Sri Chandrasekharendra Saraswati Stuti, श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति

श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति/Sri Chandrasekharendra Saraswati Stuti

श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति/Sri Chandrasekharendra Saraswati Stuti

श्रुतिस्मृतिपुराणोक्तधर्ममार्गरतं गुरुम् ।

भक्तानां हितवक्तारं नमस्ते चित्तशुद्धये ॥ १॥

अद्वैतानन्दभरितं साधूनामुपकारिणम् ।

 सर्वशास्त्रविदं शान्तं नमस्ते चित्तशुद्धये ॥ २॥

धर्मभक्तिज्ञानमार्गप्रचारे बद्धकङ्कणम् ।

अनुग्रहप्रदातारं नमस्ते चित्तशुद्धये ॥ ३॥

भगवत्पादपादाब्जविनिवेशितचेतसः ।

श्रीचन्द्रशेखरगुरोः प्रसादो मयि जायताम् ॥ ४॥

क्षेत्रतीर्थकथाभिज्ञः सच्चिदानन्दविग्रहः ।

चन्द्रशेखरवर्यो मे सन्निधत्ता सदा हृदि ॥ ५॥

पोषणे वेदशास्त्राणां दत्तचित्तमहर्निशम् ।

क्षेत्रयात्रारतं वन्दे सद्गुरुं चन्द्रशेखरम् ॥ ६॥

वेदज्ञान् वेदभाष्यज्ञान् कर्तुं यस्य समुद्यमः ।

गुरुर्यस्य महादेवः तं वन्दे चन्द्रशेखरम् ॥ ७॥

मणिवाचकगोदादि भक्तिवागमृतैर्भृशम् ।

बालानां भगवद्भक्तिं वर्धयंतं गुरुं भजे ॥ ८॥

लघूपदेशैर्नास्तिक्यभावमर्दन कोविदम् ।

शिवं स्मितमुखं शान्तं प्रणतोऽस्मि जगद्गुरुम् ॥ ९॥

विनयेन प्रार्थयेऽहं विद्यां बोधय मे गुरो ।

मार्गमन्यं न जानेऽहं भवन्तं शरणं गतः ॥ १०॥

॥ इति श्री विजयेन्द्रसरस्वति रचितम् श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति सम्पूर्णम् ॥

Sri Chandrasekharendra Saraswati Stuti/श्री चन्द्रशेखरेन्द्र सरस्वती स्तुति

॥ śrī candraśēkharēndra sarasvatī stuti ॥
śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum |
bhaktānāṁ hita vaktāraṁ namasyē cittaśuddhayē || 1 ||

advaitānandabharitaṁ sādhūnāmupakāriṇam |
sarvaśāstravidaṁ śāntaṁ namasyē cittaśuddhayē || 2 ||

dharmabhaktijñānamārgapracārē baddhakaṅkaṇam |
anugrahapradātāraṁ namasyē cittaśuddhayē || 3 ||

bhagavatpādapādābjavinivēśita cētasaḥ |
śrīcandraśēkharagurōḥ prasādō mayijāyatām || 4 ||

kṣētratīrthakathābhijñaḥ saccidānandavigrahaḥ |
candraśēkharyavaryōmē sannidhattā sadāhr̥di || 5 ||

pōṣaṇē vēdaśāstrāṇāṁ dattacittamaharniśam |
kṣētrayātrārataṁ vandē sadguruṁ candraśēkharam || 6 ||

vēdajñān vēdabhāṣyajñān kartuṁ yasya samudyamaḥ |
gururyasya mahādēvaḥ taṁ vandē candraśēkharam || 7 ||

maṇivācaka gōdādi bhakti vāgamr̥tairbr̥śam |
bālānāṁ bhagavadbhaktiṁ vardhayantaṁ guruṁ bhajē || 8 ||

laghūpadēśairnāstikya bhāvamardana kōvidam |
śivaṁ smitamukhaṁ śāntaṁ praṇatō:’smi jagadgurum || 9 ||

vinayēna prārthayē:’haṁ vidyāṁ bōdhayamē gurō |
mārgamanyaṁ najānē:’haṁ bhavantaṁ śaraṇaṅgataḥ || 10 ||