Shrivalli Bhuvaneshwari Ashtakam, श्री वल्ली भुवनेश्वर्यष्टकम्

श्री वल्ली भुवनेश्वर्यष्टकम्/Shrivalli Bhuvaneshwari Ashtakam

श्री वल्ली भुवनेश्वर्यष्टकम्/Shrivalli Bhuvaneshwari Ashtakam

श्रीचित्रापुरवासिनीं वरभवानीशङ्करत्वप्रदां, ओतप्रोतशिवान्वितां गुरुमयीं गाम्भीर्यसन्तोषधाम् ।

हृद्गुह्याङ्कुरकल्पितं गुरुमतं स्रोतायते तां सुधां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ १॥

चिन्मुद्राङ्कितदक्षिणास्यनिहितां श्रीभाष्यकारश्रियं, तां हस्तामलकप्रबोधनकरीं क्षेत्रे स्थितां मातृकाम् ।

श्रीवल्ल्युद्भवपुष्पगन्धलहरीं सारस्वतत्रायिकां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ २॥

श्रीविद्योदितकौमुदीरसभरां कारुण्यरूपात्मिकां, मूर्तीभूय सदा स्थितां गुरुपरिज्ञानाश्रमाश्वासनाम् ।

सान्निध्याङ्गणशिष्यरक्षणकरीं वात्सल्यसारास्पदां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ३॥

तन्वीं रक्तनवार्कवर्णसदृशीं खण्डेन्दुसम्मण्डितां, पीनोत्तुङ्गकुचद्वयीं कुटिकटीं त्र्यक्षां सदा सुस्मिताम् ।

पाशाभीतिवरैश्वराङ्कुशधरां श्रीपर्णपादां परां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ४॥

श्रीमच्छङ्करसद्गुरुर्गणपतिर्वातात्मजः क्षेत्रपः , प्रासादे विलसन्ति भूरि सदये नित्यस्थिते ह्रींमयि ।

युष्मत्स्नेहकटाक्षसौम्यकिरणा रक्षन्ति दोग्ध्रीकुलं, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ५॥

गोप्त्रीं वत्ससुरक्षिणीं मठगृहे भक्तप्रजाकर्षिणीं, यात्रादिव्यकरीं विमर्शकलया तां साधके संस्थिताम् ।

प्रायश्चित्तजपादिकर्मकनितां ज्ञानेश्वरीमम्बिकां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ६॥

श्रीसारस्वतगेयपेयजननीं ज्ञानादिविद्याप्रदां, लोके भक्तसुगुप्तितारणकरीं कार्पण्यदोषापहाम् ।आर्यत्वप्रविकासलासनकरीं हृत्पद्मविद्युत्प्रभां, श्रीवल्लीं भुवनेश्वरीं शिवमयीमैश्वर्यदां तां भजे ॥ ७॥

क्षुद्रा मे भुवनेश्वरि स्तुतिकथा किं वा मुखे ते स्मितं, याऽसि त्वं पदवर्णवाक्यजननी वर्णैः कथं वर्ण्यताम् ।

वासस्ते मम मानसे गुरुकृपे नित्यम् भवेत् पावनि, नान्या मे भुवनेश्वरि प्रशमिका नान्या गतिर्ह्रींमयि ॥ ८॥

। इति श्रीसद्योजात शङ्कराश्रमस्वामिविरचितं श्रीवल्लीभुवनेश्वर्यष्टकं सम्पूर्णम् ।

Shrivalli Bhuvaneshwari Ashtakam/श्री वल्ली भुवनेश्वर्यष्टकम्

sricitrapuravasinim varabhavanisankaratvapradam
otaprotasivanvitam gurumayim gambhiryasantosadham ।
hrdguhyankurakalpitam gurumatam srotayate tam sudham
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 1 ||

cinmudrankitadaksinasyanihitam sribhasyakarasriyam
tam hastamalakaprabodhanakarim ksetre sthitam matrkam ।
srivallyudbhavapuspagandhalaharim sarasvatatrayikam
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 2 ||

srividyoditakaumudirasabharam karunyarupatmikam
murtibhuya sada sthitam guruparijnanasramasvasanam ।
sannidhyanganasisyaraksanakarim vatsalyasaraspadam
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 3 ||
tanvim raktanavarkavarnasadrsim khandendusammanditam
pinottungakucadvayim kutikatim tryaksam sada susmitam ।
pasabhitivaraisvarankusadharam sriparnapadam param
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 4 ||

sri macchankarasadgururganapatirvatatmajah ksetrapah
prasade vilasanti bhuri sadaye nityasthite hrimmayi ।
yusmatsnehakataksasaumyakirana raksanti dogdhrikulam
sri vallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 5 ||

goptrim vatsasuraksinim mathagrhe bhaktaprajakarsinim
yatradivyakarim vimarsakalaya tam sadhake samsthitam ।
prayascittajapadikarmakanitam jnanesvarimambikam
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 6 ||

srisarasvatageyapeyajananim jnanadividyapradam
loke bhaktasuguptitaranakarim karpanyadosapaham ।
aryatvapravikasalasanakarim hrtpadmavidyutprabham
srivallim bhuvanesvarim sivamayimaisvaryadam tam bhaje || 7 ||

ksudra me bhuvanesvari stutikatha kim va mukhe te smitam
ya’si tvam padavarnavakyajanani varnaih katham varnyatam ।
vasaste mama manase gurukrpe nityam bhavet pavani
nanya me bhuvanesvari prasamika nanya gatirhrimmayi || 8 ||

iti sri sadyojata sankarasramasvamiviracitam
sri vallibhuvanesvaryastakam sampurnam ।