी गम्भीरो गानलोलुपः ॥ १२१ ॥

तेजसस्तेजसां राशिः त्रिदशस्त्रिदशार्चितः ।
वासुदेवो वसुभद्रो वदान्यो वल्गुदर्शनः ॥ १२२ ॥

देवकीनन्दनः स्रग्वी सीमातीतविभूतिमान् ।
वासवो वासराधीशः गुरुवायुपुरेश्वरः ॥ १२३ ॥

यमो यशस्वी युक्तश्च योगनिद्रापरायणः ।
सूर्यः सुरार्यमार्कश्च सर्वसन्तापनाशकः ॥ १२४ ॥

शान्ततेजो महारौद्रः सौम्यरूपोऽभयङ्करः ।
भास्वान् विवस्वान् सप्ताश्वः अन्धकारविपाटकः ॥ १२५ ॥

तपनः सविता हंसः चिन्तामणिरहर्पतिः ।
अरुणो मिहिरो मित्रः नीहारक्लेदनाशकः ॥ १२६ ॥

आदित्यो हरिदश्वश्च मोहलोभविनाशकः ।
कान्तः कान्तिमतां कान्तिः छायानाथो दिवाकरः ॥ १२७ ॥

स्थावरजङ्गमगुरुः खद्योतो लोकबान्धवः ।
कर्मसाक्षी जगच्चक्षुः कालरूपः कृपानिधिः ॥ १२८ ॥

सत्त्वमूर्तिस्तत्त्वमयः सत्यरूपो दिवस्पतिः ।
शुभ्रांशुश्चन्द्रमा चन्द्रः ओषधीशो निशापतिः ॥ १२९ ॥

मृगाङ्को माः क्षपानाथः नक्षत्रेशः कलानिधिः ।
अङ्गारको लोहितांशुः कुजो भौमो महीसुतः ॥ १३० ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

रौहिणेयो बुधः सौम्यः सर्वविद्याविधायकः ।
वाचस्पतिर्गुरुर्जीवः सुराचार्यो बृहस्पतिः ॥ १३१ ॥

उशना भार्गवः काव्यः कविः शुक्रोऽसुरगुरुः ।
सूर्यपुत्रो शनिर्मन्दः सर्वभक्षः शनैश्चरः ॥ १३२ ॥

विधुन्तुदः तमो राहुः शिखी केतुर्विरामदः ।
नवग्रहस्वरूपश्च ग्रहकोपनिवारकः ॥ १३३ ॥

दशानाथः प्रीतिकरः मापको मङ्गलप्रदः ।
द्विहस्तश्च महाबाहुः कोटिकोटिभुजैर्युतः ॥ १३४ ॥

एकमुखो बहुमुखः बहुसाह्रसनेत्रवान् ।
बन्धकारी बन्धहीनः संसारी बन्धमोचकः ॥ १३५ ॥

ममतारूपोऽहम्बुद्धिः कृतज्ञः काममोहितः ।
नानामूर्तिधरः शक्तिः भिन्नदेवस्वरूपधृक् ॥ १३६ ॥

सर्वभूतहरः स्थाणुः शर्वो भीमः सदाशिवः ।
पशुपतिः पाशहीनः जटी चर्मी पिनाकवान् ॥ १३७ ॥

विनायको लम्बोदरः हेरम्बो विघ्ननाशकः ।
एकदन्तो महाकायः सिद्धिबुद्धिप्रदायकः ॥ १३८ ॥

गुहः स्कन्दो महासेनः विशाखः शिखिवाहनः ।
षडाननो बाहुलेयः कुमारः क्रौञ्चभञ्जकः ॥ १३९ ॥

आखण्डलो सहस्राक्षः वलारातिश्शचीपतिः ।
सुत्रामा गोत्रभिद्वज्री ऋभुक्षा वृत्रहा वृषा ॥ १४० ॥ श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

ब्रह्मा प्रजापतिर्धाता पद्मयोनिः पितामहः ।
सृष्टिकर्ता सुरज्येष्ठः विधाता विश्वसृट् विधिः ॥ १४१ ॥

प्रद्युम्नो मदनो कामः पुष्पबाणो मनोभवः ।
लक्ष्मीपुत्रो मीनकेतुरनङ्गः पञ्चशरः स्मरः ॥ १४२ ॥

कृष्णपुत्रो शर्वजेता इक्षुचापो रतिप्रियः ।
शम्बरघ्नो विश्वजिष्णुर्विश्वभ्रमणकारकः ॥ १४३ ॥

