Shri Virabhadra Sahasranamavali, श्री वीरभद्र सहस्रनामावली

श्री वीरभद्र सहस्रनामावली/Shri Virabhadra Sahasranamavali

श्री वीरभद्र सहस्रनामावली/Shri Virabhadra Sahasranamavali

श्रीवीरभद्रसहस्रनामावलिः

श्रीशिवाय गुरवे
श्रीवीरभद्रसहस्रनामादि कदम्बं
श्रीवीरभद्रसहस्रनामावलिः ।

प्रारम्भः –
अस्य श्रीवीरभद्रसहस्रनामस्तोत्रमहामन्त्रस्य नारायण ऋषिः ।
अनुष्टुप् छन्दः । श्रीवीरभद्रो देवता । श्रीं बीजम् । ह्रीं शक्तिः ।
रं कीलकम् । ममोपात्त दुरितक्षयार्धं चिन्तितफलावाप्त्यर्थं अनन्तकोटि
ब्रह्माण्डस्थित देवर्षि राक्षसोरग तिर्यङ्मनुष्यादि सर्वप्राणिकोटि
क्षेमस्थैर्य विजयायुरारोग्यैश्वर्याभिवृध्यर्थं कल्पयुग
मन्वन्तराद्यनेककाल स्थितानेकजन्मजन्मान्तरार्जित पापपञ्जर द्वारा
समागत-आगामिसञ्चितप्रारब्धकर्म वशात्सम्भवित ऋणरोगदारिद्र्यजार
चोर मारीभय, अग्निभय-अतिशीत वातो ष्णादि भय क्षाम डामर
युद्धशस्त्रमन्त्रयन्त्र तन्त्रादि सर्व भय निवारणार्थं कामक्रोधलोभ
मोहमद मात्सर्य राग द्वेषादर्पासूय, अहङ्कारादि, अन्तश्शतृ
विनाशनार्थं-कालत्रय कर्म त्रयावस्थात्रय बाधित षडूर्मि
सप्तव्यसनेन्द्रिय दुर्विकार दुर्गुण दुरहङ्कार दुर्भ्रम दुरालोचन –
दुष्कर्म दुरापेक्षा दुराचारादि सर्वदुर्गुण परिहारार्थं परदारगमन
परद्रव्यापहरण, अभक्ष्या भक्षण, जीवहिंसादि कायिकदोष –
अनुचितत्व – निष्ठुर ता पैशून्यादि वाचिकदोष-जनविरुद्द कार्यापेक्ष
अनिष्ट चिन्तन धनकाङ्क्षादि मानस दोष परिहारार्थं देहाभिमान मति
मान्द्य, जडभाव निद्रा निषिद्धकर्म, आलस्य-चपलत्व -कृतघ्नता,
विश्वास घातुकता पिशुनत्व, दुराशा, मात्सर्य, अप्रलाप, अनृत,
पारुष्य, वक्रत्व, मौर्ख्य, पण्डितमानित्व, दुर्मोहादि तामसगुणदोष
परिहारार्थं, अश्रेयो, दुर्मद, दुरभिमान, वैर, निर्दाक्षिण्य,
निष्कारुण्य, दुष्काम्य, कापट्य, कोप, शोक, डम्बादि रजोगुण दोष
निर्मूल नार्थं, जन्मजन्मान्त रार्जित महापात कोपपातक सङ्कीर्ण
पातक, मिश्रपातकादि समस्त पाप परिहारार्थं, देहप्राण मनो
बुद्धीन्द्रि यादि दुष्ट सङ्कल्प विकल्पनादि दुष्कर्मा चरणागत दुःख
नाशनार्थं, वृक्ष विष बीज विषफल विषसस्य विषपदार्थ,
विषजीवजन्तुविषबुध्यादि सर्वविष विनाशनार्थं सकलचराचर
वस्तुपदार्थजीवसङ्कल्प कर्मफलानुभव, श‍ृङ्गार सुगन्धामृत
भक्तिज्ञानानन्द वैभव प्राप्त्यर्थं, शुद्धसात्विकशरीर प्राणमनो
बुद्धीन्द्रिय, पिपीलिकादि ब्रह्म पर्यन्त, सर्वप्रकृति स्वाभाविक
विरति, विवेक, वितरण, विनय, दया, सौशील्य, मेधा प्रज्ञा
धृति, स्मृति, शुद्धि, सिद्धि, सुविद्या, सुतेजस्सुशक्ति,
सुलक्ष्मी, सुज्ञान, सुविचार, सुलक्षण, सुकर्म, सत्य, शौच,
शान्त, शम, दम, क्षमा, तितीक्ष, समाधान, उपरति, धर्म,
स्थैर्य, दान, आस्तिक, भक्तिश्रद्धा, विश्वास, प्रेम, तपो,
योग, सुचित्त, सुनिश्चयादि, सकल सम्पद्गुणा वाप्त्यर्थं, निरन्तर
सर्वकाल सर्वावस्थ, शिवाशिवचरणारविन्द पूजा भजन सेवासक्त
निश्चल भक्तिश्रद्धाभिवृध्यनुकूल चित्त प्राप्त्यर्थं, नित्य त्रिकाल
षट्काल गुरुलिङ्ग जङ्गम सेवारति षड्विध लिङ्गार्चनार्पणानुकूल सेवा
परतन्त्र सद्गुणयुक्त, सती सुत क्षेत्र विद्या बल यव्वन पूजोपकरण
भोगोपकरण सर्व पदार्थालनु कूलता प्राप्त्यर्थम् । श्रीमदनन्तकोटि
ब्रह्माण्डस्थितानन्तकोटि महापुण्यतीर्थ क्षेत्रपर्वत पट्टणारण्य
ग्रामगृह देहनिवास, असं ख्याककोटि शिवलिङ्ग पूजाभोगनिमित्त
सेवानु कूल पिपीलिकादि ब्रह्म पर्यन्तस्थित सर्वप्राणिकोटि संरक्षणार्थं
भक्त संरक्षणार्थ मङ्गी कृतानन्दकल्याण गुणयुत, उपमानरहित,
अपरिमित सौन्दर्यदिव्यमङ्गल विग्रहस्वरूप श्री भद्रकाली सहित
श्रीवीरभद्रेश्वर प्रत्यक्ष लीलावतारचरणारविन्द यथार्थ
दर्शनार्थं श्रीवीरभद्रस्वामि प्रीत्यर्थं सकलविधफल पुरुषार्थ
सिद्ध्यर्थं श्रीवीरभद्रसहस्रनाममन्त्रजपं करिष्ये । श्री वीरभद्र सहस्रनामावली

