Shri Vitthala Sahasranama Stotram, श्री वित्थाला सहस्रनाम स्तोत्रं

श्री वित्थाला सहस्रनाम स्तोत्रं/Shri Vitthala Sahasranama Stotram

श्री वित्थाला सहस्रनाम स्तोत्रं/Shri Vitthala Sahasranama Stotram

श्री विठ्ठल सहस्रनाम स्तोत्रम्

 शौनक उवाच-

सूत वेदार्थतत्वज्ञ श्रुतं सर्वं भवन्मुरवात् ।
तथापि श्रोतुमिच्छामि तीर्थं क्षेत्रञ्च दैवतम् ॥ १ ॥

स्तोत्रं च जगतां पूज्य मूढानामपि मोक्षदम् ।
स्नानाद्दर्शनतः स्मृत्या पाठमात्राच्छुभप्रदम् ॥ २ ॥

सूत उवाच-

स्मारितोऽहं हरेस्तीर्थं स्तोत्रं क्षेत्रं च दैवतम् ।
स क्षणः सफलो यत्र स्मर्यते मधुसूदनः ॥ ३ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

कयापि वृत्या विप्रेन्द्र तत्सर्वं कथयामि ते ।
जनं कलिमलाक्रान्तं दृष्ट्वा विषयलालसम् ॥ ४ ॥

ज्ञानानधिकृतं कर्मविहीनं भक्तवत्सलः ।
चन्द्रभागासरस्तीरे पितृभक्तिपरं द्विजम् ॥ ५ ॥

पुण्डरीकाभिधे क्षेत्रे भीमयाऽऽप्लाविते ततः ।
पुण्डरीकाभिधं शान्तं निमित्तीकृत्य माधवः ॥ ६ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

आविरासीत्समुद्धर्तुं जनं कलिमलाकुलम् ।
तत्तीर्थं चन्द्रभागाख्यं स्नानमात्रेण मोक्षदम् ॥ ७ ॥

तत्क्षेत्रं पाण्डुरङ्गाख्यं दर्शनान्मोक्षदायकम् ।
तद्दैवतं विठ्ठलाख्यं जगत्कारणमव्ययम् ॥ ८ ॥

स्थितिप्रलययोर्हेतुं भक्तानुग्रहविग्रहम् ।
सत्यज्ञानानन्दमयं स्थानज्ञानादि यद्विदा ॥ ९ ॥

यन्नामस्मरणादेव कामाक्रान्तोऽपि सन्तरेत् ।
पुण्डरीकेण मुनिना प्राप्तं तद्दर्शनेन यत् ॥ १० ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

शौनक उवाच-

सहस्रनामभिः स्तोत्रं कृतं वेदविदुत्तम ।
सकृत्पठनमात्रेण कामितार्थश्रुतप्रदम् ॥ ११ ॥

तीर्थं क्षेत्रं दैवतं च त्वत्प्रसादाच्छ्तुतं मया ।
इदानीं श्रोतुमिच्छामि स्तोत्रं तव मुखाम्बुजात् ॥ १२ ॥

सच्चित्सुखस्वरूपोऽपि भक्तानुग्रहहेतवे ।
कीदृशं धृतवान् रूपं कृपयाऽऽचक्ष्व तन्मम ॥ १३ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

सूत उवाच-

श‍ृणुष्वावहितो ब्रह्मन्भगवद्ध्यानपूर्वकम् ।
सहस्रनामसन्मन्त्रं सर्वमन्त्रोत्तमोत्तमम् ॥ १४ ॥

अथ श्रीविठ्ठलसहस्रनामस्तोत्रमन्त्रस्य श्रीपुण्डरीक ऋषिः ।
श्रीगुरुः परमात्मा श्रीविठ्ठलो देवता ।

अनुष्टुप् छन्दः । पुण्डरीकवरप्रद इति बीजं ।

रुक्मिणीशो रमापतिरिति शक्तिः । पाण्डुरङ्गेश इति कीलकम् ।
श्री विठ्ठलप्रीत्यर्थं विठ्ठलसहस्रनामस्तोत्रमन्त्रजपे विनियोगः ।

ॐ पुण्डरीक वरप्रद इति अङ्गुष्ठाभ्यां नपः ।
ॐ विठ्ठलः पाण्डुरङ्गेश इति तर्जनीभ्यां नमः ।
ॐ चन्द्रभागासरोवास इति मध्यमाभ्यां नमः ।
ॐ वज्री शक्तिर्दण्डधर इति अनामिकाभ्यां नमः ।
ॐ कलवंशरवाक्रान्त इति कनिष्ठिकाभ्यां नमः ।
ॐ एनोऽन्तकृन्नामध्येय इति करतलकरपृष्ठाभ्यां नमः ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

हृदयादिन्यासः ।

ॐ पुण्डरीक वरप्रद इति हृदयाय नमः ।
ॐ चन्द्रभागासरोवास इति शिरसे स्वाहा ।
ॐ वज्री शक्तिर्दण्डधर इति शिखायै वषट् ।
ॐ कलवंशरवाक्रान्त इति कवचाय हुम् ।
ॐ एनोऽन्तकृन्नामध्येय इति नेत्रत्रयाय वौषट् ।
ॐ एनोऽन्तकृन्नामध्येय इति अस्त्राय फट् ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

इति दिग्बन्धः ।

ध्यानम् –

इष्टिकायां समपदं तिष्ठन्तं पुरुषोत्तमम् ।
जङ्घजस्थकरद्वन्द्वं क्षुल्लकादामभूषणम् ॥ १५ ॥

सव्यासव्यकरोद्भासिपद्मशङ्खविभूषितम् ।
दरहासस्मेरमुखं शिक्यस्कन्धं दिगम्बरम् ॥ १६ ॥

सर्वालङ्कारसंयुक्तं ब्रह्मादिगणसेवितम् ।
ज्ञानानन्दमयं देवं ध्यायामि हृदि विठ्ठलम् ॥ १७ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

अथ स्तोत्रम् ।

क्लीं विठ्ठलः पाण्डुरङ्गेश ईशः श्रीशो विशेषजित् ।
शेषशायी शम्भुवन्द्यः शरण्यः शङ्करप्रियः ॥ १ ॥

चन्द्रभागासरोवासः कोटिचन्द्रप्रभास्मितः ।
विधाधृसूचितः सर्वप्रमाणातीत अव्ययः ॥ २ ॥

पुण्डरीकस्तुतो वन्द्यो भक्तचित्तप्रसादकः ।
स्वधर्मनिरतः प्रीतो गोगोपीपरिवारितः ॥ ३ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

गोपिकाशतनीराज्यः पुलिनाक्रीड आत्मभूः ।
आत्माऽऽत्माराम आत्मस्थः आत्मारामनिषेवितः ॥ ४ ॥

सच्चित्सुखं महामायी महदव्यक्तमद्भुतः ।
स्थूलरूपः सूक्ष्मरूपः कारणं परमञ्जनम् ॥ ५ ॥

महाकारणमाधारः अधिष्ठानं प्रकाशकः ।
कञ्जपादो रक्तनखो रक्तपादतलः प्रभुः ॥ ६ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

साम्राज्यचिह्नितपदो नीलगुल्फः सुजङ्घकः ।
सज्जानुः कदलीस्तम्भनिभोरुरुरुविक्रमः ॥ ७ ॥

पीताम्बरावृतकटिः क्षुल्लकादामभूषणः ।
कटिविन्यस्तहस्ताब्जः शङ्खी पद्मविभूषितः ॥ ८ ॥

गम्भीरनाभिर्ब्रह्माधिष्ठितनाभिसरोरुहः ।
त्रिवलीमण्डितोदारोदरोमावलिमालिनः ॥ ९ ॥

कपाटवक्षाः श्रीवत्सभूषितोराः कृपाकरः ।
वनमाली कम्बुकण्ठः सुस्वरः सामलालसः ॥ १० ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