बर्हिः शुष्मा वायुसखः आश्रयाशो विभावसुः ।
ज्वालामाली कृष्णवर्त्मा हुतभुक् दहनः शुची ॥ १४४ ॥

अनिलः पवनो वायुः पृषदश्वः प्रभञ्जनः ।
वातः प्राणो जगत्प्राणः गन्धवाहः सदागतिः ॥ १४५ ॥

पाशायुधो नदीकान्तः वरुणो यादसाम्पतिः ।
राजराजो यक्षराजः पौलस्त्यो नरवाहनः ॥ १४६ ॥

निधीशः त्र्यम्बकसखः एकपिङ्गो धनेश्वरः ।
देवेशो जगदाधारः आदिदेवः परात्परः ॥ १४७ ॥

महात्मा परमात्मा च परमानन्ददायकः ।
धरापतिः स्वर्पतिश्च विद्यानाथो जगत्पिता ॥ १४८ ॥

पद्महस्तः पद्ममाली पद्मशोभिपदद्वयः ।
मधुवैरिः कैटभारिः वेदधृक् वेदपालकः ॥ १४९ ॥

चण्डमुण्डशिरच्छेत्ता महिषासुरमर्दकः ।
महाकाळीरूपधरः चामुण्डीरूपधारकः ॥ १५० ॥

निशुम्भशुम्भसंहर्ता रक्तबीजासुहारकः ।
भण्डासुरनिषूदको लळितावेषधारकः ॥ १५१ ॥

ऋषभो नाभिपुत्रश्च इन्द्रदौष्ट्यप्रशामकः ।
अव्यक्तो व्यक्तरूपश्च नाशहीनो विनाशकृत् ॥ १५२ ॥

कर्माध्यक्षो गुणाध्यक्षः भूतग्रामविसर्जकः ।
क्रतुर्यज्ञः हुतो मन्त्रः पिता माता पितामहः ॥ १५३ ॥

वेद्यो वेदो गतिर्भर्ता साक्षी कारक वेदविद् ।
भोक्ता भोज्यः भुक्तिकर्म भोज्याभोज्यविवेचकः ॥ १५४ ॥

सदाचारो दुराचारः शुभाशुभफलप्रदः ।
नित्योऽनित्यः स्थिरश्चलः दृश्यादृश्यः श्रुताश्रुतः ॥ १५५ ॥

आदिमध्यान्तहीनश्च देही देहो गुणाश्रयः ।
ज्ञानः ज्ञेयः परिज्ञाता ध्यानः ध्याता परिध्येयः ॥ १५६ ॥

अविभक्तो विभक्तश्च पृथग्रूपो गुणाश्रितः ।
प्रवृत्तिश्च निवृत्तिश्च प्रकृतिर्विकृतिरूपधृक् ॥ १५७ ॥

बन्धनो बन्धकर्ता च सर्वबन्धविपाटकः ।
पूजितः पूजकश्चैव पूजाकर्मविधायकः ॥ १५८ ॥

वैकुण्ठवासः स्वर्वासः विकुण्ठहृदयालयः ।
ब्रह्मबीजो विश्वबिन्दुर्जडजीवविभाजकः ॥। १५९ ॥

पिण्डाण्डस्थः परन्धामः शब्दब्रह्मस्वरूपकः ।
आधारषट्कनिलयः जीवव्यापृतिचोदकः ॥ १६० ॥

अनन्तरूपो जीवात्मा तिग्मतेजाः स्वयम्भवः ॥

अनाद्यन्तः कालरूपः गुरुवायूपुरेश्वरः ॥ १६१ ॥

गूरुर्गुरुतमो गम्यो गन्धर्वगणवन्दितः ।
रुक्मिणीवल्लभः शौरिर्बलरामसहोदरः ॥ १६२ ॥

परमः परमोदारः पन्नगाशनवाहनः ।
वनमाली वर्धमानः वल्लवीवल्लभो वशी ॥ १६३ ॥

नन्दसूनुर्नित्यतृप्तः नष्टलाभविवर्जितः ।
पुरन्दरः पुष्कराक्षः योगिहृत्कमलालयः ॥ १६४ ॥

रेणुकातनयो रामः कार्तवीर्यकुलान्तकः ।
शरण्यः शरणः शान्तः शाश्वतः स्वस्तिदायकः ॥ १६५ ॥

रोगघ्नः सर्वपापघ्नः कर्मदोषभयापहः ।
गभस्तिमाली गर्वघ्नो गर्गशिष्यो गवप्रियः ॥ १६६ ॥

तापसो तापशमनः ताण्डवप्रियनन्दितः ।
पङ्क्तिस्यन्दनपुत्रश्च कौसल्यानन्दवर्धनः ॥ १६७ ॥

