Shri Yajnavalkya Sahasranaam, श्री याज्ञवल्क्य सहस्रनाम

श्री याज्ञवल्क्य सहस्रनाम/Shri Yajnavalkya Sahasranaam

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं सदानन्दाय नमः ।

ओं सुनन्दापुत्राय नमः ।

ओं अश्वत्थमूलवासिने नमः ।

ओं अयातयामाम्नायतत्पराय नमः ।

ओं अयातयामोपनिषद्वाक्यनिधये नमः ।

ओं अष्टाशीतिमुनिगणपरिवेष्ठिताय नमः ।

ओं अमृतमूर्तये नमः ।

ओं अमूर्ताय नमः ।

ओं अधिकसुन्दरतनवे नमः ।

ओं अनघाय नमः ।

ओं अघसंहारिणे नमः ।

ओं अभिनवसुन्दराय नमः ।

ओं अमिततेजसे नमः ।

ओं अविमुक्तक्षेत्रमहिमावर्णयित्रे नमः ।

ओं अष्टाक्षरीमहामन्त्रसिद्धाय नमः ।

ओं अष्टादशाक्षरीमहामन्त्राधिष्टात्रे नमः ।

ओं अजातशत्रोरध्वर्यवे नमः ।

ओं अणिमादिगुणयुक्ताय नमः ।

ओं अष्टबाहुसमन्विताय नमः ।

ओं अहमेवसानन्देतिवादिने नमः । २० ।

ओं अष्टैश्वर्यसम्पन्नाय नमः ।

ओं अष्टाङ्गयोगसमन्विताय नमः ।

ओं अत्यग्निष्टोम दीक्षिताय नमः ।

ओं अकर्तृत्वाय नमः ।

ओं अर्कवागर्चनप्रियाय नमः ।

ओं अर्कपुष्पप्रियाय नमः ।

ओं अङ्कुरिताश्वशाला स्तम्भाय नमः ।

ओं अतिच्छन्दादि स्वरूपोपदेशाय नमः ।

ओं अर्कसम्प्राप्त वैभवाय नमः ।

ओं अलघुविक्रमाय नमः ।

ओं अयातयामाम्नायसारज्ञाय नमः ।

ओं अत्रेःतारकप्रदात्रे नमः ।

ओं अष्टादशपरिशिष्टप्रकाशनाय नमः ।

ओं अन्वर्थाचार्यसञ्ज्ञाय नमः ।

ओं अक्लेशिताय नमः ।

ओं अकामस्वरूपाय नमः ।

ओं अष्टाविंशतिवेदव्यासवेदिने नमः ।

ओं अनल्पतेजसे नमः ।

ओं अहिर्बुध्नसंहितायां-चक्रराजार्चनविधानदक्षकाय नमः ।

ओं अथ ब्राह्मणेति मुख्यब्राह्मण्यव्युत्पाकाय नमः । ४० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं अधिकगुरुभक्तियुक्ताय नमः ।

ओं अलम्बुद्धिमते नमः ।

ओं अनुच्छिष्टयजुःप्रकाशाय नमः ।

ओं असाध्यकार्यसाधकाय नमः ।

ओं अनन्यसाधारणशक्तये नमः ।

ओं अयातयामयजुःपारङ्गताय नमः ।

ओं अदैत्यस्पर्शवेदोद्धारकृते नमः ।

ओं अगीर्णाम्नायविदे नमः ।

ओं अध्वर्युसत्तमाय नमः ।

ओं अव्ययाजाक्षयक्लेभ्ये इत्यादिप्रश्नार्थवित्तमाय नमः ।

ओं अधकामायमानेति मोक्षस्वरूपप्रदर्शकाय नमः ।

ओं अव्याकृताकाशः सूत्राधिष्टानमितिप्रतिवक्त्रे नमः ।

ओं अखण्डज्ञानिने नमः ।

ओं अन्येतित्तिरयोभूत्वा इत्यादिप्राप्तयशसे नमः ।

ओं अयातयामंशुक्लं चेत्यत्रसम्भूतकीर्तये नमः ।

ओं अथमण्डलमित्यत्र यशोमण्डलमण्डिताय नमः ।

ओं अज्ञशिक्षणाय नमः ।

ओं अमृतत्वस्यतुनानोस्ति वित्तेनेत्युपद्रेष्टे नमः ।

ओं अथर्वशिरसिप्रोक्तमहिम्ने नमः ।

ओं अरिषड्वर्गजेत्रे नमः । ६० ।

ओं अनुग्रहसमर्थाय नमः ।

ओं अनुक्त्वाविप्रियं किञ्चिदाचार्यमतमास्थिताय नमः ।

ओं अयातयामयजुषा प्रसिद्ध्यर्थावतीर्णाय नमः ।

ओं अतोवेदः प्रमाणंवहत्यादिनियमस्थिताय नमः ।

ओं अनन्तरूपधृते नमः ।

ओं अक्षरब्रह्मनेनिरुपाधिकात्मस्वरूपविवेचकाय नमः ।

ओं अनशनव्रतिने नमः ।

ओं अद्भुतमहिम्ने नमः ।

ओं अपरोक्षज्ञानिने नमः ।

ओं अज्ञानकण्टकाय नमः ।

ओं अवतारपुरुषाय नमः ।

ओं अध्यक्ष[ं]वरायामसीत्वादि-महत्यसम्युताय नमः ।

ओं अश्वमेधपर्वोक्तमहिम्ने नमः ।

ओं अमानुषचरित्राध्याय नमः ।

ओं अप्रमाणद्वेषिणे नमः ।

ओं अङ्गोपाङ्गप्रत्यङ्गविदे नमः ।

ओं अज्ञानतमोनाशकाय नमः ।

ओं अदितिदौहित्रेय नमः ।

ओं अहल्लिकेतिशाकल्यसम्बोधयित्रे नमः ।

ओं अवधूताश्रमविधिबोधकाय नमः । ८० ।

ओं अगाधमहिम्ने नमः ।

ओं अन्नम्ब्रह्मेत्वादितत्त्वविदे नमः ।

ओं अहङ्कारमादिकेत्यादिलब्दकीर्तये नमः ।

ओं अनेकगुरुसेविने नमः ।

ओं अनेकमुनिवन्दिताय नमः ।

ओं अघसंहर्त्रे नमः ।

ओं अयोनिजगुरवे नमः ।

ओं अग्रसन्यासिने नमः ।

ओं अग्रपूज्याय नमः ।

ओं अत्रायमित्यात्मनः-स्वयञ्ज्योतिष्यप्रसिद्धिप्रदर्शकाय नमः ।

ओं आदित्यावताराय नमः ।

ओं आत्मनोअन्यस्यार्तत्वप्रकाशाय नमः ।

ओं आदित्यपुराणोक्तमहिम्ने नमः ।

ओं आनन्दपुरवासिने नमः ।

ओं आर्तभागजैत्रे नमः ।

ओं आञ्जनेयसतीर्थ्याय नमः ।

ओं आत्मानन्दैकनिष्ठाय नमः ।

ओं अश्वलायनजामात्रे नमः ।

ओं आदिशक्तिमन्त्रोपदेष्ट्रे नमः ।

ओं आद्यमावास्यानुष्ठानतत्पराय नमः । १०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं आदित्याभिमुखस्नानकारिणे नमः ।