कञ्जवक्त्रः श्मश्रुहीनचुबुको वेदजिह्वकः ।
दाडिमीबीजसदृशरदो रक्ताधरो विभुः ॥ ११ ॥

नासामुक्तापाटलिताधरच्छविररिन्दमः ।
शुकनासः कञ्जनेत्रः कुण्डलाक्रमितांसकः ॥ १२ ॥

महाबाहुर्घनभुजः केयूराङ्गदमण्डितः ।
रत्नभूषितभूषाढ्यमणिबन्धः सुभूषणः ॥ १३ ॥

रक्तपाणितलः स्वङ्गः सन्मुद्रामण्डिताङ्गुलिः ।
नखप्रभारञ्जिताब्जः सर्वसौन्दर्यमण्डितः ॥ १४ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

सुभ्रूरर्धशशिप्रख्यललाटः कामरूपधृक् ।
कुङ्कुमाङ्कितसद्भालः सुकेशो बर्हभूषणः ॥ १५ ॥

किरीटभाव्याप्तनभो विकलीकृतभास्करः ।
वनमाली पतिवासाः शार्ङ्गचापोऽसुरान्तकः ॥ १६ ॥

दर्पापहः कंसहन्ता चाणूरमुरमर्दनः ।
वेणुवादनसन्तुष्टो दध्यन्नास्वादलोलुपः ॥ १७ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

जितारिः कामजनकः कामहा कामपूरकः ।
विक्रोधो दारितामित्रो भूर्भुवःसुवरादिराट् ॥ १८ ॥

अनादिरजनिर्जन्यजनको जाह्नवीपदः ।
बहुजन्मा जामदग्न्यः सहस्रभुजखण्डनः ॥ ९९ ॥

कोदण्डधारी जनकपूजितः कमलाप्रियः ।
पुण्डरीकभवद्वेषी पुण्डरीकभवप्रियः ॥ २० ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

पुण्डरीकस्तुतिरसः सद्भक्तपरिपालकः ।
सुषुमालासङ्गमस्थो गोगोपीचित्तरञ्जनः ॥ २१ ॥

इष्टिकास्थो भक्तवश्यस्त्रिमूर्तिर्भक्तवत्सलः ।
लीलाकृतजगद्धामा जगत्पालो हरो विराट् ॥ २२ ॥

अश्वत्थपद्मतीर्थस्थो नारदस्तुतवैभवः ।
प्रमाणातीततत्त्वज्ञस्तत्त्वम्पदनिरूपितः ॥ २३ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

अजाजनिरजाजानिरजायो नीरजोऽमलः ।
लक्ष्मीनिवासः स्वर्भूषो विश्ववन्द्यो महोत्सवः ॥ २४ ॥

जगद्योनिरकर्ताऽऽद्यो भोक्ता भोग्यो भवातिगः ।
षड्गुणैश्वर्यसम्पन्नो भगवान्मुक्तिदायकः ॥ २५ ॥

अधःप्राणो मनो बुद्धिः सुषुप्तिः सर्वगो हरिः ।
मत्स्यः कूर्मो वराहोऽत्रिर्वामनो हीररूपधृत् ॥ २६ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

नारसिंहो ऋषिर्व्यासो रामो नीलांशुको हली ।
बुद्धोऽर्हन् सुगतः कल्की नरो नारायणः परः ॥ २७ ॥

परात्परः करीड्येशो नक्रशापविमोचनः ।
नारदोक्तिप्रतिष्ठाता मुक्तकेशी वरप्रदः ॥ २८ ॥

चन्द्रभागाप्सु सुस्नातः कामितार्थप्रदोऽनघः ।
तुलसीदामभूषाढ्यस्तुलसीकाननप्रियः ॥ २९ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

पाण्डुरङ्गः क्षेत्रमूर्तिः सर्वमूर्तिरनामयः ।
पुण्डरीकव्याजकृतजडोद्धारः सदागतिः ॥ ३० ॥

अगतिः सद्गतिः सभ्यो भवो भव्यो विधीडितः ।
प्रलम्बघ्नो द्रुपदजाचिन्ताहारी भयापहः ॥ ३१ ॥

वह्निवक्त्रः सूर्यनुतो विष्णुस्त्रैलोक्यरक्षकः ।
जगद्भक्ष्यो जगद्गेहो जनाराध्यो जनार्दनः ॥ ३२ ॥

जेता विष्णुर्वरारोहो भीष्मपूज्यपदाम्बुजः ।
भर्ता भीष्णकसम्पूज्यः शिशुपालवधोद्यतः ॥ ३३ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

शतापराधसहनः क्षमावानादिपूजनः ।
शिशुपालशिरच्छेत्ता दन्तवक्त्रबलापहः ॥ ३४ ॥

शिशुपालकृतद्रोहः सुदर्शनविमोचनः ॥ ३५ ॥

सश्रीः समायो दामेन्द्रः सुदामक्रीडनोत्सुकः ।
वसुदामकृतक्रीडः किङ्किणीदामसेवितः ॥ ३६ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

पञ्चाङ्गपूजनरतः शुद्धचित्तवशंवदः ।
रुक्मिणीवल्लभः सत्यभामाभूषितविग्रहः ॥ ३७ ॥

नाग्नजित्या कृतोत्साहः सुनन्दाचित्तमोहनः ।
मित्रवृन्दाऽऽलिङ्गिताङ्गो ब्रह्मचारी वटुप्रियः ॥ ३८ ॥

सुलक्षणाधौतपदो जाम्बवत्या कृतादरः ।
सुशीलाशीलसन्तुष्टो जलकेलिकृतादरः ॥ ३९ ॥ श्री वित्थाला सहस्रनाम स्तोत्रं

वासुदेवो देवकीड्यो नन्दानन्दकराङ्घ्रियुक् ।
यशोदामानसोल्लासो बलावरजनिःस्वभूः ॥ ४० ॥

सुभद्राऽऽनन्ददो गोपवश्यो गोपीप्रियोऽजयः ।
मन्दारमूलवेदिस्थः सन्तानतरुसेवितः ॥ ४१ ॥

पारिजातापहरणः कल्पद्रुमपुरःसरः ।
हरिचन्दनलिप्ताङ्ग इन्द्रवन्द्योऽग्निपूजितः ॥ ४२ ॥

यमनेता नैरृतेयो वरुणेशः खगप्रियः ।
कुबेरवन्द्य ईशेशो विधीड्योऽनन्तवन्दितः ॥ ४३ ॥

वज्री शक्तिर्दण्डधरः खड्गी पाश्यङ्कुशी गदी ।
त्रिशूली कमली चक्री सत्यव्रतमयो नवः ॥ ४४ ॥

महामन्त्रः प्रणवभूर्भक्तचिन्तापहारकः ।
स्वक्षेत्रवासी सुखदः कामी भक्तविमोचनः ॥ ४५ ॥

स्वनामकीर्तनप्रीतः क्षेत्रेशः क्षेत्रपालकः ।
कामश्चक्रधरार्धश्च त्रिविक्रममयात्मकः ॥ ४६ ॥

प्रज्ञानकरजित्कान्तिरूपवर्णः स्वरूपवान् ।
स्पर्शेन्द्रियं शौरिमयो वैकुण्ठः सानिरुद्धकः ॥ ४७ ॥

षडक्षरमयो बालः श्रीकृष्णो ब्रह्मभावितः ।
नारदाधिष्ठितक्षेमो वेणुवादनतत्परः ॥ ४८ ॥

नारदेशप्रतिष्ठाता गोविन्दो गरुडध्वजः ।
साधारणः समः सौम्यः कलावान् कमलालयः ॥ ४९ ॥

क्षेत्रपः क्षणदाधीशवक्त्रः क्षेमकरक्षणः ।
लवो लवणिमाधाम लीलावान् लघुविग्रहः ॥ ५० ॥