प्रथितः प्रग्रहः प्राज्ञः प्रतिबन्धनिवारकः ।
शत्रुञ्जयो शत्रुहीनः शरभङ्गगतिप्रदः ॥ १६८ ॥

मङ्गलो मङ्गलाकान्तः सर्वमङ्गलमङ्गलः ।
यज्ञमूर्तिर्विश्वमूर्तिरायुरारोग्यसौख्यदः ॥ १६९ ॥

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमुलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते ! कृष्ण ! कारुण्यसिन्धो !
हृत्वा निश्शेषपापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥

इति गुरुवायुरप्पन् सहस्रनामस्तोत्रं समाप्तम् । 

Sri Guruvayurappa Sahasranama Stotram/श्री गुरुवयुराप्पा सहस्रनाम स्तोत्रं

॥ guruvayurappa athava narayaniya tatha rogaharasahasranamastotram ॥

 atha dhyanam ।

suryaspardhikiritamurdhvatilakaprodbhasiphalantaram
karunyakulanetramardrahasitollasam sunasaputam ।
gandodyanmakarabhakundalayugam kanthojjvalatkaustubham
tvadrupam vanamalyaharapatalasrivatsadipram bhaje ॥ Sri Guruvayurappa Sahasranama Stotram

keyurangadakankanottamamaharatnanguliyankita-
srimadbahucatuskasangatagadasankharipankeruham ।
kancitkancanakancilanchitalasatpitambaralambini-
malambe vimalambujadyutipadam murtim tavarticchidam ॥

yattraikyamahiyaso’pi mahitam sammohanam mohanat
kantam kantinidhanato’pi madhuram madhuryadhuryadapi ।
saundaryottarato’pi sundarataram tvadrupamascaryato-
‘pyascaryam bhuvane na kasya kutukam pusnati visno vibho ॥

atha stotram ।

guruvayupuradhiso sandranandavabodhadah ।
rujasakalyasamharta duritatavidahakah ॥ 1 ॥

vayurupo vagatitah sarvabadhaprasamakah ।
yugandharo yugatito yogamayasamanvitah ॥ 2 ॥

purujitpurusavyaghrah puranapurusah prabhuh ।
radhakanto ramakantah ratiramanajanmadah ॥ 3 ॥ Sri Guruvayurappa Sahasranama Stotram

dhiro’dhiso dhanadhyakso dharanipatiracyutah ।
saranyah sarmadah santah sarvasantikarah smrtah ॥ 4 ॥

matimanmadhavo mayi manatito mahadyutih ।
matimohaparicchetta ksayavrddhivivarjitah ॥ 5 ॥

rogapavakadagdhanamamrtasyandadayakah ।
gatissamastalokanam gananatitavaibhavah ॥ 6 ॥

marudganasamaradhyo marutagaravasakah ।
palakassarvalokanam purakassarvakarmanam ॥ 7 ॥

kuruvindamanibaddhadivyamalavibhusitah ।
rukmaharavalilolavaksahsobhavirajitah ॥ 8 ॥

suryakotiprabhabhasvadbalagopalavigrahah ।
ratnamayurapinchodyatsauvarnamukutancitah ॥ 9 ॥ Sri Guruvayurappa Sahasranama Stotram

kalambudarucispardhikesabharamanoharah ।
maleyatilakollasiphalabalendusobhitah ॥ 10 ॥

artadinakathalapadattasrotradvayanvitah ।
bhrulatacalanodbhutanirdhutabhuvanavalih ॥ 11 ॥

bhaktatapaprasamanapiyusasyandilocanah ।
karunyasnigdhanetrantah kanksitarthapadayakah ॥ 12 ॥

anopamitasaubhagyanasabhangivirajitah ।
makaramatsyasamakararatnakundalabhusitah ॥ 13 ॥

indranilasiladarsagandamandalamanditah ।
dantapanktidvayoddiptadarasmeramukhambujah ॥ 14 ॥

mandasmitaprabhamugdhasarvadevaganavrtah ।
pakvabimbaphaladhara osthakantivilasitah ॥ 15 ॥

saundaryasarasarvasvacibukasrivirajitah ।
kaustubhabhalasatkanthah vanyamalavalivrtah ॥ 16 ॥

mahalaksmisamavistasrivatsankitavaksasah ।
ratnabharanasobhadhyo ramaniyakasevadhih ॥ 17 ॥

valayangadakeyurakamaniyabhujanvitah ।
venunalilasaddhastah pravalangulisobhitah ॥ 18 ॥