ओं आदिमैथिलगुरवे नमः ।

ओं आदिजनकपूजिताय नमः ।

ओं आदिविष्णोरवतारभूताय नमः ।

ओं आत्मनस्तुकामायेतिस्वात्मनः-परमप्रेमास्पदत्वनिर्धारयित्रे नमः ।

ओं आप्तकामस्वरूपज्ञाय नमः ।

ओं आत्मकामस्वरूपविज्ञाय नमः ।

ओं आवर्तानदीतीरसप्ततन्तुस्थितायै नमः ।

ओं आदित्यहयग्रीवावतार-प्रसादान्विताय नमः ।

ओं आदिवेदार्थकोविदाय नमः ।

ओं आदित्यसमविक्रमाय नमः ।

ओं आदित्यमहिमानन्दमग्नमानसाय नमः ।

ओं अरुण्यन्तेवासिने नमः ।

ओं आत्मज्योतिर्दम्ष्ट्रान्ततयादित्यादि-वागन्तज्योतिरुपन्यासकाय नमः ।

ओं अरुणजैत्रे नमः ।

ओं आचार्यकोपभीताय नमः ।

ओं आदित्यान्तेवासिने नमः ।

ओं अध्वर्यवरप्रदानाय नमः ।

ओं आचार्याज्ञानुसारिणे नमः ।

ओं आचार्याभीष्टदायकाय नमः । १२० ।

ओं आचार्यभक्तिमते नमः ।

ओं आचार्यमतपालकाय नमः ।

ओं आचार्यदोषहन्त्रे नमः ।

ओं आदिशाखाविभागिने नमः ।

ओं आदिवेदप्रवर्तकाय नमः ।

ओं आदिशाखाप्रभावज्ञाय नमः ।

ओं अध्वर्यवङ्क्वचिद्धौत्र-मित्यात्राख्यातशक्तिमते नमः ।

ओं अदर्वणऋषिज्ञाताय नमः ।

ओं अदौकोवेदेत्यत्रप्रख्यात-गुणजाताय नमः ।

ओं आनन्दमीमांसयाब्रह्मानन्दस्य-निरतिशयत्वनिरूपकाय नमः ।

ओं आदिनारायणक्षात्राय नमः ।

ओं आदिविष्ण्वोप्ततेजसे नमः ।

ओं आदिविष्णुप्राप्तमन्त्राय नमः ।

ओं आदिविष्ण्वाप्ततत्त्वविदे नमः ।

ओं आदिविष्णुदत्तनामाङ्किताय नमः ।

ओं आदिविष्णुशिष्याय नमः ।

ओं आदिसन्यासिने नमः ।

ओं आदिमध्यान्तकालपूजिताय नमः ।

ओं आत्मसन्यासिने नमः ।

ओं आपस्तम्भमुनेःतैत्तिरीयत्वदायकाय नमः । १४० ।

ओं इन्द्रसभासदे नमः ।

ओं इदंसर्वम्यदयमात्मेतेकविज्ञानेन-सर्वविज्ञानप्रतिज्ञात्रे नमः ।

ओं इतिनुकामयमानेति-संसारस्वरूपप्रदर्शकाय नमः ।

ओं इन्द्रादित्यवसुरुद्रादिभागिने नमः ।

ओं इमादेवेत्यादिमन्त्रार्थविदे नमः ।

ओं इक्ष्वाकुपूजिताय नमः ।

ओं इदंममेतिसंसारबन्ध-प्रयोजकोपाधिप्रदर्शकाय नमः ।

ओं ईशावास्यरहस्यविदे नमः ।

ओं उद्दालकान्तेवासिने नमः ।

ओं उदितार्कसमप्रभाय नमः ।

ओं उत्तिष्ठशाकल्येतिवादिने नमः ।

ओं उषस्तुऋषिजैत्रे नमः ।

ओं उद्दालकऋषिजैत्रे नमः ।

ओं उदङ्कऋषिजैत्रे नमः ।

ओं उमामहेश्वरस्वरूपय नमः ।

ओं उद्दामवैभवाय नमः ।

ओं उदयाचलतपःकर्त्रे नमः ।

ओं उपनिषद्वेद्याय नमः ।

ओं ऊर्ध्वरेतसे नमः ।

ओं ऊर्ध्वलोकप्रसिद्धाय नमः । १६० ।

ओं ऋग्वेदप्रसिद्धाय नमः ।

ओं ऋग्वेदशाखाध्येत्रे नमः ।

ओं ऋष्यष्टसहस्रविदितवैभवाय नमः । [वेदित]

ओं ऋग्यजुस्सामतत्त्वज्ञाय नमः ।

ओं ऋषिसङ्घप्रपूजिताय नमः ।

ओं ऋषयस्त्वेकतस्सर्वेत्यत्रोक्तपराक्रमाय नमः ।

ओं ऋषिरूपसूर्याय नमः ।

ओं ऋषिसङ्घसमावृताय नमः ।

ओं ऋषिमण्डलगुरवे नमः ।

ओं एकायनशाखाभर्त्रे नमः ।

ओं एकर्षिशाखावलम्बिने नमः ।

ओं एकवीराय नमः ।

ओं एकासीद्यजुर्वेदस्तमित्यादिरहस्यविदे नमः ।

ओं ऐश्वर्यसम्पन्नाय नमः ।

ओं ऐहिकामुष्मिकश्रेयःप्रदात्रे नमः ।

ओं ओङ्कारस्वरूपाय नमः ।

ओं ओङ्काराक्षरानुसन्धाय नमः ।

ओं ओङ्कारमन्त्रतत्त्वज्ञाय नमः ।

ओं ओं खं ब्रह्मेतिमन्त्रार्थकोविदाय नमः ।

ओं औखेयगुरवे नमः । १८० ।

ओं औखेयऋषौतैत्तिरीयत्वप्रदात्रे नमः ।

ओं औदुम्बरप्रभावाज्ञाय नमः ।

ओं औपगायनाद्यष्टसहस्रऋषिमण्डलगुरवे नमः ।

ओं औपनिषदपुरुषविज्ञात्रे नमः ।

ओं कठऋषेतैत्तिरीयकत्वदायकाय नमः ।

ओं कण्वगुरवे नमः ।

ओं कर्दमज्ञातवैभवाय नमः ।

ओं कल्क्यवताराचार्याय नमः ।

ओं कमण्डलुधराय नमः ।

ओं कल्याणनामधेयाय नमः ।

ओं कश्यपदौहित्राय नमः ।

ओं कण्वानुग्रहकर्त्रे नमः ।

ओं कहोलिऋषिजैत्रे नमः ।

ओं कत्येवदेवायाज्ञवल्क्य-इत्यत्रदेवतामध्यसङ्ख्याप्रकाशकाय नमः ।

ओं कतमेरुद्र इत्यत्ररुद्रशब्दनिर्वचनकृते नमः ।

ओं कतमात्मेतिप्राणादिभिन्नत्वेन-आत्मप्रदर्शकाय नमः ।

ओं कर्मकाण्डासक्तचित्ताय नमः ।

ओं करामलकपदपरोक्षब्रह्मदर्शकाय नमः ।

ओं कलिभञ्जनाय नमः ।

ओं कपिलजामात्रे नमः । २०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं कर्मन्द्याश्रमिणे नमः ।