अथ श्रीवीरभद्रसहस्रनामावलिः-
ॐ शम्भवे नमः ।
ॐ शिवाय नमः ।
ॐ महादेवाय नमः ।
ॐ शितिकण्ठाय नमः ।
ॐ वृषध्वजाय नमः ।
ॐ दक्षाध्वरहराय नमः ।
ॐ दक्षाय नमः ।
ॐ क्रूरदानवभञ्जनाय नमः ।
ॐ कपर्दिने नमः ।
ॐ कालविध्वंसिने नमः । १० । श्री वीरभद्र सहस्रनामावली

ॐ कपालिने नमः ।
ॐ करुणार्णवाय नमः ।
ॐ शरणागतरक्षैकनिपुणाय नमः ।
ॐ नीललोहिताय नमः ।
ॐ निरीशाय नमः ।
ॐ निर्भयाय नमः ।
ॐ नित्याय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निरामयाय नमः ।
ॐ गम्भीरनिनदाय नमः । २० । श्री वीरभद्र सहस्रनामावली

ॐ भीमाय नमः ।
ॐ भयङ्करस्वरूपधृते नमः ।
ॐ पुरन्दरादि गीर्वाणवन्द्यमानपदाम्बुजाय नमः ।
ॐ संसारवैद्याय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वभेषजभेषजाय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ कृत्तिवाससे नमः ।
ॐ त्र्यम्बकाय नमः ।
ॐ त्रिपुरान्तकाय नमः । ३० । श्री वीरभद्र सहस्रनामावली

ॐ वृन्दारवृन्दमन्दाराय नमः ।
ॐ मन्दाराचलमण्डनाय नमः ।
ॐ कुन्देन्दुहारनीहारहारगौरसमप्रभाय नमः ।
ॐ राजराजसखाय नमः ।
ॐ श्रीमते नमः ।
ॐ राजीवायतलोचनाय नमः ।
ॐ महानटाय नमः ।
ॐ महाकालाय नमः ।
ॐ महासत्याय नमः ।
ॐ महेश्वराय नमः । ४० । श्री वीरभद्र सहस्रनामावली

ॐ उत्पत्तिस्थितिसंहारकारणाय नमः ।
ॐ आनन्दकर्मकाय नमः ।
ॐ साराय नमः ।
ॐ शूराय नमः ।
ॐ महाधीराय नमः ।
ॐ वारिजासनपूजिताय नमः ।
ॐ वीरसिंहासनारूढाय नमः ।
ॐ वीरमौलिशिखामणये नमः ।
ॐ वीरप्रियाय नमः ।
ॐ वीररसाय नमः । ५० । श्री वीरभद्र सहस्रनामावली

ॐ वीरभाषणतत्पराय नमः ।
ॐ वीरसङ्ग्रामविजयिने नमः ।
ॐ वीराराधनतोषिताय नमः ।
ॐ वीरव्रताय नमः ।
ॐ विराड्रूपाय नमः ।
ॐ विश्वचैतन्यरक्षकाय नमः ।
ॐ वीरखड्गाय नमः ।
ॐ भारशराय नमः ।
ॐ मेरुकोदण्डमण्डिताय नमः ।
ॐ वीरोत्तमाङ्गाय नमः । ६० । श्री वीरभद्र सहस्रनामावली

ॐ श‍ृङ्गारफलकाय नमः ।
ॐ विविधायुधाय नमः ।
ॐ नानासनाय नमः ।
ॐ नतारातिमण्डलाय नमः ।
ॐ नागभूषणाय नमः ।
ॐ नारदस्तुतिसन्तुष्टाय नमः ।
ॐ नागलोकपितामहाय नमः ।
ॐ सुदर्शनाय नमः ।
ॐ सुधाकायाय नमः ।
ॐ सुरारातिविमर्दनाय नमः । ७० । श्री वीरभद्र सहस्रनामावली

ॐ असहायाय नमः ।
ॐ परस्मै नमः ।
ॐ सर्वसहायाय नमः ।
ॐ साम्प्रदायकाय नमः ।
ॐ कामदाय नमः ।
ॐ विषभुजे नमः ।
ॐ योगिने नमः ।
ॐ भोगीन्द्राञ्चितकुण्डलाय नमः ।
ॐ उपाध्यायाय नमः ।
ॐ दक्षरिपवे नमः ।८० । श्री वीरभद्र सहस्रनामावली

ॐ कैवल्यनिधये नमः ।
ॐ अच्युताय नमः ।
ॐ सत्त्वाय नमः ।
ॐ रजसे नमः ।
ॐ तमसे नमः ।
ॐ स्थूलाय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ अन्तर्बहिरव्ययाय नमः ।
ॐ भुवे नमः ।
ॐ अद्भ्यः नमः । ९० । श्री वीरभद्र सहस्रनामावली