candanagarukasmirakasturikalabhancitah ।
anekakotibrahmandasangrhitamahodarah ॥ 19 ॥ Sri Guruvayurappa Sahasranama Stotram

krsodarah pitacelaparivitakatitatah ।
brahmavasamahapadmavalanabhiprasobhitah ॥ 20 ॥

padmanabho ramakantah phullapadmanibhananah ।
rasanadamasannaddhahemavastraparicchadah ॥ 21 ॥

gopastrihrdayonmathikomalorudvayanvitah ।
nilasmapetakakarajanudvandvamanoharah ॥ 22 ॥

kamatunirasankasacarujanghavisobhitah ।
namajjanasamastartiharipadadvayanvitah ॥ 23 ॥

vaidyanathapranamitah vedavedangakarakah ।
sarvatapaprasamanah sarvaroganivarakah ॥ 24 ॥

sarvapapapramocakah duritarnavatarakah ।
brahmarupah srstikarta visnurupah paritrata ॥ 25 ॥

sivarupah sarvabhaksah kriyahinah parambrahmah ।
vikunthalokasamvasi vaikuntho varado varah ॥ 26 ॥

satyavratatapahpritah sisuminasvarupavan ।
mahamatsyatvamapanno bahudhavardhitah svabhuh ॥ 27 ॥ Sri Guruvayurappa Sahasranama Stotram

vedasastraparitrata hayagrivasuharakah ।
ksirabdhimathanadhyaksah mandaracyutirodhakah ॥ 28 ॥

dhrtamahakurmavapuh mahapatagarupadhrk ।
ksirabdhimathanodbhutaratnadvayaparigrahah ॥ 29 ॥

dhanvantarirupadhari sarvarogacikitsakah ।
sammohitadaityasanghah mohinirupadharakah ॥ 30 ॥

kamesvaramanasthairyanasakah kamajanmadah ।
yajnavaraharupadhyah samuddhrtamahitalah ॥ 31 ॥

hiranyaksapranahari devatapasatosakah ।
hiranyakasipukrauryabhitalokabhiraksakah ॥ 32 ॥

narasimhavapuh sthulasataghattitakhecarah ।
megharavapratidvandvighoragarjanaghosakah ॥ 33 ॥

vajrakruranakhodghatadaityagatraprabhedakah ।
asurasrgvasamamsaliptabhisanarupavan ॥ 34 ॥

santrastadevarsisanghah bhayabhitajagattrayah ।
prahladastutisantustah santah santikarah sivah ॥ 35 ॥

devahutisutah prajnah sankhyayogapravacakah ।
maharsih kapilacaryah dharmacaryakulodvahah ॥ 36 ॥

venadehasamudbhutah prthuh prthulavikramah ।
gorupinimahidogdha sampaddugdhasamarjitah ॥ 37 ॥

aditeyah kasyapasca vaturupadharah patuh ।
mahabalibaladhvamsi vamano yacako vibhuh ॥ 38 ॥ Sri Guruvayurappa Sahasranama Stotram

dvipadamatatrailokyah trivikramastrayimayah ।
jamadagnyo mahavirah sivasisyah pratapavan ॥ 39 ॥

kartaviryasiracchetta sarvaksatriyanasakah ।
samantapancakasrasta pitrpritividhayakah ॥ 40 ॥

sarvasangaparityagi varunallabdhakeralah ।
kausalyatanayo ramah raghuvamsasamudbhavah ॥ 41 ॥

ajapautro dasarathih satrughnabharatagrajah ।
laksmanapriyabhrata ca sarvalokahite ratah ॥ 42 ॥

vasisthasisyah sarvajnah visvamitrasahayakah ।
tatakamoksakari ca ahalyasapamocakah ॥ 43 ॥

subahupranahanta ca maricamadanasanah ।
mithilapurisampraptah saivacapavibhanjakah ॥ 44 ॥

santusitasarvaloko janakapritivardhakah ।
grhitajanakihastah sampritasvajanairyutah ॥ 45 ॥

parasudharagarvahanta ksatradharmapravardhakah ।
santyaktayauvarajyasca vanavase niyojitah ॥ 46 ॥

sitalaksmanasamyuktah ciravasa jatadharah ।
guhadronimupasritya gangaparamavaptavan ॥ 47 ॥

samsarasagarottarapadasmaranapavanah । Sri Guruvayurappa Sahasranama Stotram
rogapidaprasamanah daurbhagyadhvantabhaskarah ॥ 48 ॥

kananavasasantustah vanyabhojanatositah ।
dustaraksasasamharta munimandalapujitah ॥ 49 ॥