ओं कल्याणात्मने नमः ।

ओं काण्डिकऋषेस्तैत्तिरीयत्वदात्रे नमः ।

ओं कार्यकारणहेतुत्वेनकर्मप्रशंसिने नमः ।

ओं कार्तिकमासोद्भवाय नमः ।

ओं कात्यायनीपतये नमः ।

ओं कात्यायनजनकाय नमः ।

ओं कात्यायनोपाध्याय नमः ।

ओं कातीयकल्पतरवे नमः ।

ओं कात्यायिनीदैन्यध्वंसिने नमः ।

ओं काञ्च्याम्ब्रह्माश्वमेधार्तिजे नमः ।

ओं कण्वादिकामधेनवे नमः ।

ओं कण्वादिपञ्चदशशाखाविभागिने नमः ।

ओं कान्तमन्त्रविभागिने नमः ।

ओं काण्वब्राह्मणोक्तवैभवाय नमः ।

ओं कातीयार्जितमणये नमः ।

ओं कण्वादीनान्त्रिपञ्चानांऋषीणांशृतिदायकाय नमः ।

ओं कण्वारण्यकस्थकामधेनुमन्त्रप्रभावज्ञाय नमः ।

ओं कारणजन्मने नमः ।

ओं कातीयसूत्रकारणाय नमः । २२० ।

ओं किन्देवतोऽस्यामितिदिग्विषयपरीक्षदक्षाय नमः ।

ओं कुतर्कवादिधिक्कारभानवे नमः ।

ओं कुत्सिताक्षेपचक्षुःश्रवःपक्षिराजाय नमः ।

ओं कुरुभूमेतपःकृते नमः ।

ओं कुरुपाञ्चालदेशोद्भवऋषिजैत्रे नमः ।

ओं कुरुभूमिवनमध्यपर्णशालावासिने नमः ।

ओं कृतयुगावताराय नमः ।

ओं कृष्णांशसम्भवाय नमः ।

ओं कृष्णदर्शनोत्सुकाय नमः ।

ओं कृत्वासविधिवत्पूजां-आचार्येतिकीर्तिमते नमः ।

ओं कोटिसूर्यप्रकाशाय नमः ।

ओं कोवाविष्णुदैवत्यैत्यगाथाकथान्विताय नमः ।

ओं क्रमसन्यासिने नमः ।

ओं गन्धर्वजैत्रे नमः ।

ओं गन्धर्वराजगुरवे नमः ।

ओं गवामुज्जीवनोत्सुकाय नमः ।

ओं गर्दछीवीपीतमतजैत्रे नमः ।

ओं गर्ववर्जिताय नमः ।

ओं गर्भस्तकालाभ्यस्तवेदाय नमः ।

ओं गार्गिमातिप्राक्षेरिति-अनुग्रहार्दनिषेधकृते नमः । २४० ।

ओं गालवगुरवे नमः ।

ओं गार्गीमनःप्रियाय नमः ।

ओं गार्गीज्ञानप्रदायकाय नमः ।

ओं गार्गीगर्वाद्रिवज्रिणे नमः ।

ओं गार्गीब्राह्मणोक्तवैभवाय नमः ।

ओं गार्गीप्रश्नोत्तरदायकाय नमः ।

ओं गार्गीमर्मज्ञाय नमः ।

ओं गार्गीवन्दिताय नमः ।

ओं गायत्रीहृदयाभिज्ञाय नमः ।

ओं गायत्रीदकारऋषये नमः ।

ओं गायत्रीवरलब्दाय नमः ।

ओं गायत्रीमन्त्रतत्त्वज्ञाय नमः ।

ओं गायत्रीस्वरूपज्ञाय नमः ।

ओं गायत्रीप्रसादान्विताय नमः ।

ओं गुर्वाज्ञापरिपालकाय नमः ।

ओं गुरुवृत्तिपराय नमः ।

ओं गुरुभक्तिसमन्विताय नमः ।

ओं गुरुतत्त्वज्ञाय नमः ।

ओं गुरुपूजातत्पराय नमः ।

ओं गुरुणाङ्गुरवे नमः । २६० ।

ओं गुरुमन्त्रोपदेशकाय नमः ।

ओं गुरुशक्तिसमन्विताय नमः ।

ओं गुरुसन्तोषकारिणे नमः ।

ओं गुरुप्रत्यर्पितयजुर्वेदैकदेशाय नमः ।

ओं गुर्वज्ञातयजुर्वेदाभिज्ञाय नमः ।

ओं ग्रहतिग्रहविवेकाय नमः ।

ओं गोगणप्राणदात्रे नमः ।

ओं गोसहस्राधीशाय (गोसहस्राधिषाय) नमः ।

ओं गोपालख्यातमहिम्ने नमः ।

ओं गोदावरीतीरवासिने नमः ।

ओं गौतमदेशिकाय नमः ।

ओं गौतमब्रह्मोपदेशिकाय नमः ।

ओं घनाय नमः ।

ओं घनतपोमहिमान्विताय नमः ।

ओं चतुर्वेदगुरवे नमः ।

ओं चतुश्चत्वारिंशद्वेदवमनकृते नमः ।

ओं चन्द्रकान्तजनकाय नमः ।

ओं चरकाध्वर्युकारणाय नमः ।

ओं चरिष्येहन्तवव्रतमितिवादिने नमः ।

ओं चक्रवर्तिगुरवे नमः । २८० ।

ओं चतुःर्विंशद्वर्षकालमातृगर्भवषःकृते नमः ।

ओं चतुर्वेदाभिज्ञाय नमः ।

ओं चतुर्विंशाक्षरमन्त्रपारायणपटुव्रताय नमः ।

ओं चतुर्विधपुराणार्थप्रदात्रे नमः ।

ओं चतुर्दशमहाविद्यापरिपूर्णाय नमः ।

ओं चमत्कारपुरवासिने नमः ।

ओं चलाचलविभागज्ञाय नमः ।

ओं चारुविक्रमाय नमः ।

ओं चिदम्बररहस्यज्ञाय नमः ।

ओं चित्ररथब्राह्मणज्ञानदात्रे नमः ।

ओं चित्रचरित्राय नमः ।

ओं छर्दिब्राह्मणबीजाय नमः ।

ओं जनकस्यविजिज्ञासापरिष्करणपण्डिताय नमः ।

ओं जनकस्यातिमेधान्दृष्ट्वाजातभीतये नमः ।

ओं जनकानांमहागुरवे नमः ।

ओं जम्बूवतीनदीतीरजन्मने नमः ।

ओं जनकविश्वजिद्यज्ञरक्षकाय नमः ।

ओं जनकाश्वमेधकारयित्रे नमः ।

ओं जनकयज्ञाग्रपूजिताय नमः ।

ओं जनकस्याश्वमेधाङ्गदेवर्षिज्ञानदात्रे नमः । ३०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं जनकादिमुमुक्षाणाञ्जगद्बीजप्रदर्शकाय नमः ।