हयग्रीवो हली हंसो हतकंसो हलिप्रियः ।
सुन्दरः सुगतिर्मुक्तः सत्सखो सुलभः स्वभूः ॥ ५१ ॥

साम्राज्यदः सामराजः सत्ता सत्यः सुलक्षणः ।
षड्गुणैश्वर्यनिलयः षडृतुपरिसेवितः ॥ ५२ ॥

षडङ्गशोधितः षोढा षड्दर्शननिरूपितः ।
शेषतल्पः शतमखः शरणागतवत्सलः ॥ ५३ ॥

सशम्भुः समितिः शङ्खवहः शार्ङ्गसुचापधृत् ।
वह्नितेजा वारिजास्यः कविर्वंशीधरो विगः ॥ ५४ ॥

विनीतो विप्रियो वालिदलनो वज्रभूषणः ।
रुक्मिणीशो रमाजानी राजा राजन्यभूषणः ॥ ५५ ॥

रतिप्राणप्रियपिता रावणान्तो रघूद्वहः ।
यज्ञभोक्ता यमो यज्ञभूषणो यज्ञदूषणः ॥ ५६ ॥

यज्वा यशोवान् यमुनाकूलकुञ्जप्रियो यमी ।
मेरुर्मनीषी महितो मुदितः श्यामविग्रहः ॥ ५७ ॥

मन्दगामी मुग्धमुखो महेशो मीनविग्रहः ।
भीमो भीमाङ्गजातीरवासी भीमार्तिभञ्जनः ॥ ५८ ॥

भूभारहरणो भूतभावनो भरताग्रजः ।
बलं बलप्रियो बालो बालक्रीडनतत्परः ॥ ५९ ॥

बकासुरान्तको बाणासुरदर्पकवाडवः ।
बृहस्पतिबलारातिसूनुर्बलिवरप्रदः ॥ ६० ॥

बोद्धा बन्धुवधोद्युक्तो बन्धमोक्षप्रदो बुधः ।
फाल्गुनानिष्टहा फल्गुकृतारातिः फलप्रदः ॥ ६९ ॥

फेनजातैरकावज्रकृतयादवसङ्क्षयः ।
फाल्गुनोत्सवसंसक्तः फणितल्पः फणानटः ॥ ६२ ॥

पुण्यः पवित्रः पापात्मदूरगः पण्डिताग्रणीः ।
पोषणः पुलिनावासः पुण्डरीकमनोर्वशः ॥ ६३ ॥

निरन्तरो निराकाङ्क्षो निरातङ्को निरञ्जनः ।
निर्विण्णमानसोल्लासो नयनानन्दनः सताम् ॥ ६४ ॥

नियमो नियमी नम्यो नन्दबन्धनमोचनः ।
निपुणो नीतिमान्नेता नरनारायणवपुः ॥ ६५ ॥

धेनुकासुरविद्वेषी धाम धाता धनी धनम् ।
धन्यो धन्यप्रियो धर्ता धीमान् धर्मविदुत्तमः ॥ ६६ ॥

धरणीधरसन्धर्ता धराभूषितदंष्ट्रकः ।
दैतेयहन्ता दिग्वासा देवो देवशिखामणिः ॥ ६७ ॥

दाम दाता दीप्तिभानुः दानवादमिता दमः ।
स्थिरकार्यः स्थितप्रज्ञः स्थविरस्थापकः स्थितिः ।
स्थितलोकत्रयवपुः स्थितिप्रलयकारणम् ॥ ६८ ॥

स्थापकस्तीर्थचरणस्तर्पकस्तरुणीरसः ।
तारुण्यकेलिनिपुणस्तरणस्तरणिप्रभुः ॥ ६९ ॥

तोयमूर्तिस्तमोऽतीतः स्तम्भोद्भूतस्तपःपरः ।
तडिद्वासास्तोयदाभस्तारस्तारस्वरप्रियः ॥ ७० ॥

णकारो ढौकितजगत्त्रितूर्यप्रीतभूसुरः ।
डमरूप्रियहृद्वासी डिण्डिमध्वनिगोचरः ॥ ७१ ॥

ठयुगस्थमनोर्गम्यः ठङ्कारि धनुरायुधः ।
टणत्कारितकोदण्डहतारिर्गणसौख्यदः ॥ ७२ ॥

झाङ्कारिचाञ्चरीकाङ्की श्रुतिकल्हारभूषणः ।
जरासन्धार्दितजगत्सुखभूर्जङ्गमात्मकः ॥ ७३ ॥

जगज्जनिर्जगद्भूषो जानकीविरहाकुलः ।
जिष्णुशोकापहरणो जन्महीनो जगत्पतिः ॥ ७४ ॥

छत्रिताहीन्द्रसुभगः छद्मी छत्रितभूधरः ।
छायास्थलोकत्रितयछलेन बलिनिग्रही ॥ ७५ ॥

चेतश्चमत्कारकरः चित्री चित्रस्वभाववान् ।
चारुभूश्चन्द्रचूडश्च चन्द्रकोटिसमप्रभः ॥ ७६ ॥

चूडारत्नद्योतिभालश्चलन्मकरकुपडलः ।
चरुभुक् चयनप्रीतश्चम्पकाटविमध्यगः ॥ ७७ ॥

चाणूरहन्ता चन्द्राङ्कनाशनश्चन्द्रदीधितिः ।
चन्दनालिप्तसर्वाङ्गश्चारुचामरमण्डितः ॥ ७८ ॥

घनश्यामो घनरवो घटोत्कचपितृप्रियः ।
घनस्तनीपरीवारो घनवाहनगर्वहा ॥ ७९ ॥

गङ्गापदो गतक्लेशो गतक्लेशनिषेवितः ।
गणनाथो गजोद्धर्ता गायको गायनप्रियः ॥ ८० ॥

गोपतिर्गोपिकावश्यो गोपबालानुगः पतिः ।
गणकोटिपरीवारो गम्यो गगननिर्मलः ॥ ८१ ॥

गायत्रीजपसम्प्रीतो गण्डकीस्थो गुहाशयः ।
गुहारण्यप्रतिष्ठाता गुहासुरनिषूदनः ॥ ८२ ॥

गीतकीर्तिर्गुणारामो गोपालो गुणवर्जितः ।
गोप्रियो गोचरप्रीतो गाननाट्यप्रवर्तकः ॥ ८३ ॥

खट्वायुधः खरद्वेषी खातीतः खगमोचनः ।
खगपुच्छकृतोत्तंसः खेलद्बालकृतप्रियः ॥ ८४ ॥

खट्वाङ्गपोथितारातिः खञ्जनाक्षः खशीर्षकः ।
कलवंशरवाक्रान्तगोपीविस्मारितार्भकः ॥ ८५ ॥

कलिप्रमाथी कञ्जास्यः कमलायतलोचनः ।
कालनेमिप्रहरणः कुण्ठितार्तिकिशोरकः ॥ ८६ ॥

केशवः केवलः कण्ठीरवास्यः कोमलाङ्घ्रियुक् ।
कम्बली कीर्तिमान् कान्तः करुणामृतसागरः ॥ ८७ ॥

कुब्जासौभाग्यदः कुब्जाचन्दनालिप्तगात्रकः ।
कालः कुवलयापीडहन्ता क्रोधसमाकुलः ॥ ८८ ॥

कालिन्दीपुलिनाक्रीडः कुञ्जकेलिकुतूहली ।
काञ्चनं कमलाजानिः कलाज्ञः कामितार्थदः ॥ ८९ ॥

कारणं करणातीतः कृपापूर्णः कलानिधिः ।
क्रियारूपः क्रियातीतः कालरूपः क्रतुप्रभुः ॥ ९० ॥