kamarupasurpanakhanasakarnavikrntakah ।
kharamukhasuramukhyanamasankhyabalanasakah ॥ 50 ॥

mayamrgasamakrstah mayamanusamurtiman ।
sitavirahasantaptah daranvesanavyaprtah ॥ 51 ॥

jatayumoksadata ca kabandhagatidayakah ।
hanumatsugrivasakha balijivavinasakah ॥ 52 ॥

lilanirmitasetusca vibhisananamaskrtah ।
dasasyajivasamharta bhumibharavinasakah ॥ 53 ॥

dharmajno dharmanirato dharmadharmavivecakah ।
dharmamurtissatyasandhah pitrsatyaparayanah ॥ 54 ॥

maryadapuruso ramah ramaniyagunambudhih ।
rohinitanayo ramah balaramo baloddhatah ॥ 55 ॥

krsnajyestho gadahastah hali ca musalayudhah ।
sadamado mahavirah rukmisutanikrntanah ॥ 56 ॥

kalindidarpasamanah kalakalasamah sudhih ।
adiseso mahakayah sarvalokadhurandharah ॥ 57 ॥

suddhasphatikasankaso nilavaso niramayah ।
vasudevo jagannathah devakisunuracyutah ॥ 58 ॥ Sri Guruvayurappa Sahasranama Stotram

dharmasamsthapako visnuradharmigananasakah ।
katyayanisahajani nandagopagrhe bhrtah ॥ 59 ॥

kamsapreritapaisacabadhasanghavinasakah ।
gopalo govatsapalah balakridavilasitah ॥ 60 ॥

ksiracoro dadhicorah gopihrdayacorakah ।
ghanasyamo mayurapinchabhusitasirsakah ॥ 61 ॥

godhulimalinakaro golokapatih sasvatah ।
gargarsikrtasamskarah krsnanamaprakirtitah ॥ 62 ॥

anandarupah srikrsnah papanasakarah krsnah ।
syamavarnatanuh krsnah satrusamharakah krsnah ॥ 63 ॥

lokasankarsakah krsnah sukhasandayakah krsnah ।
balalilapramuditah gopastribhagyarupakah ॥ 64 ॥

dadhijapriyah sarpyasni dugdhabhaksanatatparah ।
vrndavanavihari ca kalindikridanotsukah ॥ 65 ॥

gavalamuralivetrah pasuvatsanupalakah ।
aghasurapranahari brahmagarvavinasakah ॥ 66 ॥

kaliyamadamardakah paripitadavanalah ।
duritavanadahakah pralambasuranasakah ॥ 67 ॥ Sri Guruvayurappa Sahasranama Stotram

kaminijanamohanah kamatapavinasakah ।
indrayaganirodhakah govardhanadripujakah ॥ 68 ॥

indradarpavipatakah govardhano giridharah ।
surabhidugdhabhisikto govindeti prakirtitah ॥ 69 ॥

varunarcitapadabjah samsarambudhitarakah ।
rasalilavilasitah srngaraikarasalayah ॥ 70 ॥

muraliganamadhuryamattagopijanavrtah ।
radhamanasatosakah sarvalokasantosakah ॥ 71 ॥

gopikagarvasamanah virahaklesanasakah ।
sudarsanacakradharah sapamuktasudarsanah ॥ 72 ॥

sankhacudakrtantasca aristasuramardakah ।
suravamsakulodbhutah kesavah kesisudanah ॥ 73 ॥

vyomasuranihanta ca vyomacarapranamitah ।
dustakamsavadhodyuktah mathurapurimaptavan ॥ 74 ॥

balaramasahavarti yagacapavipatakah ।
kuvalayapidamardakah pistacanuramustikah ॥ 75 ॥

kamsapranasamaharta yaduvamsavimocakah ।
jarasandhaparabhutah yavanesvaradahakah ॥ 76 ॥

dvarakapuranirmata mucukundagatipradah ।
rukminiharako rukmiviryahanta’parajitah ॥। 77 ॥

parigrhitasyamantakah dhrtajambavatikarah ।
satyabhamapatiscaiva satadhanvanihantakah ॥ 78 ॥

kuntiputragunagrahi arjunapritikarakah ।
narakarirmurarisca banahastanikrntakah ॥ 79 ॥ Sri Guruvayurappa Sahasranama Stotram

apahrtaparijatah devendramadabhanjakah ।
nrgamoksadah paundrakavasudevagatipradah ॥ 80 ॥

kasirajasiracchetta bhasmikrtasudaksinah ।
jarasandhamrtyukari sisupalagatipradah ॥ 81 ॥