ओं जनकाज्ञानसन्देहपङ्कनाशप्रभाकराय नमः ।

ओं जनकस्यब्रह्मविद्यापरीक्षापण्डितोत्तमाय नमः ।

ओं जनकसभाज्ञानान्धकारभानवे नमः ।

ओं जनकायकामप्रश्नवरदात्रे नमः ।

ओं जनकपूजिताय नमः ।

ओं जनकस्यजगत्तत्त्वप्रदर्शकाय नमः ।

ओं जनकब्रह्मोपदेशकृते नमः ।

ओं जनकाभयदायकाय नमः ।

ओं जनस्थानतीर्थकारिणे नमः ।

ओं जम्बूसरोवासिने नमः ।

ओं जगदाधारशास्त्रकृते नमः ।

ओं जननीजठरेविष्णुमायातीतवरान्विताय नमः ।

ओं जम्बूसरोवरसौवर्णपुरवासिने नमः ।

ओं जगद्गुरवे नमः ।

ओं जम्बूनदीसलिलप्रियाय नमः ।

ओं जटामण्डलमण्डिताय नमः ।

ओं जाबालाज्ञाननाशकाय नमः ।

ओं जाबालमखनायकाय नमः ।

ओं जाबालऋषिजैत्रे नमः । ३२० ।

ओं जित्वाशैलिनिऋषिजैत्रे नमः ।

ओं जैमिनिमानिताय नमः ।

ओं ज्योतिर्ब्राह्मणप्रधितप्रभावाय नमः ।

ओं ज्ञानमुद्रासमन्विताय नमः ।

ओं ज्ञाननिधये नमः ।

ओं ज्ञानज्ञेयस्वरूपविज्ञाय नमः ।

ओं तपोधनाय नमः ।

ओं तपोबलसमन्विताय नमः ।

ओं तत्त्वविदामग्रगण्याय नमः ।

ओं तपोमासाभिषिक्ताय नमः ।

ओं तर्काध्यायोक्तमहिम्ने नमः ।

ओं तर्कविदांवरिष्ठाय नमः ।

ओं तस्योपस्थानमितिमन्त्रमर्मज्ञाय नमः ।

ओं तारकब्रह्ममन्त्रदात्रे नमः ।

ओं तावत्पूर्वंविशुदानियजुष्येवेतिमूलविदे नमः ।

ओं तुबुकऋषीःतैत्तिरीयत्वदात्रे नमः ।

ओं तुरीयावादतत्वार्थविदे नमः ।

ओं तैत्तिरीययजुर्विदाय नमः ।

ओं त्रयीधामाप्तवैभवाय नमः ।

ओं त्रिमूर्त्यात्मने नमः । ३४० ।

ओं त्रिदण्डसन्यासविधिप्रदर्शकाय नमः ।

ओं त्रिशूलढमरुदण्डकमण्डलुपाणये नमः ।

ओं त्रिकालज्ञाय नमः ।

ओं त्रिलोकगुरुशिष्याय नमः ।

ओं त्रिमूर्त्यन्तेवासिने नमः ।

ओं त्रिमूर्तिकरुणालब्दतेजसे नमः ।

ओं त्रिलोचनप्रसादलब्दाय नमः ।

ओं त्रिलोचनपूजिताय नमः ।

ओं त्रिकालपूज्याय नमः ।

ओं त्रिभुवनख्याताय नमः ।

ओं त्रिदन्तसन्यासकृते नमः ।

ओं त्रिपुण्ड्रधारिणे नमः ।

ओं त्रिपुण्ड्रविध्युपदेष्ण्रे नमः ।

ओं त्रिणेत्राय नमः ।

ओं त्रिमूर्त्याकारनिभाय नमः ।

ओं दयासुधासिन्धवे नमः ।

ओं दक्षिणामूर्तिस्वरूपाय नमः ।

ओं दण्डकमण्डलुधराय नमः ।

ओं दानसमर्धाय नमः ।

ओं द्वादशसहस्रवत्सरसूर्योपासकाय नमः । ३६० ।

ओं द्वादशीव्रततत्पराय नमः ।

ओं द्वादशविधनामाङ्किताय नमः ।

ओं द्वादशवर्षसहस्रपञ्चाग्निमध्यस्थाय नमः ।

ओं द्वादशवर्षसहस्रयज्ञदीक्षिताय नमः ।

ओं द्वादशार्कनमस्करणैकमहाव्रताय नमः ।

ओं द्वादशाक्षरमहामन्त्रसिद्धाय नमः ।

ओं द्विजबृन्दसमावृताय नमः ।

ओं दिवाकरात्सकृत्प्राप्तसर्ववेदान्तपारगाय नमः ।

ओं दिग्विषयकब्रह्मविज्ञानविदुषे नमः ।

ओं दीर्घतपने नमः ।

ओं दुर्वादखण्डनाय नमः ।

ओं दुन्दुध्यादिदृष्टान्तेनपदार्थानां-ब्रह्मसामान्यसत्ताकत्वप्रदर्शकाय नमः ।

ओं दुष्टदूराय नमः ।

ओं दुष्टनिग्रहतत्पराय नमः ।

ओं दुष्टद्विजशिक्षकाय नमः ।

ओं दुष्टतपसगर्वादिभञ्जनैकमहाशनये नमः ।

ओं देवरातपुत्राय नमः ।

ओं देवगन्धर्वपूजिताय नमः ।

ओं देवपूजनतत्पराय नमः ।

ओं देवतागुरवे नमः । ३८० ।

ओं देवकर्माधिकारसूत्रप्रणेत्रे नमः ।

ओं देवादिगुरुवाक्यपालनकृतनिश्चयाय नमः ।

ओं देवलज्ञातयशसे नमः ।

ओं देवमार्गप्रतिष्ठापनाचार्याय नमः ।

ओं दैत्यंविद्यार्यतान्वेदानेति-विष्णुप्रभावज्ञाय नमः ।

ओं दैवज्ञाय नमः ।

ओं दौर्भाग्यहन्त्रे नमः ।

ओं धृतव्रताय नमः ।

ओं धर्मसंस्थापकाय नमः ।

ओं धर्मपुत्रपूजिताय नमः ।

ओं धर्मशास्त्रोपदेशिकाय नमः ।

ओं धेनुपालनतत्पराय नमः ।

ओं ध्यायतेवेतिबुद्ध्यध्यासवशातात्मनः-स्संसारित्वप्रदर्शकाय नमः ।

ओं धृवपूजिताय नमः ।

ओं नमोवयम्ब्रह्मिष्ठायेतिविनयप्रदर्शकाय नमः ।

ओं नारायणान्तेवासिने नमः ।

ओं नारायणपौत्राय नमः ।

ओं नारदज्ञातवैभवाय नमः ।

ओं नारायणाश्रमख्यातमहिम्ने नमः ।

ओं नाननुशिष्यहरेतिपित्रभिमतप्रदर्शकाय नमः । ४०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं निर्जीवानाञ्जीवदात्रे नमः ।

ओं निर्जीवस्तम्भजीवदाय नमः ।

ओं निर्वाणज्ञानिने नमः ।

ओं निग्रहानुग्रह समर्धाय नमः ।

ओं निश्वसितशृत्यावेदस्यनिरपेक्षप्रामाण्यप्रतीष्ठात्रे नमः ।

ओं नृसिंहसमविक्रमाय नमः ।

ओं नृपज्ञानपरीक्षादक्षाय नमः ।

ओं नृपविवेककर्त्रे नमः ।

ओं नेतिनेतीतिन्निषेधमुखेनब्रह्मोपदेष्ट्रे नमः ।

ओं नेहनानास्तीतिब्रह्मणिद्वैतनिरासकाय नमः ।

ओं पयोव्रताय नमः ।

ओं परमात्मविदे नमः ।

ओं परमाय नमः ।

ओं परमधार्मिकाय नमः ।

ओं पञ्चारण्यमध्यस्थभास्कर-क्षेत्रानुष्ठितसत्राय नमः ।

ओं परब्रह्मस्वरूपिणे नमः ।

ओं पराशरपुरोहिताय नमः ।

ओं परिव्राजकाचार्याय नमः ।

ओं परमावटिकाचार्याय नमः ।

ओं परभयङ्कराय नमः । ४२० ।

ओं परमधर्मज्ञाय नमः ।

ओं पराशरोक्तप्रभावाय नमः ।

ओं परमाक्षरस्वरूपविदे नमः ।

ओं परमहर्षस्समन्विताय नमः ।

ओं परिशेषपरिज्ञात्रे नमः ।

ओं परिपूर्णमनोरधाय नमः ।

ओं परमपवित्राय नमः ।

ओं परमेष्ठ्यादिपरम्परागतगुरवे नमः ।

ओं परमेष्ठ्यादिपरम्पराप्राप्तवेदतत्पराय नमः ।

ओं परिशिष्ठविशेषविदे नमः ।

ओं पर्णशालावासाय नमः ।

ओं परीक्षित्पुत्रगुरवे नमः ।

ओं परिशिष्ठाष्टादशग्रन्थकर्त्रे नमः ।

ओं पराशरपुत्रोपाध्याय नमः ।

ओं परमविज्ञानयुक्ताय नमः ।

ओं परममन्युनिह्निताय नमः ।

ओं पट्‍टाभिषेकयुक्ताय नमः ।

ओं परमगुरुशिष्याय नमः ।

ओं पञ्चशतवर्षपर्यन्ताज्यधाराहोमकृते नमः ।

ओं पत्नीद्वयविराजिताय नमः । ४४० ।

ओं पावनाय नमः ।

ओं पारिक्षितगतिप्रदर्शकाय नमः ।

ओं पारिक्षितस्वस्तिप्रदर्शकाय नमः ।

ओं पाषण्डद्वेषिने नमः ।

ओं पाराशर्योपनयनकृते नमः ।

ओं पारशर्यदेशिकाय नमः ।

ओं पावनचरित्राय नमः ।

ओं पारशर्याश्रमाणाम्प्रथमाय नमः ।

ओं पारिकाङ्क्षिणे नमः ।

ओं पारायणव्रताय नमः ।

ओं पिप्पलादगुरवे नमः ।

ओं पिप्पलादज्ञातकीर्तये नमः ।

ओं पितामहसत्कृताय नमः ।

ओं पितामहाध्वराध्यक्षाय नमः ।

ओं पितृवाक्यपरिपालकाय नमः ।

ओं पुत्रब्राह्मणोक्तयशसे नमः ।

ओं पुराणाचार्याय नमः ।

ओं पुष्पीकृताश्वस्तम्भाय नमः ।

ओं पुण्यापुण्यविज्ञानरताय नमः ।

ओं पुण्यारण्योपवासिने नमः । ४६० ।

ओं पुण्यारण्यभवाय नमः ।

ओं पुत्रशिष्यसमावृताय नमः ।

ओं पुरातनमहिम्ने नमः ।

ओं पुराणख्यातवैभवाय नमः ।

ओं पूर्णमन्त्राधिकाराय नमः ।

ओं पूर्णानन्दसमन्विताय नमः ।

ओं पूर्णिमाभिषिक्ताय नमः ।

ओं पृधिवैवेत्यष्टधाप्राणोपदेशकृते नमः ।

ओं पैलपूजिताय नमः ।

ओं पैङ्गलोपदेशकाय नमः ।

ओं पैङ्गलज्ञानदात्रे नमः ।

ओं पैप्पलादिविदितयशसे नमः ।

ओं पैलगुरवे नमः ।

ओं पौतिमाष्यादिगुरवे नमः ।

ओं प्रतापवते नमः ।

ओं प्रभाकरप्राप्तविद्याय नमः ।

ओं प्रतिभास्यतितेवेद-इत्यर्कवरसम्युताय नमः ।

ओं प्रभाकरप्रसादाप्तप्रधान-यजुषाङ्गुरवे नमः ।

ओं प्रकृतिपुरुषविवेककर्त्रे नमः ।

ओं प्रभाकरप्रीतिकराय नमः । ४८० ।

ओं प्रणवोवृक्षबीजंस्यादितिवेदिकमूलविदे नमः ।

ओं प्रसिद्धकीर्तये नमः ।

ओं प्रतिज्ञापरिपालकाय नमः ।

ओं प्रथमशाखाप्रसिद्धिकर्त्रे नमः ।

ओं प्रत्यक्षदेवशिष्याय नमः ।

ओं प्रचण्डाज्ञाकर्त्रे नमः ।

ओं प्रबलशृत्युक्तकीर्तये नमः ।

ओं प्रथमवेदप्रसिद्धाय नमः ।

ओं प्रकृष्णधीये नमः ।

ओं प्रथमायांशृत्यांसत्यांनान्यां-इत्यादिशास्त्रकृते नमः ।

ओं प्राणविद्यापरिज्ञात्रे नमः ।

ओं प्राणायामपरायणाय नमः ।

ओं प्राणायामप्रभावज्ञाय नमः ।

ओं फलीकृतस्तम्भाय नमः ।

ओं बहृचशाखाध्येत्रे नमः ।

ओं बहुपुराणप्रसिद्धाय नमः ।

ओं बट्कुर्वाणमतजैत्रे नमः ।

ओं बहुगुणान्विताय नमः ।

ओं बदर्याश्रमवासिने नमः ।

ओं बहुदक्षिणयागमानिताय नमः । ५०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं बहुप्रमाणप्रसिद्धाय नमः ।