ॐ ज्वलनाय नमः ।
ॐ वायवे नमः ।
ॐ गगनाय नमः ।
ॐ त्रिजगद्गुरवे नमः ।
ॐ निराधाराय नमः ।
ॐ निरालम्बाय नमः ।
ॐ सर्वाधाराय नमः ।
ॐ सदाशिवाय नमः ।
ॐ भास्वराय नमः ।
ॐ भगवते नमः । १०० । श्री वीरभद्र सहस्रनामावली

ॐ भालनेत्राय नमः ।
ॐ भावजसंहराय नमः ।
ॐ व्यालबद्धजटाजूटाय नमः ।
ॐ बालचन्द्रशिखामणये नमः ।
ॐ अक्षय्याय नमः ।
ॐ एकाक्षराय नमः ।
ॐ दुष्टशिक्षकाय नमः ।
ॐ शिष्टरक्षिताय नमः ।
ॐ दक्षपक्षेषुबाहुल्यवनलीलागजाय नमः ।
ॐ ऋजवे नमः । ११० । श्री वीरभद्र सहस्रनामावली

ॐ यज्ञाङ्गाय नमः ।
ॐ यज्ञभुजे नमः ।
ॐ यज्ञाय नमः ।
ॐ यज्ञेशाय नमः ।
ॐ यजनेश्वराय नमः ।
ॐ महायज्ञधराय नमः ।
ॐ दक्षसम्पूर्णाहूतिकौशलाय नमः ।
ॐ मायामयाय नमः ।
ॐ महाकायाय नमः ।
ॐ मायातीताय नमः । १२० । श्री वीरभद्र सहस्रनामावली

ॐ मनोहराय नमः ।
ॐ मारदर्पहराय नमः ।
ॐ मञ्जवे नमः ।
ॐ महीसुतदिनप्रियाय नमः ।
ॐ सौम्याय नमः । (काम्यायः)
ॐ समाय नमः ।
ॐ असमाय नमः । (अनघाय)
ॐ अनन्ताय नमः ।
ॐ समानरहिताय नमः ।
ॐ हराय नमः । १३० । श्री वीरभद्र सहस्रनामावली

ॐ सोमाय नमः ।
ॐ अनेककलाधाम्ने नमः ।
ॐ व्योमकेशाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ गुरवे नमः ।
ॐ सुरगुरवे नमः ।
ॐ गूढाय नमः ।
ॐ गुहाराधनतोषिताय नमः ।
ॐ गुरुमन्त्राक्षराय नमः ।
ॐ गुरवे नमः । १४० । श्री वीरभद्र सहस्रनामावली

ॐ पराय नमः ।
ॐ परमकारणाय नमः ।
ॐ कलये नमः ।
ॐ कलाढ्याय नमः ।
ॐ नीतिज्ञाय नमः ।
ॐ करालासुरसेविताय नमः ।
ॐ कमनीयरविच्छायाय नमः ।
ॐ नन्दनानन्दवर्धनाय नमः । नमः ।
ॐ स्वभक्तपक्षाय नमः ।
ॐ प्रबलाय नमः । १५० । श्री वीरभद्र सहस्रनामावली

ॐ स्वभक्तबलवर्धनाय नमः ।
ॐ स्वभक्तप्रतिवादिने नमः ।
ॐ इन्द्रमुखचन्द्रवितुन्तुदाय नमः ।
ॐ शेषभूषाय नमः ।
ॐ विशेषज्ञाय नमः ।
ॐ तोषिताय नमः ।
ॐ सुमनसे नमः ।
ॐ सुधिये नमः ।
ॐ दूषकाभिजनोद्धूतधूमकेतवे नमः ।
ॐ सनातनाय नमः । १६० । श्री वीरभद्र सहस्रनामावली

ॐ दूरीकृताघपटलाय नमः ।
ॐ चोरीकृताय नमः ।
ॐ सुखप्रजाय नमः ।
ॐ पूरीकृतेषुकोदण्डाय नमः ।
ॐ निर्वैरीकृतसङ्गराय नमः ।
ॐ ब्रह्मविदे नमः ।
ॐ ब्राह्मणाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ ब्रह्मचारिणे नमः ।
ॐ जगत्पतये नमः । १७० । श्री वीरभद्र सहस्रनामावली

ॐ ब्रह्मेश्वराय नमः ।
ॐ ब्रह्ममयाय नमः ।
ॐ परब्रह्मात्मकाय नमः ।
ॐ प्रभवे नमः ।
ॐ नादप्रियाय नमः ।
ॐ नादमयाय नमः ।
ॐ नादबिन्दवे नमः ।
ॐ नगेश्वराय नमः ।
ॐ आदिमध्यान्तरहिताय नमः ।
ॐ वेदाय नमः । १८० । श्री वीरभद्र सहस्रनामावली

ॐ वेदविदां वराय नमः ।
ॐ इष्टाय नमः ।
ॐ विशिष्टाय नमः ।
ॐ तुष्टघ्नाय नमः ।
ॐ पुष्टिदाय नमः ।
ॐ पुष्टिवर्धनाय नमः ।
ॐ कष्टदारिद्र्यनिर्नाशाय नमः ।
ॐ दुष्टव्याधिहराय नमः ।
ॐ हराय नमः ।
ॐ पद्मासनाय नमः । १९० । श्री वीरभद्र सहस्रनामावली