कटाक्षस्तम्भितारातिः कुटिलालकभूषितः ।
कूर्माकारः कालरूपी करीरवनमध्यगः ॥ ९१ ॥

कलकण्ठी कलरवः कलकण्ठरुतानुकृत् ।
करद्वारपुरः कूटः सर्वेषां कवलप्रियः ॥ ९२ ॥

कलिकल्मषहा क्रान्तगोकुलः कुलभूषणः ।
कूटारिः कुतुपः कीशपरिवारः कविप्रियः ॥ ९३ ॥

कुरुवन्द्यः कठिनदोर्दण्डखण्डितभूभरः ।
किङ्करप्रियकृत्कर्मरतभक्तप्रियङ्करः ॥ ९४ ॥

अम्बुजास्योऽङ्गनाकेलिरम्बुशाय्यम्बुधिस्तुतः ।
अम्भोजमाल्यम्बुवाहलसदङ्गोऽन्त्रमालकः ॥ ९५ ॥

औदुम्बरफलप्रख्यब्रह्माण्डावलिचालकः ।
ओष्ठस्फुरन्मुरलिकारवाकर्षितगोकुलः ॥ ९६ ॥

ऐरावतसमारूढ ऐन्द्रीशोकापहारकः ।
ऐश्वर्यावधिरैश्वर्यमैश्वर्याष्टदलस्थितः ॥ ९७ ॥

एणशावसमानाक्ष एधस्तोषितपावकः ।
एनोऽन्तकृन्नामधेयस्मृतिसंसृतिदर्पहा ॥ ९८ ॥

लूनपञ्चक्लेशपदो लूतातन्तुर्जगत्कृतिः ।
लुप्तदृश्यो लुप्तजगज्जयो लुप्तसुपावकः ॥ ९९ ॥

रूपातीतो रूपनामरूपमायादिकारणम् ।
ऋणहीनो ऋद्धिकारी ऋणातीतो ऋतंवदः ॥ १०० ॥

उषानिमित्तबाणघ्न उषाहार्यूर्जिताशयः ।
ऊर्ध्यरूपोर्ध्वाधरग ऊष्मदग्धजगत्त्रयः ॥ १०१ ॥

उद्धवत्राणनिरत उद्धवज्ञानदायकः ।
उद्धर्तोद्धव उन्निद्र उद्बोध उपरिस्थितः ॥ १०२ ॥

उदधिक्रीड उदधितनयाप्रिय उत्सवः ।
उच्छिन्नदेवतारातिरुदध्यावृतिमेखलः ॥ १०३ ॥

ईतिघ्न ईशिता ईज्य ईड्य ईहाविवर्जितः ।
ईशध्येयपदाम्भोज इन ईनविलोचनः ॥ १०४ ॥

इन्द्र इन्द्रानुजनट इन्दिराप्राणवल्लभः ।
इन्द्रादिस्तुत इन्द्रश्रीरिदमित्थमभीतकृत् ॥ १०५ ॥

आनन्दाभास आनन्द आनन्दनिधिरात्मदृक् ।
आयुरार्तिघ्न आयुष्य आदिरामयवर्जितः ॥ १०६ ॥

आदिकारणमाधार आधारादिकृताश्रयः ।
अच्युतैश्वर्यममित अरिनाश अघान्तकृत् ॥ १०७ ॥

अन्नप्रदोऽन्नमखिलाधार अच्युत अब्जभृत् ।
चन्द्रभागाजलक्रीडासक्तो गोपविचेष्टितः ॥ १०८ ॥

हृदयाकारहृद्भूषो यष्टिमान् गोकुलानुगः ।
गवां हुङ्कृतिसम्प्रीतो गवालीढपदाम्बुजः ॥ १०९ ॥

गोगोपत्राणसुश्रान्त अश्रमी गोपवीजितः ।
पाथेयाशनसम्प्रीतः स्कन्धशिक्यो मुखाम्बुपः ॥ ११० ॥

क्षेत्रपारोपितक्षेत्रो रक्षोऽधिकृतभैरवः ।
कार्यकारणसङ्घातस्ताटकान्तस्तु रक्षहा ॥ १११ ॥

हन्ता तारापतिस्तुत्यो यक्षः क्षेत्रं त्रयीवपुः ।
प्राञ्जलिर्लोलनयनो नवनीताशनप्रियः ॥ ११२ ॥

यशोदातर्जितः क्षीरतस्करो भाण्डभेदनः ।
मुखाशनो मातृवश्यो मातृदृश्यमुखान्तरः ॥ ११३ ॥

व्यात्तवक्त्रो गतभयो मुखलक्ष्यजगत्त्रयः ।
यशोदास्तुतिसम्प्रीतो नन्दविज्ञातवैभवः ॥ ११४ ॥

संसारनौकाधर्मज्ञो ज्ञाननिष्ठो धनार्जकः ।
कुबेरः क्षत्रनिधनं ब्रह्मर्षिर्ब्राह्मणप्रियः ॥ ११५ ॥

ब्रह्मशापप्रतिष्ठाता यदुराजकुलान्तकः ।
युधिष्ठिरसखो युद्धदक्षः कुरुकुलान्तकृत् ॥ १९६ ॥

अजामिलोद्धारकारी गणिकामोचनो गुरुः ।
जाम्बवद्युद्धरसिकः स्यमन्तमणिभूषणः ॥ ११७ ॥

सुभद्राबन्धुरक्रूरवन्दितो गदपूर्वजः ।
बलानुजो बाहुयुद्धरसिको मयमोचनः ॥ ११८ ॥

दग्धखाण्डवसम्प्रीतहुताशो हवनप्रियः ।
उद्यदादित्यसङ्काशवसनो हनुमद्रुचिः ॥ ११९ ॥

भीष्मबाणव्रणाकीर्णः सारथ्यनिपुणो गुणी ।
भीष्मप्रतिभटश्चक्रधरः सम्प्रीणितार्जुनः ॥ १२० ॥

स्वप्रतिज्ञाहानिहृष्टो मानातीतो विदूरगः ।
विरागी विषयासक्तो वैकुण्ठोऽकुण्ठवैभवः ॥ १२९ ॥

सङ्कल्पः कल्पनातीतः समाधिर्निर्विकल्पकः ।
सविकल्पो वृत्तिशून्यो वृत्तिर्बीजमतीगतः ॥ १२२ ॥

महादेवोऽखिलोद्धारी वेदान्तेषु प्रतिष्ठितः ।
तनुर्बृहत्तनूरण्वराजपूज्योऽजरोऽमरः ॥ १२३ ॥

भीमाहतजरासन्धः प्रार्थितायुधसङ्गरः ।
स्वसङ्केतप्रकॢप्तार्थो निरर्थ्योऽर्थी निराकृतिः ॥ १२४ ॥

गुणक्षोभः समगुणः सद्गुणाढ्यः प्रमाप्रजः ।
स्वाङ्गजः सात्यकिभ्राता सन्मार्गो भक्तभूषणः ॥ १२५ ॥

अकार्यकार्यनिर्वेदो वेदो गोपाङ्कनिद्रितः ।
अनाथो दावपो दावो दाहको दुर्धरोऽहतः ॥ १२६ ॥

ऋतवाग्याचको विप्रः खर्व इन्द्रपदप्रदः ।
बलिमूर्धस्थितपदो बलियज्ञविघातकृत् ॥ १२७ ॥

यज्ञपूर्तिर्यज्ञमूर्तिर्यज्ञविघ्नमविघ्नकृत् ।
बलिद्वाःस्थो दानशीलो दानशीलप्रियो व्रती ॥ १२८ ॥

अव्रतो जतुकागारस्थितपाण्डवजीवनम् ।
मार्गदर्शी मृदुर्हेलादूरीकृतजगद्भयः ॥ १२९ ॥

सप्तपातालपादोऽस्थिपर्वतो द्रुमरोमकः ।
उडुमाली ग्रहाभूषो दिक् श्रुतिस्तटिनीशिरः ॥ १३० ॥