ओं बृहद्याज्ञवल्क्याय नमः ।

ओं बृहदारण्यकोक्तवैभवाय नमः ।

ओं बृहस्पतेस्तारकोपदेशकाय नमः ।

ओं बृसीस्थाय नमः ।

ओं ब्रह्मर्षये नमः ।

ओं ब्रह्मदत्तगुरवे नमः ।

ओं ब्रह्मरातपुत्राय नमः ।

ओं ब्रह्मांशसम्भवाय नमः ।

ओं ब्रह्ममनोजगार्गीरमणाय नमः ।

ओं ब्रह्मदत्ताश्वमेधस्थाय नमः ।

ओं ब्रह्मक्षत्रादिगुरवे नमः ।

ओं ब्रह्महत्याभयब्रान्तगुरोःदोषविनाशोद्यताय नमः ।

ओं ब्रह्ममानसपुत्राय नमः ।

ओं ब्रह्मलब्दगायत्रीहृदयाय नमः ।

ओं ब्रह्मदत्तयोगतत्पराय नमः ।

ओं ब्रह्मिष्ठदोषसन्दग्दशाकल्यप्राणरक्षकाय नमः ।

ओं ब्रह्मविद्यापारङ्गताय नमः ।

ओं ब्रह्मविद्याभिवृद्ध्यर्थमवतीर्णाय नमः ।

ओं ब्रह्मविद्यास्वरूपविदे नमः । ५२० ।

ओं ब्रह्मविद्यापरीक्षार्थमागताय नमः ।

ओं ब्रह्मविष्ण्वीशशिष्याय नमः ।

ओं ब्रह्मस्थापितवेदज्ञाय नमः ।

ओं ब्रह्मणास्थापितम्पूर्वं-इत्यत्प्रेरितकीर्तिमते नमः ।

ओं ब्रह्मेष्टकृते नमः ।

ओं ब्रह्मविद्यानिलयाय नमः ।

ओं ब्रह्मविद्यासम्प्रदायगुरवे नमः ।

ओं ब्रह्मतेजोज्वलन्मुखाय नमः ।

ओं ब्रह्मनिष्ठागरिष्ठाय नमः ।

ओं ब्रह्मवादिने नमः ।

ओं ब्रह्मण्याय नमः ।

ओं ब्रह्मवित्प्राणोत्क्रमणाभावप्रसादकाय नमः ।

ओं ब्रह्मैवसन्ब्रह्मपोतीति-जीवन्मुक्तिप्रकाशकाय नमः ।

ओं ब्रह्मपुराणोक्तमहिम्ने नमः ।

ओं ब्रह्मविद्यादानशीलाय नमः ।

ओं ब्रह्माण्डोक्तकीर्तये नमः ।

ओं ब्रह्मशिष्याय नमः ।

ओं ब्रह्मरातजठराब्दसुधामयूखाय नमः ।

ओं ब्रह्मविदःअनियताचारवत्वप्रदर्मकाय नमः ।

ओं ब्रह्मिष्ठाय नमः । ५४० ।

ओं ब्रह्मबीजाय नमः ।

ओं भाष्कलाधीतऋग्वेदाय नमः ।

ओं ब्राह्मणासङ्कीर्णयजुर्विदे नमः ।

ओं ब्राह्मणानाम्ब्रह्मविद्यादृढीकरणदक्ष्वाय नमः ।

ओं ब्राह्मणप्रियाय नमः ।

ओं ब्राह्मणसमावृताय नमः ।

ओं बीजमेतत्पुरस्कृत्य-इत्युक्तव्रते नमः ।

ओं बुद्धिनैर्मल्यदात्रे नमः ।

ओं बुद्धिवृद्धिप्रदायकाय नमः ।

ओं बुद्धिमालिन्यहन्त्रे नमः ।

ओं बैजवासगुरवे नमः ।

ओं बैजवासायनवेदबीजाय नमः ।

ओं बोधायनजनकवेददात्रे नमः ।

ओं बौद्धमतनिरासकाय नमः ।

ओं भक्त्येवतत्तेमयोदितमितिवादिने नमः ।

ओं भक्तदारिद्र्यभञ्जनाय नमः ।

ओं भक्ताभीष्टफलप्रदाय नमः ।

ओं भक्तपापहन्त्रे नमः ।

ओं भद्रपदनाम्ने नमः ।

ओं भास्करार्चनतत्पराय नमः । ५६० ।

ओं भारद्वाजतारकमन्त्रोपदेशकाय नमः ।

ओं भास्कराचार्यानुग्रहप्राप्तयजुर्वेद-सम्प्रदायप्रवर्तकाय नमः ।

ओं भानुगुप्तयजुर्वेदप्रकाशकाय नमः ।

ओं भानुगुप्तायुतयाम-यजुर्वेदैकनिष्ठिताय नमः ।

ओं भाविवृत्तान्तमित्यादिपाठ्यमानप्रसिद्धमते नमः ।

ओं भास्करदिनजन्मने नमः ।

ओं भारद्वाजमतजैत्रे नमः ।

ओं भुञ्जमुनिमतजैत्रे नमः ।

ओं भुवनकोशपरिमाणप्रदर्शकाय नमः ।

ओं भुक्तिमुक्तिफलप्रदाय नमः ।

ओं भूपतिगुरवे नमः ।

ओं भृगुविदितचरित्राय नमः ।

ओं भृगुकर्दमसंवेद्यमहागाथकथान्विताय नमः ।

ओं मनस्सन्यासिने नमः ।

ओं मद्यन्दिनवेददात्रे नमः ।

ओं मध्याह्नार्कसमप्रभाय नमः ।

ओं मण्डलब्राह्मणप्रियाय नमः ।

ओं मधुकाण्डोक्तमहिम्ने नमः ।

ओं महायोगिपुङ्गवाय नमः ।

ओं महासौरमन्त्राभिज्ञाय नमः । ५८० ।

ओं महाशान्तिविधानज्ञाय नमः ।

ओं महातेजसे नमः ।

ओं महामत्स्य, श्येनदृष्टास्ताभ्यां-आत्मनःसंसारिधर्मासङ्गित्वप्रदर्शकाय नमः ।

ओं महामेधाजनकाय नमः ।

ओं महात्मने नमः ।

ओं मधुकायकुन्धपुत्रमन्त्रोपदेष्ट्रे नमः ।

ओं माद्यन्दिनयजुःप्रियाय नमः ।

ओं मदधीतन्त्यजेत्यत्रमहायोगप्रदर्शकाय नमः ।

ओं महते नमः ।

ओं महाराजगुरवे नमः ।

ओं मद्यन्दिनोमनुष्याणाः-इत्यत्राख्यात मतविदे नमः ।

ओं मधुकगुरवे नमः ।

ओं मधुविद्यारहस्यविधे नमः ।

ओं मन्त्रब्राह्मणतत्पराय नमः ।

ओं मन्त्रोपनिषत्सारज्ञाय नमः ।

ओं मन्त्राक्षतप्रभावज्ञाय नमः ।

ओं मन्नाम्नाचात्रविश्राममित्यत्रशिवतत्पराय नमः ।

ओं मत्तोऽधीतंवेदजालन्देहेतिगुरुवाक्यकृते नमः ।

ओं मदधीतन्त्यजेत्यत्रमहाश्चर्यकर्मकृते नमः ।

ओं ममाप्यलन्त्वयेत्यत्रमार्ताण्डसमविक्रमाय नमः । ६०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं महायोगिने नमः ।