ॐ पद्मकराय नमः ।
ॐ नवपद्मासनार्चिताय नमः ।
ॐ नीलाम्बुजदलश्यामाय नमः ।
ॐ निर्मलाय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ कालकन्धरबन्धुराय नमः ।
ॐ जपाकुसुमसन्तुष्टाय नमः ।
ॐ जपहोमार्च्चनप्रियाय नमः ।

ॐ जगदादये नमः । २०० । श्री वीरभद्र सहस्रनामावली

ॐ अनादीशाय नमः ।
ॐ अजगवन्धरकौतुकाय नमः ।
ॐ पुरन्दरस्तुतानन्दाय नमः ।
ॐ पुलिन्दाय नमः ।
ॐ पुण्यपञ्जराय नमः ।
ॐ पौलस्त्यचलितोल्लोलपर्वताय नमः ।
ॐ प्रमदाकराय नमः ।
ॐ करणाय नमः ।
ॐ कारणाय नमः ।
ॐ कर्मकरणीयाग्रण्यै नमः ।२१० । श्री वीरभद्र सहस्रनामावली

ॐ दृढाय नमः ।
ॐ करिदैत्येन्द्रवसनाय नमः ।
ॐ करुणापूरवारिधये नमः ।
ॐ कोलाहलप्रियाय नमः ।
ॐ प्रीताय नमः ।
ॐ शूलिने नमः ।
ॐ व्यालकपालभृते नमः ।
ॐ कालकूटगलाय नमः ।
ॐ क्रीडालीलाकृतजगत्त्रयाय नमः ।
ॐ दिगम्बराय नमः । २२० । श्री वीरभद्र सहस्रनामावली

ॐ दिनेशेशाय नमः ।
ॐ धीमते नमः ।
ॐ धीराय नमः ।
ॐ धुरन्धराय नमः ।
ॐ दिक्कालाद्यनवच्छिन्नाय नमः ।
ॐ धूर्जटये नमः ।
ॐ धूतदुर्गतये नमः ।
ॐ कमनीयाय नमः ।
ॐ करालास्याय नमः ।
ॐ कलिकल्मषसूदनाय नमः । २३० । श्री वीरभद्र सहस्रनामावली

ॐ करवीरारुणाम्भोजकल्हारकुसुमार्पिताय नमः ।
ॐ खराय नमः ।
ॐ मण्डितदोर्दण्डाय नमः ।
ॐ खरूपाय नमः ।
ॐ कालभञ्जनाय नमः ।
ॐ खरांशुमण्डलमुखाय नमः ।
ॐ खण्डितारातिमण्डलाय नमः ।
ॐ गणेशगणिताय नमः ।
ॐ अगण्याय नमः ।
ॐ पुण्यराशये नमः । २४० । श्री वीरभद्र सहस्रनामावली

ॐ सुखोदयाय नमः ।
ॐ गणाधिपकुमारादिगणकैरवबान्धवाय नमः ।
ॐ घनघोषबृहन्नादघनीकृतसुनूपुराय नमः ।
ॐ घनचर्चितसिन्दूराय नमः ।
ॐ घण्टाभीषणभैरवाय नमः ।
ॐ परापराय नमः ।
ॐ बलाय नमः ।
ॐ अनन्ताय नमः ।
ॐ चतुराय नमः ।
ॐ चक्रबन्धकाय नमः । २५० । श्री वीरभद्र सहस्रनामावली

ॐ चतुर्मुखमुखाम्भोजचतुरस्तुतितोषणाय नमः ।
ॐ छलवादिने नमः ।
ॐ छलाय नमः ।
ॐ शान्ताय नमः ।
ॐ छान्दसाय नमः ।
ॐ छान्दसप्रियाय नमः ।
ॐ छिन्नच्छलादिदुर्वादच्छिन्नषट्तन्त्रतान्त्रिकाय नमः ।

ॐ जडीकृतमहावज्राय नमः ।
ॐ जम्भारातये नमः ।
ॐ नतोन्नताय नमः । २६० । श्री वीरभद्र सहस्रनामावली

ॐ जगदाधाराय नमः ।
ॐ भूतेशाय नमः ।
ॐ जगदन्ताय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ झर्झरध्वनिसम्युक्तझङ्काररवभूषणाय नमः ।
ॐ झटिने नमः ।
ॐ विपक्षवृक्षौघझञ्झामारुतसन्निभाय नमः ।
ॐ प्रवर्णाञ्चितपत्राङ्काय नमः ।
ॐ प्रवर्णाद्यक्षरव्रजाय नमः ।
ॐ ट-वर्णबिन्दुसम्युक्ताय नमः । २७० । श्री वीरभद्र सहस्रनामावली

ॐ टङ्कारहृतदिग्गजाय नमः ।
ॐ ठ-वर्णपूरद्विदळाय नमः ।
ॐ ठ-वर्णाग्रदळाक्षराय नमः ।
ॐ ठ-वर्णयुतसद्यन्त्राय नमः ।
ॐ ठज-जाक्षरपूरकाय नमः ।
ॐ डमरुध्वनिसम्रक्ताय नमः ।
ॐ डम्बरानन्दताण्डवाय नमः ।
ॐ डण्डण्ढघोषप्रमोदाडम्बराय नमः ।
ॐ गणताण्डवाय नमः ।
ॐ ढक्कापटहसुप्रीताय नमः । २८० । श्री वीरभद्र सहस्रनामावली