वेदश्वासो जितश्वासश्चित्तस्थश्चित्तशुद्धिकृत् ।
धीः स्मृतिः पुष्टिरजयः तुष्टिः कान्तिर्धृतिस्त्रपा ॥ १३१ ॥

हलः कृषिः कलं वृष्टिर्गृष्टिर्गौरवनं वनम् ।
क्षीरं हव्यं हव्यवाहो होमो वेदी समित्स्रुवः ॥ १३२ ॥

कर्म कर्मफलं स्वर्गो भूष्यो भूषा महाप्रभुः ।
भूर्भुवःस्वर्महर्लोको जनोलोकस्तपोजनः ॥ १३३ ॥

सत्यो विधिर्दैवमधोलोकः पातालमण्डनः ।
जरायुजः स्वेदजनिरुद्बीजः कुलपर्वतः ॥ १३४ ॥

कुलस्तम्भः सर्वकुलः कुलभूः कौलदूरगः ।
धर्मतत्वं निर्विषयो विषयो भोगलालसः ॥ १३५ ॥

वेदान्तसारो निर्मोक्ता जीवो बद्धो बहिर्मुखः ।
प्रधानं प्रकृतिर्विश्वद्रष्टा विश्वनिषेधनः ॥ १३६ ॥

अन्तश्चतुर्द्वारमयो बहिर्द्वारचतुष्टयः ।
भुवनेशो क्षेत्रदेवोऽनन्तकायो विनायकः ॥ १३७ ॥

पिता माता सुहृद्वन्धुर्भ्राता श्राद्धं यमोऽर्यमा ।
विश्वेदेवाः श्राद्धदेवो मनुर्नान्दीमुखो धनुः ॥ १३८ ॥

हेतिः खड्गो रथो युद्धं युद्धकर्ता शरो गुणः ।
यशो यशोरिपुः शत्रुरशत्रुर्विजितेन्द्रियः ॥ १३९ ॥

पात्रं दाता दापयिता देशः कालो धनागमः ।
काञ्चनं प्रेम सन्मित्रं पुत्रः कोशो विकोशकः ॥ १४० ॥

अनीतिः शरभो हिंस्रो द्विपो द्वीपी द्विपाङ्कुशः ।
यन्ता निगड आलानं सन्मनो गजश‍ृङ्खलः ॥ १४१ ॥

मनोऽब्जभृङ्गो विटपी गजः क्रोष्टा वृशो वृकः ।
सत्पथाचारनलिनीषट्पदः कामभञ्जनः ॥ १४२ ॥

स्वीयचित्तचकोराब्जः स्वलीलाकृतकौतुकः ।
लीलाधामाम्बुभृन्नाथः क्षोणी भर्ता सुधाब्धिदः ॥ १४३ ॥

मल्लान्तको मल्लरूपो बालयुद्धप्रवर्तनः ।
चन्द्रभागासरोनीरसीकरग्लपितक्लमः ॥ १४४ ॥

कन्दुकक्रीडनक्लान्तो नेत्रमीलनकेलिमान् ।
गोपीवस्त्रापहरणः कदम्बशिखरस्थितः ॥ १४५ ॥

बल्लवीप्रार्थितो गोपीनतिदेष्टाञ्जलिप्रियः ।
परिहासपरो रासे रासमण्डलमध्यगः ॥ १४६ ॥

बल्लवीद्वयसंवीतः स्वात्मद्वैतात्मशक्तिकः ।
चतुर्विंशतिभिन्नात्मा चतुर्विंशतिशक्तिकः ॥ १४७ ॥

स्वात्मज्ञानं स्वात्मजातजगत्त्रयमयात्मकः ।

इति विठ्ठलसंज्ञस्य विष्णोर्नामसहस्रकम् ॥ १४८ ॥

त्रिकालमेककालं वा श्रद्धया प्रयतः पठेत् ।
स विष्णोर्नात्र सन्देहः किं बहूक्तेन शौनक ॥ १४९ ॥

कामी चेन्नियताहारो जितचित्तो जितेन्द्रियः ।
जपन् कामानवाप्नोति इति वै निश्चितं द्विज ॥ १५० ॥

॥ इति श्रीविठ्ठलसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Shri Vitthala Sahasranama Stotram/श्री वित्थाला सहस्रनाम स्तोत्रं

॥ Sri viththal sahasranama stotram ॥

saunaka uvaca-

suta vedarthatatvajna srutam sarvam bhavanmuravat ।
tathapi srotumicchami tirtham ksetranca daivatam ॥ 1 ॥

stotram ca jagatam pujya mudhanamapi moksadam ।
snanaddarsanatah smrtya pathamatracchubhapradam ॥ 2 ॥

suta uvaca-

smarito’ham harestirtham stotram ksetram ca daivatam ।
sa ksanah saphalo yatra smaryate madhusudanah ॥ 3 ॥ Shri Vitthala Sahasranama Stotram

kayapi vrtya viprendra tatsarvam kathayami te ।
janam kalimalakrantam drstva visayalalasam ॥ 4 ॥

jnananadhikrtam karmavihinam bhaktavatsalah ।
candrabhagasarastire pitrbhaktiparam dvijam ॥ 5 ॥

pundarikabhidhe ksetre bhimaya”plavite tatah ।
pundarikabhidham santam nimittikrtya madhavah ॥ 6 ॥ Shri Vitthala Sahasranama Stotram

avirasitsamuddhartum janam kalimalakulam ।
tattirtham candrabhagakhyam snanamatrena moksadam ॥ 7 ॥

tatksetram pandurangakhyam darsananmoksadayakam ।
taddaivatam viththalakhyam jagatkaranamavyayam ॥ 8 ॥

sthitipralayayorhetum bhaktanugrahavigraham ।
satyajnananandamayam sthanajnanadi yadvida ॥ 9 ॥ Shri Vitthala Sahasranama Stotram

yannamasmaranadeva kamakranto’pi santaret ।
pundarikena munina praptam taddarsanena yat ॥ 10 ॥

saunaka uvaca-

sahasranamabhih stotram krtam vedaviduttama ।
sakrtpathanamatrena kamitarthasrutapradam ॥ 11 ॥

tirtham ksetram daivatam ca tvatprasadacchtutam maya ।
idanim srotumicchami stotram tava mukhambujat ॥ 12 ॥ Shri Vitthala Sahasranama Stotram

saccitsukhasvarupo’pi bhaktanugrahahetave ।
kidrsam dhrtavan rupam krpaya”caksva tanmama ॥ 13 ॥

suta uvaca-

srnusvavahito brahmanbhagavaddhyanapurvakam ।
sahasranamasanmantram sarvamantrottamottamam ॥ 14 ॥

atha sriviththalasahasranamastotramantrasya sripundarika rsih ।
sriguruh paramatma sriviththalo devata ।
anustup chandah । pundarikavaraprada iti bijam ।
rukminiso ramapatiriti saktih । pandurangesa iti kilakam ।
sri viththalaprityartham viththalasahasranamastotramantrajape viniyogah ।

Om pundarika varaprada iti angusthabhyam napah ।
Om viththalah pandurangesa iti tarjanibhyam namah ।
Om candrabhagasarovasa iti madhyamabhyam namah ।
Om vajri saktirdandadhara iti anamikabhyam namah ।
Om kalavamsaravakranta iti kanisthikabhyam namah ।