ओं मखनायकाय नमः ।

ओं महासम्यमीन्द्राय नमः ।

ओं महामहिमान्विताय नमः ।

ओं मनस्विने नमः ।

ओं माद्यन्दिनवरप्रदात्रे नमः ।

ओं माकोषङ्कुरुयज्ञेश-इत्याकाशाख्यातवैभवाय नमः ।

ओं मातुलद्वेषिने नमः ।

ओं मार्ताण्डमतमण्डनाय नमः ।

ओं मार्ताण्डमण्डलप्रवेशाय नमः ।

ओं मायावादिजनविद्वेषिणे नमः ।

ओं मातृगर्भस्थकालैकपरब्रह्मोपदेशकाय नमः ।

ओं मातृगर्भस्थोपिविष्णूक्त-परब्रह्मोपदेशभाजने नमः ।

ओं मातृगर्भस्थकालैकतत्त्वज्ञाय नमः ।

ओं माघपूर्णिमायाङ्कृताभिषेकाय नमः ।

ओं मातुलमहापातकभञ्जनाय नमः ।

ओं महेन्द्रसभासदे नमः ।

ओं मात्सर्यरहिताय नमः ।

ओं मित्रावरुणस्वरूपज्ञाय नमः ।

ओं मिहिरावताराय नमः । ६२० ।

ओं मिथिलापुरवासाय नमः ।

ओं मुनिमानिताय नमः ।

ओं मुनिसङ्घसमावृताय नमः ।

ओं मुनिवेषमिहिराय नमः ।

ओं मुक्त्यतिमुक्तिव्याख्यात्रे नमः ।

ओं मुनिनाङ्ककुदे नमः ।

ओं मुहूर्तशास्त्रतत्त्वज्ञाय नमः ।

ओं मुनिकाण्डोक्तमहिम्ने नमः ।

ओं मुहूर्तंसह्यतान्दाहं-इत्यर्कवचनानुग्रहाय नमः ।

ओं मुहूर्तमात्रसंलब्द-सर्ववेदान्तमण्डलाय नमः ।

ओं मुनिमण्डलमण्डिताय नमः ।

ओं मुनिपुङ्गवपूजिताय नमः ।

ओं मूर्तिमत्कृष्णयाजुषवमनकृते नमः ।

ओं मृत्योरपिमृत्युसत्व-तत्स्वरूपप्रवक्त्रे नमः ।

ओं मेरुपृष्ठस्थाय नमः ।

ओं मैत्रेयीप्राणनाथाय नमः ।

ओं मैत्रेयीस्तत्वोपदेष्ट्रे नमः ।

ओं यज्ञवल्क्यपुत्राय नमः ।

ओं यात्मासर्वान्तरस्तं-इत्यादिप्रश्नोत्तरदायकाय नमः ।

ओं यज्ञसूत्रधारिणे नमः । ६४० ।

ओं यज्ञावताराय नमः ।

ओं यज्ञशिष्याय नमः ।

ओं यज्ञवीर्याय नमः ।

ओं यत्रसुप्तेतिपरमलोकप्रदर्शकाय नमः ।

ओं यजुर्मूलकारणाय नमः ।

ओं यदासर्वेतिज्ञानादेव-मुक्तिरितिसूचकाय नमः ।

ओं यजुर्वेदमहावाक्य-फलास्वादनपण्डिताय नमः ।

ओं यजमानाय नमः ।

ओं यधाकामप्रकाशधिये नमः ।

ओं यदार्षविदे नमः ।

ओं यज्ञपूजिताय नमः ।

ओं यथेष्टमार्गसञ्चारिणे नमः ।

ओं यथाभिलषितदेशमार्गस्थाय नमः ।

ओं यदेवसाक्षादित्यत्रप्रख्यातपराक्रमाय नमः ।

ओं यः पृथिव्यातिष्टनित्याधौअधिदैवतं-अन्तर्यामिस्वरूपपञ्चबोधकाय नमः ।

ओं यः सर्वेष्वितिअधिभूतं-अन्तर्यामिरहस्योपदेष्ट्रे नमः ।

ओं यःप्राणेतिष्टनित्यादौ-अध्यात्ममन्तर्यामितत्त्वोपदेशकाय नमः ।

ओं यदेतन्मण्डलं तपति इति मन्त्र तत्त्वार्थविदे नमः ।

ओं यत्तेकश्चादित्यादिमन्त्रेषु जनकाज्ञानभञ्जकाय नमः ।

ओं यजूम्षिशुक्लानि इत्याम्नायोक्त कीर्तिमते नमः । ६६० ।

ओं यजुर्वेदस्सात्त्विकस्यादित्यादिगुणविदे नमः ।

ओं यजुरोङ्काररूपेणवर्ततेति विशेषविदे नमः ।

ओं यतिराजपट्‍टाभिषिक्ताय नमः ।

ओं यतीश्वराय नमः ।

ओं यतिने नमः ।

ओं यातयामाऽयातयामविभागविदे नमः ।

ओं यातयामयजुस्त्यागिने नमः ।

ओं याज्ञवल्क्याद्याज्ञवल्क्येत्याचार्यान्वयान्विताय नमः ।

ओं याज्ञवल्क्यं समादायेति महात्म्य सम्युताय नमः ।

ओं याज्ञवल्क्यमते स्थित्वा इतीरतकीर्तिमते नमः ।

ओं याजयामासति प्रेद इत्यत्राख्यात विक्रमाय नमः ।

ओं युधिष्ठिराश्वमेधपूजिताय नमः ।

ओं युधिष्ठिराश्वमेधाध्वर्यवे नमः ।

ओं योगयाज्ञवल्क्याय नमः ।

ओं योगीश्वराय नमः ।

ओं योगानन्द मुनीश्वराय नमः ।

ओं योगशास्त्रप्रणेत्रे नमः ।

ओं योगमार्गोपदेशकाय नमः ।

ओं योगज्ञाय नमः ।

ओं योगशिरोमणये नमः । ६८० ।

ओं योगीश्वरद्वादशीप्रियाय नमः ।

ओं योह ज्येष्ठमित्युक्त सर्वश्रेष्ठ्यसमन्विताय नमः ।

ओं योगसामर्थ्ययुक्ताय नमः ।

ओं योगिनामग्रगण्याय नमः ।

ओं योगीन्द्रवन्दिताय नमः ।

ओं योगिराजाय नमः ।

ओं रथमारोप्यतं भानुरित्यादुक्तप्रतापाय नमः ।

ओं रथारूढाय नमः ।

ओं रविस्तोत्रपरायणाय नमः ।

ओं रविप्रीतिकरसत्रयागकर्त्रे नमः ।

ओं रहस्यार्थविशारदाय नमः ।

ओं राममन्त्ररहस्यज्ञाय नमः ।

ओं रामदर्शनतत्पराय नमः ।

ओं राममन्त्रप्रदात्रे नमः ।

ओं राजगुरवे नमः ।

ओं रुद्राध्यायप्रभावज्ञाय नमः ।

ओं रुधिराक्त यजुर्वमनकृते नमः ।

ओं रुद्रमन्त्रपरायणाय नमः ।

ओं रोमहर्षणशिष्याय नमः ।

ओं लक्ष्मीपौत्राय नमः । ७०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं लक्षगायत्रीजपानुष्ठात्रे नमः ।