ॐ ढक्कारववशानुगाय नमः ।
ॐ ढक्कादिताळसन्तुष्टाय नमः ।
ॐ तोडिबद्धस्तुतिप्रियाय नमः ।
ॐ तपस्विरूपाय नमः ।
ॐ तपनाय नमः । (तापसाय)
ॐ तप्तकाञ्चनसन्निभाय नमः ।
ॐ तपस्विवदनाम्भोजकारुण्यतरणिद्युतये नमः ।
ॐ ढगादिवादसौहार्दस्थिताय नमः ।
ॐ सम्यमिनां वराय नमः ।
ॐ स्थाणवे नमः । २९० । श्री वीरभद्र सहस्रनामावली

ॐ तण्डुनुतिप्रीताय नमः ।
ॐ स्थितये नमः ।
ॐ स्थावराय नमः ।
ॐ जङ्गमाय नमः ।
ॐ दरहासाननाम्भोजदन्तहीरावळिद्युतये नमः ।
ॐ दर्वीकराङ्गतभुजाय नमः ।
ॐ दुर्वाराय नमः ।
ॐ दुःखदुर्गघ्ने नमः ।
ॐ धनाधिपसख्ये नमः ।
ॐ धीराय नमः ।३०० । श्री वीरभद्र सहस्रनामावली

ॐ धर्माधर्मपरायणाय नमः । –
ॐ धर्मध्वजाय नमः ।
ॐ दानशौण्डाय नमः ।
ॐ धर्मकर्मफलप्रदाय नमः ।
ॐ पशुपाशहाराय नमः ।
ॐ शर्वाय नमः ।
ॐ परमात्मने नमः ।
ॐ सदाशिवाय नमः ।
ॐ परापराय नमः ।
ॐ परशुधृते नमः । ३१० । श्री वीरभद्र सहस्रनामावली

ॐ पवित्राय नमः ।
ॐ सर्वपावनाय नमः ।
ॐ फल्गुनस्तुतिसन्तुष्टाय नमः ।
ॐ फल्गुनाग्रजवत्सलाय नमः ।
ॐ फल्गुनार्जितसङ्ग्रामफलपाशुपतप्रदाय नमः ।
ॐ बलाय नमः ।
ॐ बहुविलासाङ्गाय नमः ।
ॐ बहुलीलाधराय नमः ।
ॐ बहवे नमः ।
ॐ बर्हिर्मुखाय नमः । ३२० ।  श्री वीरभद्र सहस्रनामावली

ॐ सुराराध्याय नमः ।
ॐ बलिबन्धनबान्धवाय नमः ।
ॐ भयङ्कराय नमः ।
ॐ भवहराय नमः ।
ॐ भर्गाय नमः ।
ॐ भयहराय नमः ।
ॐ भवाय नमः ।
ॐ भालानलाय नमः ।
ॐ बहुभुजाय नमः ।
ॐ भास्वते नमः । ३३० । श्री वीरभद्र सहस्रनामावली

ॐ सद्भक्तवत्सलाय नमः ।
ॐ मन्त्राय नमः ।
ॐ मन्त्रगणाय नमः ।
ॐ मन्त्रिणे नमः ।
ॐ मन्त्राराधनतोषिताय नमः ।
ॐ मन्त्रयज्ञाय नमः ।
ॐ मन्त्रवादिने नमः ।
ॐ मन्त्रबीजाय नमः ।
ॐ महन्महसे नमः । (महन्मानसे)
ॐ यन्त्राय नमः । ३४० । श्री वीरभद्र सहस्रनामावली

ॐ यन्त्रमयाय नमः ।
ॐ यन्त्रिणे नमः ।
ॐ यन्त्रज्ञाय नमः ।
ॐ यन्त्रवत्सलाय नमः ।
ॐ यन्त्रपालाय नमः ।
ॐ यन्त्रहराय नमः ।
ॐ त्रिजगद्यन्त्रवाहकाय नमः ।
ॐ रजताद्रिसदावासाय नमः ।
ॐ रवीन्दुशिखिलोचनाय नमः ।
ॐ रतिश्रान्ताय नमः । ३५० । श्री वीरभद्र सहस्रनामावली

ॐ जितश्रान्ताय नमः ।
ॐ रजनीकरशेखराय नमः ।
ॐ ललिताय नमः ।
ॐ लास्यसन्तुष्टाय नमः ।
ॐ लब्धोग्राय नमः ।
ॐ लघुसाहसाय नमः ।
ॐ लक्ष्मीनिजकराय नमः ।
ॐ लक्ष्यलक्षणज्ञाय नमः ।
ॐ लसन्मतये नमः ।
ॐ वरिष्ठाय नमः । ३६० । श्री वीरभद्र सहस्रनामावली

ॐ वरदाय नमः ।
ॐ वन्द्याय नमः ।
ॐ वरदानपराय नमः । नमः ।
ॐ वशिने नमः ।
ॐ वैश्वानराञ्चितभुजाय नमः ।
ॐ वरेण्याय नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ शरणार्तिहराय नमः ।
ॐ शान्ताय नमः ।
ॐ शङ्कराय नमः । ३७० । श्री वीरभद्र सहस्रनामावली

ॐ शशिशेखराय नमः ।
ॐ शरभाय नमः ।
ॐ शम्बरारातये नमः ।
ॐ भस्मोद्धूळितविग्रहाय नमः ।
ॐ षट्त्रिंशत्तत्त्वविद्रूपाय नमः ।
ॐ षण्मुखस्तुतितोषणाय नमः ।
ॐ षडक्षराय नमः ।
ॐ शक्तियुताय नमः ।
ॐ षट्पदाद्यर्थकोविदाय नमः ।
ॐ सर्वज्ञाय नमः । ३८० । श्री वीरभद्र सहस्रनामावली