Om eno’ntakrnnamadhyeya iti karatalakaraprsthabhyam namah ॥

evam hrdayadinyasah ।

Om pundarika varaprada iti hrdayaya namah ।
Om candrabhagasarovasa iti sirase svaha ।
Om vajri saktirdandadhara iti sikhayai vasat ।
Om kalavamsaravakranta iti kavacaya hum ।
Om eno’ntakrnnamadhyeya iti netratrayaya vausat ।
Om eno’ntakrnnamadhyeya iti astraya phat ॥ Shri Vitthala Sahasranama Stotram

iti digbandhah ।

dhyanam –

istikayam samapadam tisthantam purusottamam ।
janghajasthakaradvandvam ksullakadamabhusanam ॥ 15 ॥

savyasavyakarodbhasipadmasankhavibhusitam ।
darahasasmeramukham sikyaskandham digambaram ॥ 16 ॥ Shri Vitthala Sahasranama Stotram

sarvalankarasamyuktam brahmadiganasevitam ।
jnananandamayam devam dhyayami hrdi viththalam ॥ 17 ॥

atha stotram ।

klim viththalah pandurangesa isah sriso visesajit ।
sesasayi sambhuvandyah saranyah sankarapriyah ॥ 1 ॥

candrabhagasarovasah koticandraprabhasmitah ।
vidhadhrsucitah sarvapramanatita avyayah ॥ 2 ॥

pundarikastuto vandyo bhaktacittaprasadakah ।
svadharmaniratah prito gogopiparivaritah ॥ 3 ॥

gopikasatanirajyah pulinakrida atmabhuh ।
atma”tmarama atmasthah atmaramanisevitah ॥ 4 ॥ Shri Vitthala Sahasranama Stotram

saccitsukham mahamayi mahadavyaktamadbhutah ।
sthularupah suksmarupah karanam paramanjanam ॥ 5 ॥

mahakaranamadharah adhisthanam prakasakah ।
kanjapado raktanakho raktapadatalah prabhuh ॥ 6 ॥

samrajyacihnitapado nilagulphah sujanghakah ।
sajjanuh kadalistambhanibhorururuvikramah ॥ 7 ॥ Shri Vitthala Sahasranama Stotram

pitambaravrtakatih ksullakadamabhusanah ।
kativinyastahastabjah sankhi padmavibhusitah ॥ 8 ॥

gambhiranabhirbrahmadhisthitanabhisaroruhah ।
trivalimanditodarodaromavalimalinah ॥ 9 ॥

kapatavaksah srivatsabhusitorah krpakarah ।
vanamali kambukanthah susvarah samalalasah ॥ 10 ॥ Shri Vitthala Sahasranama Stotram

kanjavaktrah smasruhinacubuko vedajihvakah ।
dadimibijasadrsarado raktadharo vibhuh ॥ 11 ॥

nasamuktapatalitadharacchavirarindamah ।
sukanasah kanjanetrah kundalakramitamsakah ॥ 12 ॥

mahabahurghanabhujah keyurangadamanditah ।
ratnabhusitabhusadhyamanibandhah subhusanah ॥ 13 ॥ Shri Vitthala Sahasranama Stotram

raktapanitalah svangah sanmudramanditangulih ।
nakhaprabharanjitabjah sarvasaundaryamanditah ॥ 14 ॥

subhrurardhasasiprakhyalalatah kamarupadhrk ।
kunkumankitasadbhalah sukeso barhabhusanah ॥ 15 ॥

kiritabhavyaptanabho vikalikrtabhaskarah ।
vanamali pativasah sarngacapo’surantakah ॥ 16 ॥ Shri Vitthala Sahasranama Stotram

darpapahah kamsahanta canuramuramardanah ।
venuvadanasantusto dadhyannasvadalolupah ॥ 17 ॥

jitarih kamajanakah kamaha kamapurakah ।
vikrodho daritamitro bhurbhuvahsuvaradirat ॥ 18 ॥

anadirajanirjanyajanako jahnavipadah ।
bahujanma jamadagnyah sahasrabhujakhandanah ॥ 99 ॥ Shri Vitthala Sahasranama Stotram

kodandadhari janakapujitah kamalapriyah ।
pundarikabhavadvesi pundarikabhavapriyah ॥ 20 ॥

pundarikastutirasah sadbhaktaparipalakah ।
susumalasangamastho gogopicittaranjanah ॥ 21 ॥

istikastho bhaktavasyastrimurtirbhaktavatsalah ।
lilakrtajagaddhama jagatpalo haro virat ॥ 22 ॥

asvatthapadmatirthastho naradastutavaibhavah ।
pramanatitatattvajnastattvampadanirupitah ॥ 23 ॥

ajajanirajajanirajayo nirajo’malah ।
laksminivasah svarbhuso visvavandyo mahotsavah ॥ 24 ॥ Shri Vitthala Sahasranama Stotram

jagadyonirakarta”dyo bhokta bhogyo bhavatigah ।
sadgunaisvaryasampanno bhagavanmuktidayakah ॥ 25 ॥

adhahprano mano buddhih susuptih sarvago harih ।
matsyah kurmo varaho’trirvamano hirarupadhrt ॥ 26 ॥

narasimho rsirvyaso ramo nilamsuko hali ।
buddho’rhan sugatah kalki naro narayanah parah ॥ 27 ॥

paratparah karidyeso nakrasapavimocanah ।
naradoktipratisthata muktakesi varapradah ॥ 28 ॥

candrabhagapsu susnatah kamitarthaprado’naghah ।
tulasidamabhusadhyastulasikananapriyah ॥ 29 ॥

pandurangah ksetramurtih sarvamurtiranamayah ।
pundarikavyajakrtajadoddharah sadagatih ॥ 30 ॥ Shri Vitthala Sahasranama Stotram

agatih sadgatih sabhyo bhavo bhavyo vidhiditah ।
pralambaghno drupadajacintahari bhayapahah ॥ 31 ॥

vahnivaktrah suryanuto visnustrailokyaraksakah ।
jagadbhaksyo jagadgeho janaradhyo janardanah ॥ 32 ॥

jeta visnurvararoho bhismapujyapadambujah ।
bharta bhisnakasampujyah sisupalavadhodyatah ॥ 33 ॥

sataparadhasahanah ksamavanadipujanah ।
sisupalasiracchetta dantavaktrabalapahah ॥ 34 ॥

sisupalakrtadrohah sudarsanavimocanah ॥ 35 ॥ Shri Vitthala Sahasranama Stotram

sasrih samayo damendrah sudamakridanotsukah ।
vasudamakrtakridah kinkinidamasevitah ॥ 36 ॥

pancangapujanaratah suddhacittavasamvadah ।
rukminivallabhah satyabhamabhusitavigrahah ॥ 37 ॥

nagnajitya krtotsahah sunandacittamohanah ।
mitravrnda”lingitango brahmacari vatupriyah ॥ 38 ॥

sulaksanadhautapado jambavatya krtadarah ।
susilasilasantusto jalakelikrtadarah ॥ 39 ॥

vasudevo devakidyo nandanandakaranghriyuk ।
yasodamanasollaso balavarajanihsvabhuh ॥ 40 ॥

subhadra”nandado gopavasyo gopipriyo’jayah ।
mandaramulavedisthah santanatarusevitah ॥ 41 ॥

parijatapaharanah kalpadrumapurahsarah ।
haricandanaliptanga indravandyo’gnipujitah ॥ 42 ॥ Shri Vitthala Sahasranama Stotram

yamaneta nairrteyo varunesah khagapriyah ।
kuberavandya iseso vidhidyo’nantavanditah ॥ 43 ॥

vajri saktirdandadharah khadgi pasyankusi gadi ।
trisuli kamali cakri satyavratamayo navah ॥ 44 ॥

mahamantrah pranavabhurbhaktacintapaharakah ।
svaksetravasi sukhadah kami bhaktavimocanah ॥ 45 ॥

svanamakirtanapritah ksetresah ksetrapalakah ।
kamascakradharardhasca trivikramamayatmakah ॥ 46 ॥