ओं लोकोपकारिणे नमः ।

ओं लोकगुरवे नमः ।

ओं लोकपूजिताय नमः ।

ओं लोकाद्भुतकार्यकृते नमः ।

ओं वसिष्ठवद्वरिष्ठाय नमः ।

ओं वमनजाड्यापहन्त्रे नमः ।

ओं व्यवस्थित प्रकरण यजुर्वेद प्रकाशकाय नमः ।

ओं वसुञ्चापि समाहूय इत्यादि पर्वस्थ कीर्तिमते नमः ।

ओं वरमुनीन्द्राय नमः ।

ओं वाजिने नमः ।

ओं वाजसनिपुत्राय नमः ।

ओं वाजसनेयाय नमः ।

ओं वायुपुराणोक्तवैभवाय नमः ।

ओं वायुभक्षणतत्पराय नमः ।

ओं वाजिमन्त्रार्थसिद्धाय नमः ।

ओं वाजिरूपधारिणे नमः ।

ओं वाजिविप्रगुरवे नमः ।

ओं व्यासोक्तमहिम्ने नमः ।

ओं व्यासवेदोपदेशकाय नमः । ७२० ।

ओं वाणी महामन्त्रोपासनालब्ध अष्टादश महाविद्याय नमः ।

ओं वामदेवार्चनप्रिय विप्रेन्द्राय नमः ।

ओं वाजिशब्दप्रसिद्धाय नमः ।

ओं वाजिवेदप्रभावज्ञाय नमः ।

ओं वाजिमन्त्ररहस्यविदे नमः ।

ओं वाजिनामाष्टकाय नमः ।

ओं वाजिग्रीवाप्त वाग्विभूति विजृम्भित दिगन्ताय नमः ।

ओं वाजपेयातिरात्रादि यज्ञादीक्षासमन्विताय नमः ।

ओं विद्वत्सन्यासिने नमः ।

ओं विविदिषा विद्वत्सन्यास प्रकाशकृते नमः ।

ओं विश्वावसोः संशयघ्नाय नमः ।

ओं विजयजनकाय नमः ।

ओं विष्ण्ववताराय नमः ।

ओं विष्णुपुराणोक्तवैभवाय नमः ।

ओं विश्वावसुज्ञानगुरवे नमः ।

ओं विप्रेन्द्राय नमः ।

ओं विदेह वाजिमेधयाजकाय नमः ।

ओं विभावसोद्वरबलात्सर्व-वेदान्तपारगाय नमः ।

ओं विश्वावसुविवेकदाय नमः ।

ओं विश्वावसुविभागज्ञाय नमः । ७४० ।

ओं विदग्द विद्यावैतण्ड विवादे विश्वरूप धृते नमः ।

ओं विरजाक्षेत्र शिवलिङ्गप्रतिष्ठात्रे नमः ।

ओं विश्वतैजस प्राज्ञ तुरीय ब्रह्मोपदेशकाय नमः ।

ओं विरजातीरे तपः कृते नमः ।

ओं विद्यमानेगुरौ-जनकसख्याय नमः ।

ओं विद्याकर्मपूर्व प्रज्ञानां देहान्तरारम्भकत्व प्रवक्त्रे नमः ।

ओं विष्णोराप्तजन्मने नमः ।

ओं विष्णुमन्त्रैक हृष्ठधिये नमः ।

ओं विज्ञानमानन्दमिति जगत्कारण विदुषे नमः ।

ओं वीर्यवत्तर वेदज्ञाय नमः ।

ओं वीर्यवत्तरवैदिकपालने कृत निश्चयाय नमः ।

ओं वृद्धयाज्ञवल्क्याय नमः ।

ओं वेदशरीराय नमः ।

ओं वेदभाष्यार्थकोविदाय नमः ।

ओं वेदशरीराय नमः ।

ओं वेद्यमतये नमः ।

ओं वेदान्तज्ञानविच्छ्रेष्ठाय नमः ।

ओं वेदावेदविभागविदे नमः ।

ओं वेदं समर्पयामास इत्यत्र असाधारण कर्म कृते नमः ।

ओं वेदपुरुषशिष्याय नमः । ७६० ।

ओं वेदवृक्षमहावाक्य-फलास्वादपण्डिताय नमः ।

ओं वेदोऽनादिः शब्दमयः इत्यादि प्रमाणविदे नमः ।

ओं वेदवटमूलैकतत्त्वविदे नमः ।

ओं वेदवटमूलेविराजमानाय नमः ।

ओं वेदैकविभागकरणोत्सुकाय नमः ।

ओं वेदान्तवेद्याय नमः ।

ओं वेदपारायणप्रीताय नमः ।

ओं वेदोक्तमहिम्ने नमः ।

ओं वेदान्तज्ञानिने नमः ।

ओं वेदानाहृत्यचौर्येणेत्यागमैकप्रवृत्तिविदे नमः ।

ओं वेदवृक्षोद्भवन्नित्यमित्यस्मिन्नित्यमङ्गलाय नमः ।

ओं वैदेहगुरवे नमः ।

ओं वैदेहोपाध्याय नमः ।

ओं वैदेहाश्वमेधगवाम्पतये नमः ।

ओं वैनेयाध्यापकाय नमः ।

ओं वैदेहविवेकदात्रे नमः ।

ओं वैशम्पायनवेदभेदकाय नमः ।

ओं वैदेहाऽभयदायकाय नमः ।

ओं वैदेहसभापतये नमः ।

ओं वैदेहीप्राणनाथाचार्याय नमः । ७८० ।

ओं वैशम्पायनवैतण्डवाद-खण्डनपण्डिताय नमः ।

ओं वैशम्पायन वेदैकदानशौण्डाय नमः ।

ओं वैकुण्ठस्थ सुनन्दाब्रह्मरातानन्दवर्धनाय नमः ।

ओं वैशम्पायनहत्याद्रिभञ्जनैक महाशनये नमः ।

ओं शतपथब्राह्मणबीजाय नमः ।

ओं शततारोद्भवाय नमः ।

ओं शरत्कालजन्मने नमः ।

ओं शतानीकगुरवे नमः ।

ओं शक्तिमन्त्रोपदेशकाय नमः ।

ओं शङ्खचक्रगदापद्महस्ताय नमः ।

ओं शतशिष्यसमावृताय नमः ।

ओं शतशिष्याध्यापकाय नमः ।

ओं शतपथपरिष्कर्त्रे नमः ।

ओं शरणागतगन्धर्वाय नमः ।

ओं शरणागतगार्ग्याय नमः ।

ओं शरणागतशाकल्याय नमः ।

ओं शरणागतगन्धर्व-शतसन्देहप्रभञ्जकाय नमः ।

ओं शरणागतमैत्रेयी-शाश्वतज्ञानदात्रे नमः ।

ओं शङ्खचक्रत्रिशूलाब्ज-गदाढमरुकायुधाय नमः ।

ओं शतरुद्रीयेणामृतो-भवतीत्युपदेष्ट्रे नमः । ८०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं शतसम्शयविच्चेत्रे नमः ।