ॐ सर्वसर्वेशाय नमः ।
ॐ सर्वदाऽऽनन्दकारकाय नमः ।
ॐ सर्वविदे नमः ।
ॐ सर्वकृते नमः ।
ॐ सर्वस्मै नमः ।
ॐ सर्वदाय नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ हराय नमः ।
ॐ परमकल्याणाय नमः ।
ॐ हरिचर्मधराय नमः । ३९० । श्री वीरभद्र सहस्रनामावली

ॐ परस्मैय नमः ।
ॐ हरिणार्धकराय नमः ।
ॐ हंसाय नमः ।
ॐ हरिकोटिसमप्रभाय नमः ।
ॐ देवदेवाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ देवेशाय नमः ।
ॐ देववल्लभाय नमः ।
ॐ देवमौलिशिखारत्नाय नमः ।
ॐ देवासुरसुतोषिताय नमः ।४०० । श्री वीरभद्र सहस्रनामावली

ॐ सुरूपाय नमः ।
ॐ सुव्रताय नमः ।
ॐ शुद्धाय नमः ।
ॐ सुकर्मणे नमः ।
ॐ सुस्थिराय नमः ।
ॐ सुधिये नमः ।
ॐ सुरोत्तमाय नमः ।
ॐ सुफलदाय नमः ।
ॐ सुरचिन्तामणये नमः ।
ॐ शुभाय नमः । ४१० । श्री वीरभद्र सहस्रनामावली

ॐ कुशलिने नमः ।
ॐ विक्रमाय नमः ।
ॐ तर्क्काय नमः ।
ॐ कुण्डलीकृतकुण्डलिने नमः ।
ॐ खण्डेन्दुकारकाय नमः ।
ॐ जटाजूटाय नमः ।
ॐ कालानलद्युतये नमः ।
ॐ व्याघ्रचर्माम्बरधराय नमः ।
ॐ व्याघ्रोग्रबहुसाहसाय नमः ।
ॐ व्याळोपवीतिने नमः ।४२० । श्री वीरभद्र सहस्रनामावली

ॐ विलसच्छोणतामरसाम्बकाय नमः ।
ॐ द्युमणये नमः ।
ॐ तरणये नमः ।
ॐ वायवे नमः ।
ॐ सलिलाय नमः ।
ॐ व्योम्ने नमः ।
ॐ पावकाय नमः ।
ॐ सुधाकराय नमः ।
ॐ यज्ञपतये नमः ।
ॐ अष्टमूर्तये नमः । ४३० । श्री वीरभद्र सहस्रनामावली

ॐ कृपानिधये नमः ।
ॐ चिद्रूपाय नमः ।
ॐ चिद्घनानन्दकन्दाय नमः ।
ॐ चिन्मयाय नमः ।
ॐ निष्कलाय नमः ।
ॐ निर्द्वन्द्वाय नमः ।
ॐ निष्प्रभाय नमः ।
ॐ नित्याय नमः ।
ॐ निर्गुणाय नमः ।
ॐ निर्गतामयाय नमः । ४४० ।

ॐ व्योमकेशाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ वामदेवाय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ नामरूपाय नमः ।
ॐ शमधुराय नमः ।
ॐ कामचारिणे नमः ।
ॐ कलाधराय नमः ।
ॐ जाम्बूनदप्रभाय नमः ।
ॐ जाग्रज्जन्मादिरहिताय नमः ।४५० ।

ॐ उज्ज्वलाय नमः ।
ॐ सर्वजन्तूनां जनकाय नमः ।
ॐ जन्मदुःखापनोदनाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ अक्रोधाय नमः ।
ॐ पिङ्गलायतलोचनाय नमः ।
ॐ परमात्मने नमः ।
ॐ पशुपतये नमः ।
ॐ पावनाय नमः ।
ॐ प्रमथाधिपाय नमः । ४६० ।

ॐ प्रणवाय नमः ।
ॐ कामदाय नमः ।
ॐ कान्ताय नमः ।
ॐ श्रीप्रदाय नमः ।
ॐ दिव्यलोचनाय नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ प्राणाय नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ परात्पराय नमः ।
ॐ तुष्टाय नमः । ४७० ।

ॐ तुहिनशैलाधिवासाय नमः ।
ॐ स्तोतृवरप्रदाय नमः ।
ॐ इष्टकाम्यार्थफलदाय नमः ।
ॐ सृष्टिकर्त्रे नमः ।
ॐ मरुत्पतये नमः ।
ॐ भृग्वत्रिकण्वजाबालिहृत्पद्माहिमदीधितये नमः ।

ॐ क्रतुध्वंसिने नमः ।
ॐ क्रतुमुखाय नमः ।
ॐ क्रतुकोटिफलप्रदाय नमः । ४८० ।

ॐ क्रतवे नमः ।
ॐ क्रतुमयाय नमः ।
ॐ क्रूरदर्पघ्नाय नमः ।
ॐ विक्रमाय नमः ।
ॐ विभवे नमः ।
ॐ दधीचिहृदयानन्दाय नमः ।
ॐ दधीच्यादिसुपालकाय नमः ।
ॐ दधीचिवाञ्छितसखाय नमः ।
ॐ दधीचिवरदाय नमः ।
ॐ अनघाय नमः । ४९० ।

ॐ सत्पथक्रमविन्यासाय नमः ।
ॐ जटामण्डलमण्डिताय नमः ।
ॐ साक्षित्रयीमयाय नमः ।
ॐ चारुकलाधरकपर्दभृते नमः ।
ॐ मार्कण्डेयमुनिप्रीताय नमः ।
ॐ मृडाय नमः ।
ॐ जितपरेतराजे नमः ।
ॐ महीरथाय नमः ।
ॐ वेदहयाय नमः ।
ॐ कमलासनसारथये नमः । ५०० ।