salvapranapahari ca dantavaktrabhighatakah ।
yudhisthiropadesta ca bhimasenapriyankarah ॥ 82 ॥

arjunabhinnamurtisca madriputragurustatha ।
draupadiraksakascaiva kuntivatsalyabhajanah ॥ 83 ॥

kauravakrauryasandastapancalisokanasakah ।
kaunteyadutastejasvi visvaruprapadarsakah ॥ 84 ॥

nirayudho niratanko jisnusuto janardanah ।
gitopadesta lokesah duhkhamaudhyanivarakah ॥ 85 ॥

bhismadronadraunikarnadyagnijvalaprasamakah ।
kucelapatnidaridryaduhkhabadhavimocakah ॥ 86 ॥

ajah kalavidhata ca artighnah sarvakamadah ।
analo avyayo vyasah arunanujavahanah ॥ 87 ॥

akhilah pranadah pranah anilatmajasevitah ।
adibhuta anadyantah ksantiklantivivarjitah ॥ 88 ॥

aditeyo vikunthatma vaikuntho vistarasravah ।
ijyah sudarsano idyah indriyanamagocarah ॥ 89 ॥

uttamah sattamo ugra udanah pranarupakah ।
vyanapano samanasca jivamrtyuvibhajakah ॥ 90 ॥ Sri Guruvayurappa Sahasranama Stotram

urdhvago uhito uhyah uhatitaprabhavavan ।
rtambharo rtudharah saptarsiganasevitah ॥ 91 ॥

rsigamyo rbhurrddhih sanakadimunistutah ।
ekanatho ekamurtiritibadhavinasakah ॥ 92 ॥

aindhano esaniyasca anullanghitasasanah ।
ojaskaro osadhiso odramalavibhusitah ॥ 93 ॥

ausadhah sarvatapanam samanadhikyavarjitah ।
kalabhrtkaladosaghnah karyajnah karmakarakah ॥ 94 ॥

khadgi khandakah khadyotah khali khandavadahakah ।
gadagrajo gadapani gambhiro garvanasakah ॥ 95 ॥

ghanavarno gharmabhanuh ghatajanmanamaskrtah ।
cintatitah cidanandah visvabhramanakarakah ॥ 96 ॥

chandakah chandanah channah chayakarakah diptiman ।
jayo jayanto vijayo jnapakah jnanavigrahah ॥ 97 ॥

jharjharapannivarakah jhanajjhanitanupurah ।
tankatikapranamitah thakkuro dambhanasakah ॥ 98 ॥

tattvatitastattvamurtih tattvacintapracodakah ।
dakso data dayamurtih dasarho dirghalocanah ॥ 99 ॥

parajisnuh parandhamah paranandasukhrapadah ।
phalanetrah phanisayi punyapunyaphalapradah ॥ 100 ॥

bandhahino lokabandhuh balakrsnah satangatih ।
bhavyarasirbhisagvaryah bhasurah bhumipalakah ॥ 101 ॥ Sri Guruvayurappa Sahasranama Stotram

madhuvairih kaitabharirmantrajno mantradarsakah ।
yativaryo yajamanah yaksakardamabhusitah ॥ 102 ॥

ranganatho raghuvarah rasajno ripukarsanah ।
laksyo laksyajno laksmikah laksmibhuminisevitah ॥ 103 ॥

varsistho vardhamanasca karunamrtavarsakah ।
visvo vrddho vrttihinah visvajidvisvapavanah ॥ 104 ॥

sasta samsitah samstavyah vedasastravibhavitah ।
sadabhijnah sadadharapadmakendranivasakah ॥ 105 ॥

saguno nirgunah saksi sarvajitsaksivarjitah ।
saumyah krurah santamurtih ksubdhah ksobhavinasakah ॥ 106 ॥

harsakah havyabhuk havyah hitahitavibhavakah ।
vyoma vyapanasilasca sarvavyapirmahesvarah ॥ 107 ॥

narayano narasayi narayano narasakhah ।
nandaki cakrapanisca pancajanyapraghosakah ॥ 108 ॥

kumodakah padmahastah visvarupo vidhistutah ।
adiseso’prameyasca anantah jnanavigrahah ॥ 109 ॥

bhaktigamyah parandhamah paramo bhaktavatsalah ।
paranjyotih parabrahma paramesthih paratparah ॥ 110 ॥

visvadharo niradharah sadacarapracarakah ।
mahayogi mahaviro maharupo mahabalah ॥ 111 ॥