prajnanakarajitkantirupavarnah svarupavan ।
sparsendriyam saurimayo vaikunthah saniruddhakah ॥ 47 ॥

sadaksaramayo balah srikrsno brahmabhavitah ।
naradadhisthitaksemo venuvadanatatparah ॥ 48 ॥

naradesapratisthata govindo garudadhvajah ।
sadharanah samah saumyah kalavan kamalalayah ॥ 49 ॥ Shri Vitthala Sahasranama Stotram

ksetrapah ksanadadhisavaktrah ksemakaraksanah ।
lavo lavanimadhama lilavan laghuvigrahah ॥ 50 ॥

hayagrivo hali hamso hatakamso halipriyah ।
sundarah sugatirmuktah satsakho sulabhah svabhuh ॥ 51 ॥

samrajyadah samarajah satta satyah sulaksanah ।
sadgunaisvaryanilayah sadrtuparisevitah ॥ 52 ॥

sadangasodhitah sodha saddarsananirupitah ।
sesatalpah satamakhah saranagatavatsalah ॥ 53 ॥

sasambhuh samitih sankhavahah sarngasucapadhrt ।
vahniteja varijasyah kavirvamsidharo vigah ॥ 54 ॥ Shri Vitthala Sahasranama Stotram

vinito vipriyo validalano vajrabhusanah ।
rukminiso ramajani raja rajanyabhusanah ॥ 55 ॥

ratipranapriyapita ravananto raghudvahah ।
yajnabhokta yamo yajnabhusano yajnadusanah ॥ 56 ॥

yajva yasovan yamunakulakunjapriyo yami ।
merurmanisi mahito muditah syamavigrahah ॥ 57 ॥

mandagami mugdhamukho maheso minavigrahah ।
bhimo bhimangajatiravasi bhimartibhanjanah ॥ 58 ॥

bhubharaharano bhutabhavano bharatagrajah ।
balam balapriyo balo balakridanatatparah ॥ 59 ॥

bakasurantako banasuradarpakavadavah ।
brhaspatibalaratisunurbalivarapradah ॥ 60 ॥ Shri Vitthala Sahasranama Stotram

boddha bandhuvadhodyukto bandhamoksaprado budhah ।
phalgunanistaha phalgukrtaratih phalapradah ॥ 69 ॥

phenajatairakavajrakrtayadavasanksayah ।
phalgunotsavasamsaktah phanitalpah phananatah ॥ 62 ॥

punyah pavitrah papatmaduragah panditagranih ।
posanah pulinavasah pundarikamanorvasah ॥ 63 ॥

nirantaro nirakankso niratanko niranjanah ।
nirvinnamanasollaso nayananandanah satam ॥ 64 ॥

niyamo niyami namyo nandabandhanamocanah ।
nipuno nitimanneta naranarayanavapuh ॥ 65 ॥ Shri Vitthala Sahasranama Stotram

dhenukasuravidvesi dhama dhata dhani dhanam ।
dhanyo dhanyapriyo dharta dhiman dharmaviduttamah ॥ 66 ॥

dharanidharasandharta dharabhusitadamstrakah ।
daiteyahanta digvasa devo devasikhamanih ॥ 67 ॥

dama data diptibhanuh danavadamita damah ।
sthirakaryah sthitaprajnah sthavirasthapakah sthitih ।
sthitalokatrayavapuh sthitipralayakaranam ॥ 68 ॥

sthapakastirthacaranastarpakastarunirasah ।
tarunyakelinipunastaranastaraniprabhuh ॥ 69 ॥ Shri Vitthala Sahasranama Stotram

toyamurtistamo’titah stambhodbhutastapahparah ।
tadidvasastoyadabhastarastarasvarapriyah ॥ 70 ॥

nakaro dhaukitajagattrituryapritabhusurah ।
damarupriyahrdvasi dindimadhvanigocarah ॥ 71 ॥

thayugasthamanorgamyah thankari dhanurayudhah ।
tanatkaritakodandahatarirganasaukhyadah ॥ 72 ॥

jhankaricancarikanki srutikalharabhusanah ।
jarasandharditajagatsukhabhurjangamatmakah ॥ 73 ॥

jagajjanirjagadbhuso janakivirahakulah ।
jisnusokapaharano janmahino jagatpatih ॥ 74 ॥ Shri Vitthala Sahasranama Stotram

chatritahindrasubhagah chadmi chatritabhudharah ।
chayasthalokatritayachalena balinigrahi ॥ 75 ॥

cetascamatkarakarah citri citrasvabhavavan ।
carubhuscandracudasca candrakotisamaprabhah ॥ 76 ॥

cudaratnadyotibhalascalanmakarakupadalah ।
carubhuk cayanapritascampakatavimadhyagah ॥ 77 ॥

canurahanta candrankanasanascandradidhitih ।
candanaliptasarvangascarucamaramanditah ॥ 78 ॥

ghanasyamo ghanaravo ghatotkacapitrpriyah ।
ghanastaniparivaro ghanavahanagarvaha ॥ 79 ॥

gangapado gatakleso gataklesanisevitah ।
gananatho gajoddharta gayako gayanapriyah ॥ 80 ॥ Shri Vitthala Sahasranama Stotram

gopatirgopikavasyo gopabalanugah patih ।
ganakotiparivaro gamyo gagananirmalah ॥ 81 ॥

gayatrijapasamprito gandakistho guhasayah ।
guharanyapratisthata guhasuranisudanah ॥ 82 ॥

gitakirtirgunaramo gopalo gunavarjitah ।
gopriyo gocaraprito gananatyapravartakah ॥ 83 ॥

khatvayudhah kharadvesi khatitah khagamocanah ।
khagapucchakrtottamsah kheladbalakrtapriyah ॥ 84 ॥

khatvangapothitaratih khanjanaksah khasirsakah ।
kalavamsaravakrantagopivismaritarbhakah ॥ 85 ॥

kalipramathi kanjasyah kamalayatalocanah ।
kalanemipraharanah kunthitartikisorakah ॥ 86 ॥ Shri Vitthala Sahasranama Stotram

kesavah kevalah kanthiravasyah komalanghriyuk ।
kambali kirtiman kantah karunamrtasagarah ॥ 87 ॥

kubjasaubhagyadah kubjacandanaliptagatrakah ।
kalah kuvalayapidahanta krodhasamakulah ॥ 88 ॥

kalindipulinakridah kunjakelikutuhali ।
kancanam kamalajanih kalajnah kamitarthadah ॥ 89 ॥

karanam karanatitah krpapurnah kalanidhih ।
kriyarupah kriyatitah kalarupah kratuprabhuh ॥ 90 ॥

kataksastambhitaratih kutilalakabhusitah ।
kurmakarah kalarupi kariravanamadhyagah ॥ 91 ॥

kalakanthi kalaravah kalakantharutanukrt ।
karadvarapurah kutah sarvesam kavalapriyah ॥ 92 ॥

kalikalmasaha krantagokulah kulabhusanah ।
kutarih kutupah kisaparivarah kavipriyah ॥ 93 ॥ Shri Vitthala Sahasranama Stotram

kuruvandyah kathinadordandakhanditabhubharah ।
kinkarapriyakrtkarmaratabhaktapriyankarah ॥ 94 ॥

ambujasyo’nganakelirambusayyambudhistutah ।
ambhojamalyambuvahalasadango’ntramalakah ॥ 95 ॥

audumbaraphalaprakhyabrahmandavalicalakah ।
osthasphuranmuralikaravakarsitagokulah ॥ 96 ॥

airavatasamarudha aindrisokapaharakah ।
aisvaryavadhiraisvaryamaisvaryastadalasthitah ॥ 97 ॥

enasavasamanaksa edhastositapavakah ।
eno’ntakrnnamadheyasmrtisamsrtidarpaha ॥ 98 ॥