ॐ कौण्डिन्यवत्सवात्सल्याय नमः ।
ॐ काश्यपोदयदर्पणाय नमः ।
ॐ कण्वकौशिकदुर्वासाहृद्गुहान्तर्निधये नमः ।
ॐ निजाय नमः ।
ॐ कपिलाराधनप्रीताय नमः ।
ॐ कर्पूरधवलद्युतये नमः ।
ॐ करुणावरुणाय नमः ।
ॐ काळीनयनोत्सवसङ्गराय नमः ।
ॐ घृणैकनिलयाय नमः ।
ॐ गूढतनवे नमः । ५१० ।

ॐ मुरहरप्रियाय नमः ।
ॐ गणाधिपाय नमः ।
ॐ गुणनिधये नमः ।
ॐ गम्भीराञ्चितवाक्पतये नमः ।
ॐ विघ्ननाशाय नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विघ्नराजाय नमः ।
ॐ विशेषविदे नमः ।
ॐ सप्तयज्ञयजाय नमः ।
ॐ सप्तजिह्वाय नमः ।५२० ।

ॐ जिह्वातिसंवराय नमः ।
ॐ अस्थिमालाऽऽविलशिरसे नमः ।
ॐ विस्तारितजगद्भुजाय नमः ।
ॐ न्यस्ताखिलस्रजस्तोकविभवाय नमः ।
ॐ प्रभवे नमः ।
ॐ ईश्वराय नमः ।
ॐ भूतेशाय नमः ।
ॐ भुवनाधाराय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिभूषणाय नमः । ५३० ।

ॐ भूतात्मकात्मकाय नमः ।
ॐ भूर्भुवादि क्षेमकराय नमः ।
ॐ शिवाय नमः ।
ॐ अणोरणीयसे नमः ।
ॐ महतो महीयसे नमः ।
ॐ वागगोचराय नमः ।
ॐ अनेकवेदवेदान्ततत्त्वबीजाय नमः ।
ॐ तपोनिधये नमः ।
ॐ महावनविलासाय नमः ।
ॐ अतिपुण्यनाम्ने नमः । ५४० ।

ॐ सदाशुचये नमः ।
ॐ महिषासुरमर्दिन्याः नयनोत्सवसङ्गराय नमः ।
ॐ शितिकण्ठाय नमः ।
ॐ शिलादादि महर्षिनतिभाजनाय नमः ।
ॐ गिरीशाय नमः ।
ॐ गीष्पतये नमः ।
ॐ गीतवाद्यनृत्यस्तुतिप्रियाय नमः । नमः ।
ॐ सुकृतिभिः अङ्गीकृताय नमः ।
ॐ श‍ृङ्गाररसजन्मभुवे नमः ।
ॐ भृङ्गीताण्डवसन्तुष्ठाय नमः । ५५० ।

ॐ मङ्गलाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ मुक्तेन्द्रनीलताटङ्काय नमः ।
ॐ मुक्ताहारविभूषिताय नमः ।
ॐ सक्तसज्जनसद्भावाय नमः ।
ॐ भुक्तिमुक्तिफलप्रदाय नमः ।
ॐ सुरूपाय नमः ।
ॐ सुन्दराय नमः ।
ॐ शुक्लाय नमः ।
ॐ धर्माय नमः । ५६० ।

ॐ सुकृतविग्रहाय नमः ।
ॐ जितामरद्रुमाय नमः ।
ॐ सर्वदेवराजाय नमः ।
ॐ असमेक्षणाय नमः ।
ॐ दिवस्पतिसहस्राक्षवीक्षणावळितोषकाय नमः ।
ॐ दिव्यनामामृतरसाय नमः ।
ॐ दिवाकरपतये नमः ।
ॐ प्रभवे नमः ।
ॐ पावकप्राणसन्मित्राय नमः ।
ॐ प्रख्यातोर्ध्वज्वलन्महसे नमः ।५७० ।

ॐ प्रकृष्टभानवे नमः ।
ॐ पुरुषाय नमः ।
ॐ पुरोडाशभुजे ईश्वराय नमः ।
ॐ समवर्तिने नमः ।
ॐ पितृपतये नमः ।
ॐ धर्मराट्शमनाय नमः ।
ॐ यमिने नमः ।
ॐ पितृकाननसन्तुष्टाय नमः ।
ॐ भूतनायकनायकाय नमः ।
ॐ नयान्विताय नमः । (नतानुयायिने) ५८० ।

ॐ सुरपतये नमः ।
ॐ नानापुण्यजनाश्रयाय नमः ।
ॐ नैरृत्यादि महाराक्षसेन्द्रस्तुतयशोऽम्बुधये नमः ।
ॐ प्रचेतसे नमः ।
ॐ जीवनपतये नमः ।
ॐ धृतपाशाय नमः ।
ॐ दिगीश्वराय नमः ।
ॐ धीरोदारगुणाम्भोधिकौस्तुभाय नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ सदानुभोगसम्पूर्णसौहार्दाय नमः ।५९० ।

ॐ सुमनोज्ज्वलाय नमः ।
ॐ सदागतये नमः ।
ॐ साररसाय नमः ।
ॐ सजगत्प्राणजीवनाय नमः ।
ॐ राजराजाय नमः ।
ॐ किन्नरेशाय नमः ।
ॐ कैलासस्थाय नमः ।
ॐ धनप्रदाय नमः ।
ॐ यक्षेश्वरसखाय नमः ।
ॐ कुक्षिनिक्षिप्तानेकविस्मयाय नमः । ६०० ।