mahabhogi havirbhokta mahayagaphalapradah ।
mahasattvo mahasaktih mahayoddha mahaprabhuh ॥ 112 ॥ Sri Guruvayurappa Sahasranama Stotram

mahamoho mahakopah mahapatakanasakah ।
santah santipradah surah saranagatapalakah ॥ 113 ॥

padmapadah padmagarbhah padmapatranibheksanah ।
lokesah sarvah kamesah kamakotisamaprabhah ॥ 114 ॥

mahateja mahabrahma mahajnano mahatapah ।
nilameghanibhah syamah subhangah subhakarakah ॥ 115 ॥

kamanah kamalakantah kamitartthapradayakah ।
yogigamyo yogarupo yogi yogesvaresvarah ॥ 116 ॥

bhavo bhayakaro bhanuh bhaskaro bhavanasakah ।
kiriti kundali cakri caturbahusamanvitah ॥ 117 ॥

jagatprabhurdevadevah pavitrah purusottamah ।
animadyastasiddhisah siddhah siddhaganesvarah ॥ 118 ॥

devo devaganadhyakso vasavo vasuraksakah ।
onkarah pranavah pranah pradhanah prakramah kratuh ॥ 119 ॥

nandirnandido nabhyasca nandagopatapahphalah ।
mohano mohahanta ca maitreyo meghavahanah ॥ 120 ॥

bhadro bhadrankaro bhanuh punyasravanakirtanah ।
gadadharo gadadhvamsi gambhiro ganalolupah ॥ 121 ॥

tejasastejasam rasih tridasastridasarcitah ।
vasudevo vasubhadro vadanyo valgudarsanah ॥ 122 ॥

devakinandanah sragvi simatitavibhutiman ।
vasavo vasaradhisah guruvayupuresvarah ॥ 123 ॥

yamo yasasvi yuktasca yoganidraparayanah ।
suryah suraryamarkasca sarvasantapanasakah ॥ 124 ॥ Sri Guruvayurappa Sahasranama Stotram

santatejo maharaudrah saumyarupo’bhayankarah ।
bhasvan vivasvan saptasvah andhakaravipatakah ॥ 125 ॥

tapanah savita hamsah cintamaniraharpatih ।
aruno mihiro mitrah niharakledanasakah ॥ 126 ॥

adityo haridasvasca mohalobhavinasakah ।
kantah kantimatam kantih chayanatho divakarah ॥ 127 ॥

sthavarajangamaguruh khadyoto lokabandhavah ।
karmasaksi jagaccaksuh kalarupah krpanidhih ॥ 128 ॥

sattvamurtistattvamayah satyarupo divaspatih ।
subhramsuscandrama candrah osadhiso nisapatih ॥ 129 ॥

mrganko mah ksapanathah naksatresah kalanidhih ।
angarako lohitamsuh kujo bhaumo mahisutah ॥ 130 ॥ Sri Guruvayurappa Sahasranama Stotram

rauhineyo budhah saumyah sarvavidyavidhayakah ।
vacaspatirgururjivah suracaryo brhaspatih ॥ 131 ॥

usana bhargavah kavyah kavih sukro’suraguruh ।
suryaputro sanirmandah sarvabhaksah sanaiscarah ॥ 132 ॥

vidhuntudah tamo rahuh sikhi keturviramadah ।
navagrahasvarupasca grahakopanivarakah ॥ 133 ॥

dasanathah pritikarah mapako mangalapradah ।
dvihastasca mahabahuh kotikotibhujairyutah ॥ 134 ॥

ekamukho bahumukhah bahusahrasanetravan ।
bandhakari bandhahinah samsari bandhamocakah ॥ 135 ॥

mamatarupo’hambuddhih krtajnah kamamohitah ।
nanamurtidharah saktih bhinnadevasvarupadhrk ॥ 136 ॥

sarvabhutaharah sthanuh sarvo bhimah sadasivah ।
pasupatih pasahinah jati carmi pinakavan ॥ 137 ॥

vinayako lambodarah herambo vighnanasakah ।
ekadanto mahakayah siddhibuddhipradayakah ॥ 138 ॥

guhah skando mahasenah visakhah sikhivahanah ।
sadanano bahuleyah kumarah krauncabhanjakah ॥ 139 ॥ Sri Guruvayurappa Sahasranama Stotram

akhandalo sahasraksah valaratissacipatih ।
sutrama gotrabhidvajri rbhuksa vrtraha vrsa ॥ 140 ॥

brahma prajapatirdhata padmayonih pitamahah ।
srstikarta surajyesthah vidhata visvasrt vidhih ॥ 141 ॥