lunapancaklesapado lutatanturjagatkrtih ।
luptadrsyo luptajagajjayo luptasupavakah ॥ 99 ॥ Shri Vitthala Sahasranama Stotram

rupatito rupanamarupamayadikaranam ।
rnahino rddhikari rnatito rtamvadah ॥ 100 ॥

usanimittabanaghna usaharyurjitasayah ।
urdhyarupordhvadharaga usmadagdhajagattrayah ॥ 101 ॥

uddhavatrananirata uddhavajnanadayakah ।
uddhartoddhava unnidra udbodha uparisthitah ॥ 102 ॥

udadhikrida udadhitanayapriya utsavah ।
ucchinnadevataratirudadhyavrtimekhalah ॥ 103 ॥

itighna isita ijya idya ihavivarjitah ।
isadhyeyapadambhoja ina inavilocanah ॥ 104 ॥

indra indranujanata indirapranavallabhah ।
indradistuta indrasriridamitthamabhitakrt ॥ 105 ॥

anandabhasa ananda anandanidhiratmadrk ।
ayurartighna ayusya adiramayavarjitah ॥ 106 ॥

adikaranamadhara adharadikrtasrayah ।
acyutaisvaryamamita arinasa aghantakrt ॥ 107 ॥ Shri Vitthala Sahasranama Stotram

annaprado’nnamakhiladhara acyuta abjabhrt ।
candrabhagajalakridasakto gopavicestitah ॥ 108 ॥

hrdayakarahrdbhuso yastiman gokulanugah ।
gavam hunkrtisamprito gavalidhapadambujah ॥ 109 ॥

gogopatranasusranta asrami gopavijitah ।
patheyasanasampritah skandhasikyo mukhambupah ॥ 110 ॥

ksetraparopitaksetro rakso’dhikrtabhairavah ।
karyakaranasanghatastatakantastu raksaha ॥ 111 ॥

hanta tarapatistutyo yaksah ksetram trayivapuh ।
pranjalirlolanayano navanitasanapriyah ॥ 112 ॥

yasodatarjitah ksirataskaro bhandabhedanah ।
mukhasano matrvasyo matrdrsyamukhantarah ॥ 113 ॥ Shri Vitthala Sahasranama Stotram

vyattavaktro gatabhayo mukhalaksyajagattrayah ।
yasodastutisamprito nandavijnatavaibhavah ॥ 114 ॥

samsaranaukadharmajno jnananistho dhanarjakah ।
kuberah ksatranidhanam brahmarsirbrahmanapriyah ॥ 115 ॥

brahmasapapratisthata yadurajakulantakah ।
yudhisthirasakho yuddhadaksah kurukulantakrt ॥ 196 ॥

ajamiloddharakari ganikamocano guruh ।
jambavadyuddharasikah syamantamanibhusanah ॥ 117 ॥

subhadrabandhurakruravandito gadapurvajah ।
balanujo bahuyuddharasiko mayamocanah ॥ 118 ॥

dagdhakhandavasampritahutaso havanapriyah ।
udyadadityasankasavasano hanumadrucih ॥ 119 ॥

bhismabanavranakirnah sarathyanipuno guni ।
bhismapratibhatascakradharah samprinitarjunah ॥ 120 ॥

svapratijnahanihrsto manatito viduragah ।
viragi visayasakto vaikuntho’kunthavaibhavah ॥ 129 ॥

sankalpah kalpanatitah samadhirnirvikalpakah ।
savikalpo vrttisunyo vrttirbijamatigatah ॥ 122 ॥

mahadevo’khiloddhari vedantesu pratisthitah ।
tanurbrhattanuranvarajapujyo’jaro’marah ॥ 123 ॥ Shri Vitthala Sahasranama Stotram

bhimahatajarasandhah prarthitayudhasangarah ।
svasanketaprakḷptartho nirarthyo’rthi nirakrtih ॥ 124 ॥

gunaksobhah samagunah sadgunadhyah pramaprajah ।
svangajah satyakibhrata sanmargo bhaktabhusanah ॥ 125 ॥

akaryakaryanirvedo vedo gopankanidritah ।
anatho davapo davo dahako durdharo’hatah ॥ 126 ॥

rtavagyacako viprah kharva indrapadapradah ।
balimurdhasthitapado baliyajnavighatakrt ॥ 127 ॥

yajnapurtiryajnamurtiryajnavighnamavighnakrt ।
balidvahstho danasilo danasilapriyo vrati ॥ 128 ॥

avrato jatukagarasthitapandavajivanam ।
margadarsi mrdurheladurikrtajagadbhayah ॥ 129 ॥

saptapatalapado’sthiparvato drumaromakah ।
udumali grahabhuso dik srutistatinisirah ॥ 130 ॥ Shri Vitthala Sahasranama Stotram

vedasvaso jitasvasascittasthascittasuddhikrt ।
dhih smrtih pustirajayah tustih kantirdhrtistrapa ॥ 131 ॥

halah krsih kalam vrstirgrstirgauravanam vanam ।
ksiram havyam havyavaho homo vedi samitsruvah ॥ 132 ॥

karma karmaphalam svargo bhusyo bhusa mahaprabhuh ।
bhurbhuvahsvarmaharloko janolokastapojanah ॥ 133 ॥

satyo vidhirdaivamadholokah patalamandanah ।
jarayujah svedajanirudbijah kulaparvatah ॥ 134 ॥

kulastambhah sarvakulah kulabhuh kauladuragah ।
dharmatatvam nirvisayo visayo bhogalalasah ॥ 135 ॥

vedantasaro nirmokta jivo baddho bahirmukhah ।
pradhanam prakrtirvisvadrasta visvanisedhanah ॥ 136 ॥

antascaturdvaramayo bahirdvaracatustayah ।
bhuvaneso ksetradevo’nantakayo vinayakah ॥ 137 ॥

pita mata suhrdvandhurbhrata sraddham yamo’ryama ।
visvedevah sraddhadevo manurnandimukho dhanuh ॥ 138 ॥

hetih khadgo ratho yuddham yuddhakarta saro gunah ।
yaso yasoripuh satrurasatrurvijitendriyah ॥ 139 ॥ Shri Vitthala Sahasranama Stotram

patram data dapayita desah kalo dhanagamah ।
kancanam prema sanmitram putrah koso vikosakah ॥ 140 ॥

anitih sarabho himsro dvipo dvipi dvipankusah ।
yanta nigada alanam sanmano gajasrnkhalah ॥ 141 ॥

mano’bjabhrngo vitapi gajah krosta vrso vrkah ।
satpathacaranalinisatpadah kamabhanjanah ॥ 142 ॥

sviyacittacakorabjah svalilakrtakautukah ।
liladhamambubhrnnathah ksoni bharta sudhabdhidah ॥ 143 ॥

mallantako mallarupo balayuddhapravartanah ।
candrabhagasaronirasikaraglapitaklamah ॥ 144 ॥

kandukakridanaklanto netramilanakeliman ।
gopivastrapaharanah kadambasikharasthitah ॥ 145 ॥

ballaviprarthito gopinatidestanjalipriyah ।
parihasaparo rase rasamandalamadhyagah ॥ 146 ॥

ballavidvayasamvitah svatmadvaitatmasaktikah ।
caturvimsatibhinnatma caturvimsatisaktikah ॥ 147 ॥

svatmajnanam svatmajatajagattrayamayatmakah ।

iti viththalasamjnasya visnornamasahasrakam ॥ 148 ॥

trikalamekakalam va sraddhaya prayatah pathet ।
sa visnornatra sandehah kim bahuktena saunaka ॥ 149 ॥

kami cenniyataharo jitacitto jitendriyah ।
japan kamanavapnoti iti vai niscitam dvija ॥ 150 ॥

॥ iti sriviththalasahasranamastotram sampurnam ॥