ओं शङ्करप्रसादलब्धाय नमः ।

ओं शाकल्यजीवदानकृते नमः ।

ओं शान्त्यादिगुणसम्युताय नमः ।

ओं शान्तिपर्वस्थवैभवाय नमः ।

ओं शास्त्रकर्त्रे नमः ।

ओं शापेयदेशिकाय नमः ।

ओं शाश्वताय नमः ।

ओं शाकल्यप्राणपतिष्ठापनाचार्याय नमः ।

ओं शाकल्याऽभयदायकाय नमः ।

ओं शास्त्रविच्छ्रेष्ठाय नमः ।

ओं शाकल्यप्राणदानव्रताय नमः ।

ओं शाखापरम्पराचार्याय नमः ।

ओं शाकल्यसंस्तुताय नमः ।

ओं शाखारन्तत्वदोषनिराकरणपण्डिताय नमः ।

ओं शाखास्तत्र शिखाकाराः इत्यत्रेति शृतिमूलविदे नमः ।

ओं शाखाश्चक्रे पञ्चदश कण्वाद्याशेति कीर्तिदाय नमः ।

ओं शाकल्यमानदात्रे नमः ।

ओं शाश्वतिकपदाऽधिष्ठिताय नमः ।

ओं शिवाराधनतत्पराय नमः । ८२० ।

ओं शिवलिङ्गप्रतिष्ठात्रे नमः ।

ओं शिवाभङ्गरक्षास्तोत्रकृते नमः ।

ओं शिवाय नमः ।

ओं शिवशिष्याय नमः ।

ओं शिष्यबुद्धिपरीक्षकाय नमः ।

ओं श्रीराममन्त्रतत्त्वज्ञाय नमः ।

ओं शुभप्रदाय नमः ।

ओं शुद्धविग्रहाय नमः ।

ओं शुद्धयाजुषप्रकाशकाय नमः ।

ओं शृतिस्मृतिपुराणाख्य-लोचनत्रयसम्युताय नमः ।

ओं शुक्लोपासकाय नमः ।

ओं शुक्लावताराय नमः ।

ओं शुक्लवेदपरायणाय नमः ।

ओं शुक्लकृष्णयजुर्वेदकारणाय नमः ।

ओं शुक्लं वाजसनेयं स्यादित्यत्राख्यातकीर्तये नमः ।

ओं शुष्कस्तम्भप्राणदात्रे नमः ।

ओं शुष्कस्तम्भप्रसूनदाय नमः ।

ओं शुद्धसत्त्वगुणोपेत-यजुर्वेदप्रकाशकृते नमः ।

ओं शुक्लान्ययातयामानि यजूम्षीति प्रोक्तवैभवाय नमः ।

ओं शुक्लाख्याञ्च यजुः पञ्चदश शाखाप्रवर्तकाय नमः । ८४० ।

ओं शुक्लाम्बरधराय नमः ।

ओं शुकोपनयनकारयित्रे नमः ।

ओं शुक्लपक्षोद्भवाय नमः ।

ओं श्वेतभस्मधारिणे नमः ।

ओं शैववैष्णवमतोद्धारकाय नमः ।

ओं शोभनचरित्राय नमः ।

ओं शोकनाशकाय नमः ।

ओं षट्पुरालयकृताध्वरस्थाय नमः ।

ओं षष्ठाध्यायस्थवैभवाय नमः ।

ओं षष्ठाध्यायाप्तकीर्तिमते नमः ।

ओं सच्चिदानन्दमूर्तये नमः ।

ओं स्वयम्भूशिष्याय नमः ।

ओं स्वभूर्मायातीताय नमः ।

ओं सरस्वतीसदावास्यवक्त्राय नमः ।

ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः ।

ओं सर्वविदारकत्वातक्षरान्तित्वानुमापकाय नमः ।

ओं सजातीयादि भेद रहितत्वेन ब्रह्मोपदेष्ट्रे नमः ।

ओं सर्व ऋष्युत्तमाय नमः ।

ओं सर्वब्राह्मणजैत्रे नमः ।

ओं सभाध्यक्षाय नमः । ८६० ।

ओं सभापूज्याय नमः ।

ओं सर्वोत्तमगुणान्विताय नमः ।

ओं सर्वोत्कृष्टज्ञानान्विताय नमः ।

ओं सर्वभावज्ञाय नमः ।

ओं सर्वेश्वरांशजाय नमः ।

ओं सनकादिमुनिज्ञातवैभवाय नमः ।

ओं सत्यासत्यविभागविदे नमः ।

ओं सयथार्थेति जगतः उत्पत्ति ब्रह्मात्मक त्वावगमयित्रे नमः ।

ओं सर्वमन्त्रार्थतत्त्वविदे नमः ।

ओं सब्रह्मभ्रूणस्थाय नमः ।

ओं स्वप्नदृष्टान्तेन-परलोकसाधकाय नमः ।

ओं सङ्गीतशास्त्रकर्त्रे नमः ।

ओं स्कन्दाराधनतत्पराय नमः ।

ओं स्वप्नादे आत्मज्योतिषैव व्यवहारप्रदर्शकाय नमः ।

ओं स्वप्नेवासनामय-सृष्ट्यङ्गीकर्त्रे नमः ।

ओं समाधियुक्ताय नमः ।

ओं सदाध्यानपरायणाय नमः ।

ओं सर्वदुःखप्रशमनाय नमः ।

ओं सर्वलक्षणसम्युताय नमः ।

ओं सयथासैन्धवखिल्य इत्यान्त्यन्तिक प्रलये विशेषविज्ञानाभावोपदेशकाय नमः । ८८० ।

ओं स्कन्दवर्णितवैभवाय नमः ।

ओं स्वच्छानन्दान्विताय नमः ।

ओं सत्यसन्धाय नमः ।

ओं सर्वभूतगुणज्ञाय नमः ।

ओं सभामध्यविराजिताय नमः ।

ओं सर्वभूतहितेरताय नमः ।

ओं सर्वशास्त्रपारगाय नमः ।

ओं सतांवरिष्ठाय नमः ।

ओं सम्यक् सङ्गीयमानाय नमः ।

ओं सयधासर्या सामिति प्राकृत प्रलये प्रपञ्चस्य ब्रह्मात्मकत्व बोधयित्रे नमः ।

ओं समुद्रोपासकाय नमः ।

ओं सत्याषाढमुनेः तैत्तिरीयत्वदायकाय नमः ।

ओं सन्यासार्थं मैत्रेय्यनुमति प्रार्थयित्रे नमः ।

ओं स्मृतिकर्त्रे नमः ।

ओं सन्यासाश्रमप्रदर्शकाय नमः ।

ओं सभापर्वोक्तमहिम्ने नमः ।

ओं सहस्रांशुसमप्रभाय नमः ।

ओं सरस्वतीपूजकाय नमः ।

ओं सरस्वतीस्तोत्रकृते नमः ।

ओं सर्वब्राह्मणसंवृताय नमः । ९०० ।

Shri Yajnavalkya Sahasranaam (श्री याज्ञवल्क्य सहस्रनाम)

ओं सर्वशाखादैतृशिष्यगुणान्विताय नमः ।

ओं सर्वलोकगुर्वन्तेवासिने नमः ।

ओं सर्वप्रश्नोत्तर-दानशौण्डाय नमः ।

ओं सर्वसन्देहविच्छेत्रे नमः ।

ओं सत्यानन्दस्वरूपाय नमः ।

ओं साम्राट् सम्पूजिताय नमः ।

ओं सत्यकाममतजैत्रे नमः ।

ओं संसारमोक्षयोः स्वरूपविवेचकाय नमः ।

ओं सङ्कोचविकासाभ्यां-प्राणस्वरूपनिर्धारयित्रे नमः ।

ओं सत्त्वप्रधानवेदज्ञाय नमः ।

ओं स्मृतिप्रसिद्धसत्कीर्तये नमः ।

ओं सकल ऋषिश्रेष्ठाय नमः ।

ओं सर्वकालपरिपूर्णाय नमः ।

ओं सकलागमज्ञाय नमः ।

ओं समग्रकीर्तिसम्युताय नमः ।

ओं सर्ववेदपारगाय नमः ।

ओं सर्वामयनिवारकाय नमः ।

ओं सनत्कुमार-संहितोक्तसत्कीर्तये नमः ।

ओं सर्वानुक्रमणिकोक्तमहिम्ने नमः ।

ओं सनकाय नमः । ९२० ।

ओं सनन्दाय नमः ।

ओं सर्वङ्कषाय नमः ।

ओं सनातनमूर्तये नमः ।

ओं सन्मुनीन्द्राय नमः ।

ओं सत्यात्मने नमः ।

ओं स्वर्गलोकवासिने नमः ।

ओं स्वयम्प्रकाशमूर्तये नमः ।

ओं सरस्वतीप्रसादलब्धाय नमः ।

ओं सत्यसङ्कल्पाय नमः ।

ओं सत्यवादिने नमः ।

ओं सत्रयाग महादीक्षा समन्विताय नमः ।

ओं सवेदगर्भाय नमः ।

ओं सर्वज्ञाय नमः ।

ओं सर्ववेदान्तपारङ्गताय नमः ।

ओं सर्वभाषाभिज्ञाय नमः ।

ओं सर्वतन्त्रस्वतन्त्राय नमः ।

ओं सामश्रवदेशिकाय नमः ।

ओं सामशाखाचार्याय नमः ।

ओं सावित्रीमन्त्रसारज्ञाय नमः ।

ओं सामवेदोक्तवैभवाय नमः । ९४० ।

ओं स्कन्दोक्तमहिम्ने नमः ।

ओं साङ्गोपाङ्गविद्यानुष्टिताय नमः ।

ओं साम्राज्यार्हाय नमः ।

ओं साङ्ख्ययोगसारज्ञाय नमः ।

ओं सारांशधर्मकर्त्रे नमः ।

ओं सारभूत यजुर्वेद प्रकाशकाय नमः ।

ओं सुनन्दानन्दवर्धनाय नमः । [नर्षनाय]

ओं सुप्रसिद्धकीर्तये नमः ।

ओं सुषुप्ति दृष्टान्तेन मोक्षस्वरूप प्रसादकायनमः ।

ओं सुधर्मज्ञाय नमः ।

ओं सुषुप्ते बाह्याभ्यन्तर ज्ञानाभावेन ब्रह्मानन्दानुभव प्रदर्शकाय नमः ।

ओं सुमनसाङ्कामनाकल्पवृक्षाय नमः ।

ओं सुमन्तुसम्मानिताय नमः ।

ओं सुदुष्कर तपः कृते नमः ।

ओं सुतसहस्रसम्युक्ताय नमः ।

ओं सुनन्दानन्दकन्दाय नमः ।

ओं सूर्यनारायणावताराय नमः ।

ओं सूर्यान्तेवासिने नमः ।

ओं सूर्यलोकप्राप्तजयाय नमः ।

ओं सूर्यमण्डलस्थाय नमः । ९६० ।

ओं सूर्यसन्तोषकार्यकृते नमः ।

ओं सूर्योपासनतत्पराय नमः ।

ओं सूर्यस्वरूपाय नमः ।

ओं सूत्रकर्त्रे नमः ।

ओं सूर्यस्वरूपस्तुतिकृते नमः ।

ओं सूर्यलब्धवराय नमः ।

ओं सूर्यप्रसादलब्धसारस्वताय नमः ।

ओं सूर्यातिसूर्यभेदज्ञाय नमः ।

ओं सूर्यतेजोविजृम्भिताय नमः ।

ओं सूर्यप्राप्तब्रह्मविद्या-परिपूर्णमनोरथाय नमः ।

ओं सूर्यलोकस्थवैदिकप्रकाशन-पटुव्रताय नमः ।

ओं सूत्रात्मतत्त्वविदे नमः ।

ओं सूत्रात्मसत्ताप्रदर्शयित्रे नमः ।

ओं सोमवारव्रतज्ञाय नमः ।

ओं सोमकासुरापहृत-वेदप्रचुरकृते नमः ।

ओं सौरमन्त्रप्रभावज्ञाय नमः ।

ओं सौरसंहितोक्तवैभवाय नमः ।

ओं सौम्य महर्षेः शिष्याग्रगण्याय नमः ।

ओं सौम्य महर्षेः एष्यज्जन्म परिज्ञात्रे नमः ।

ओं हरिहरात्मकाय नमः । ९८० ।

ओं हरिवदनोपासकाय नमः ।

ओं हरिहरप्रभवे नमः ।

ओं हरिप्रसादलब्धवैदुष्याय नमः ।

ओं हरिहरहिरण्यगर्भ-प्रसादान्विताय नमः ।

ओं हयशिरोरूपप्रभावज्ञाय नमः ।

ओं हिरण्यकेशि-वेददात्रे नमः ।

ओं हिरण्मयेनेत्यादिमन्त्रोपासकाय नमः ।

ओं हिरण्यनाभाय-योगतत्त्वोपदेशकाय नमः ।

ओं हेमधेनुसहस्रप्राणदात्रे नमः ।

ओं होताश्वलजैत्रे नमः ।

ओं क्षत्रोपेदद्विजगुरवे नमः ।

ओं क्षमादिगुणोपेताय नमः ।

ओं क्षयवृद्धिभावविवर्जिताय नमः ।

ओं क्षत्रियवर्गोपयोग-राज्यतन्त्रप्रणेत्रे नमः ।

ओं क्षत्रियसहस्रशिरोलुठित-चरणपङ्कजाय नमः ।

ओं क्षत्राज्ञाकर्त्रे नमः ।

ओं क्षेत्रज्ञाय नमः ।

ओं क्षेमकृते नमः ।

ओं क्षेत्रजनस्थाने-जनकयज्ञसम्पादकाय नमः ।

ओं क्षेत्रक्षेत्रज्ञविवेकिने नमः । १००० ।

|| इति श्री याज्ञवल्क्य सहस्रनाम समाप्तं || Shri Yajnavalkya Sahasranaam