pradyumno madano kamah puspabano manobhavah ।
laksmiputro minaketuranangah pancasarah smarah ॥ 142 ॥

krsnaputro sarvajeta iksucapo ratipriyah ।
sambaraghno visvajisnurvisvabhramanakarakah ॥ 143 ॥

barhih susma vayusakhah asrayaso vibhavasuh ।
jvalamali krsnavartma hutabhuk dahanah suci ॥ 144 ॥

anilah pavano vayuh prsadasvah prabhanjanah ।
vatah prano jagatpranah gandhavahah sadagatih ॥ 145 ॥

pasayudho nadikantah varuno yadasampatih ।
rajarajo yaksarajah paulastyo naravahanah ॥ 146 ॥

nidhisah tryambakasakhah ekapingo dhanesvarah ।
deveso jagadadharah adidevah paratparah ॥ 147 ॥

mahatma paramatma ca paramanandadayakah ।
dharapatih svarpatisca vidyanatho jagatpita ॥ 148 ॥

padmahastah padmamali padmasobhipadadvayah ।
madhuvairih kaitabharih vedadhrk vedapalakah ॥ 149 ॥

candamundasiracchetta mahisasuramardakah ।
mahakalirupadharah camundirupadharakah ॥ 150 ॥ Sri Guruvayurappa Sahasranama Stotram

nisumbhasumbhasamharta raktabijasuharakah ।
bhandasuranisudako lalitavesadharakah ॥ 151 ॥

rsabho nabhiputrasca indradaustyaprasamakah ।
avyakto vyaktarupasca nasahino vinasakrt ॥ 152 ॥

karmadhyakso gunadhyaksah bhutagramavisarjakah ।
kraturyajnah huto mantrah pita mata pitamahah ॥ 153 ॥

vedyo vedo gatirbharta saksi karaka vedavid ।
bhokta bhojyah bhuktikarma bhojyabhojyavivecakah ॥ 154 ॥

sadacaro duracarah subhasubhaphalapradah ।
nityo’nityah sthirascalah drsyadrsyah srutasrutah ॥ 155 ॥

adimadhyantahinasca dehi deho gunasrayah ।
jnanah jneyah parijnata dhyanah dhyata paridhyeyah ॥ 156 ॥

avibhakto vibhaktasca prthagrupo gunasritah ।
pravrttisca nivrttisca prakrtirvikrtirupadhrk ॥ 157 ॥

bandhano bandhakarta ca sarvabandhavipatakah ।
pujitah pujakascaiva pujakarmavidhayakah ॥ 158 ॥

vaikunthavasah svarvasah vikunthahrdayalayah ।
brahmabijo visvabindurjadajivavibhajakah ॥। 159 ॥

pindandasthah parandhamah sabdabrahmasvarupakah ।
adharasatkanilayah jivavyaprticodakah ॥ 160 ॥ Sri Guruvayurappa Sahasranama Stotram

anantarupo jivatma tigmatejah svayambhavah ॥

anadyantah kalarupah guruvayupuresvarah ॥ 161 ॥

gururgurutamo gamyo gandharvaganavanditah ।
rukminivallabhah saurirbalaramasahodarah ॥ 162 ॥

paramah paramodarah pannagasanavahanah ।
vanamali vardhamanah vallavivallabho vasi ॥ 163 ॥

nandasunurnityatrptah nastalabhavivarjitah ।
purandarah puskaraksah yogihrtkamalalayah ॥ 164 ॥

renukatanayo ramah kartaviryakulantakah ।
saranyah saranah santah sasvatah svastidayakah ॥ 165 ॥

rogaghnah sarvapapaghnah karmadosabhayapahah ।
gabhastimali garvaghno gargasisyo gavapriyah ॥ 166 ॥

tapaso tapasamanah tandavapriyananditah ।
panktisyandanaputrasca kausalyanandavardhanah ॥ 167 ॥

prathitah pragrahah prajnah pratibandhanivarakah ।
satrunjayo satruhinah sarabhangagatipradah ॥ 168 ॥

mangalo mangalakantah sarvamangalamangalah ।
yajnamurtirvisvamurtirayurarogyasaukhyadah ॥ 169 ॥ Sri Guruvayurappa Sahasranama Stotram

yogindranam tvadangesvadhikasumadhuram muktibhajam nivaso
bhaktanam kamavarsadyutarukisalayam natha te padamulam ।
nityam cittasthitam me pavanapurapate ! krsna ! karunyasindho !
hrtva nissesapapan pradisatu paramanandasandohalaksmim ॥

 iti guruvayurappan sahasranamastotram samaptam ।