ॐ ईशानाय नमः ।
ॐ सर्वविद्यानामीश्वराय नमः ।
ॐ वृषलाञ्छनाय नमः ।
ॐ इन्द्रादिदेवविलसन्मौलिरम्यपदाम्बुजाय नमः ।
ॐ विश्वकर्माऽऽश्रयाय नमः ।
ॐ विश्वतोबाहवे नमः ।
ॐ विश्वतोमुखाय नमः ।
ॐ विश्वतः प्रमदाय नमः ।
ॐ विश्वनेत्राय नमः ।
ॐ विश्वेश्वराय नमः । ६१० ।

ॐ विभवे नमः ।
ॐ सिद्धान्ताय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सिद्धगन्धर्वसेविताय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ शुद्धहृदयाय नमः ।
ॐ सद्योजाताननाय नमः ।
ॐ शिवाय नमः ।
ॐ श्रीमयाय नमः ।
ॐ श्रीकटाक्षाङ्गाय नमः । ६२० ।

ॐ श्रीनाम्ने नमः ।
ॐ श्रीगणेश्वराय नमः ।
ॐ श्रीदाय नमः ।
ॐ श्रीवामदेवास्याय नमः ।
ॐ श्रीकण्ठाय नमः ।
ॐ श्रीप्रियङ्कराय नमः ।
ॐ घोराघध्वान्तमार्ताण्डाय नमः ।
ॐ घोरेतरफलप्रदाय नमः ।
ॐ घोरघोरमहायन्त्रराजाय नमः ।
ॐ घोरमुखाम्बुजाय नमः । नमः ।६३० ।

ॐ सुषिरसुप्रीततत्त्वाद्यागमजन्मभुवे नमः ।
ॐ तत्त्वमस्यादि वाक्यार्थाय नमः ।
ॐ तत्पूर्वमुखमण्डिताय नमः ।
ॐ आशापाशविनिर्मुक्ताय नमः ।
ॐ शेषभूषणभूषिताय नमः ।
ॐ दोषाकरलसन्मौलये नमः ।
ॐ ईशानमुखनिर्मलाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ दशभुजाय नमः ।
ॐ पञ्चाशद्वर्णनायकाय नमः । ६४० ।

ॐ पञ्चाक्षरयुताय नमः ।
ॐ पञ्चापञ्चसुलोचनाय नमः ।
ॐ वर्णाश्रमगुरवे नमः ।
ॐ सर्ववर्णाधाराय नमः ।
ॐ प्रियङ्कराय नमः ।
ॐ कर्णिकारार्कदुत्तूरपूर्णपूजाफलप्रदाय नमः ।
ॐ योगीन्द्रहृदयानन्दाय नमः ।
ॐ योगिने नमः ।
ॐ योगविदां वराय नमः ।
ॐ योगध्यानादिसन्तुष्टाय नमः । ६५० ।

ॐ रागादिरहिताय नमः ।
ॐ रमाय नमः ।
ॐ भवाम्भोधिप्लवाय नमः ।
ॐ बन्धमोचकाय नमः ।
ॐ भद्रदायकाय नमः ।
ॐ भक्तानुरक्ताय नमः ।
ॐ भव्याय नमः ।
ॐ सद्भक्तिदाय नमः ।
ॐ भक्तिभावनाय नमः ।
ॐ अनादिनिधनाय नमः । ६६० ।

ॐ अभीष्टाय नमः ।
ॐ भीमकान्ताय नमः ।
ॐ अर्जुनाय नमः ।
ॐ बलाय नमः ।
ॐ अनिरुद्धाय नमः ।
ॐ सत्यवादिने नमः ।
ॐ सदानन्दाश्रयाय नमः ।
ॐ अनघाय नमः ।
ॐ सर्वविद्यानामालयाय नमः ।
ॐ सर्वकर्मणामाधाराय नमः ।६७० ।

ॐ सर्वलोकानामालोकाय नमः ।
ॐ महात्मनामाविर्भावाय नमः ।
ॐ इज्यापूर्तेष्टफलदाय नमः ।
ॐ इच्छाशक्त्यादिसंश्रयाय नमः ।
ॐ इनाय नमः ।
ॐ सर्वामराराध्याय नमः ।
ॐ ईश्वराय नमः ।
ॐ जगदीश्वराय नमः ।
ॐ रुण्डपिङ्गलमध्यस्थाय नमः ।
ॐ रुद्राक्षाञ्चितकन्धराय नमः ।६८० ।

ॐ रुण्डिताधारभक्त्यादिरीडिताय नमः ।
ॐ सवनाशनाय नमः ।
ॐ उरुविक्रमबाहुल्याय नमः ।
ॐ उर्व्याधाराय नमः ।
ॐ धुरन्धराय नमः ।
ॐ उत्तरोत्तरकल्याणाय नमः ।
ॐ उत्तमोत्तमनायकाय नमः ।
ॐ ऊरुजानुतडिद्वृन्दाय नमः ।
ॐ ऊर्ध्वरेतसे नमः । ६९० ।

ॐ मनोहराय नमः ।
ॐ ऊहितानेकविभवाय नमः ।
ॐ ऊहिताम्नायमण्डलाय नमः ।
ॐ ऋषीश्वरस्तुतिप्रीताय नमः ।
ॐ ऋषिवाक्यप्रतिष्ठिताय नमः ।
ॐ ॠगादिनिगमाधाराय नमः ।
ॐ ऋजुकर्मणे नमः ।

ॐ मनोजवाय नमः ।
ॐ रूपादिविषयाधाराय नमः ।
ॐ रूपातीताय नमः । ७०० ।

ॐ ऋषीश्वराय नमः ।
ॐ रूपलावण्यसम्युक्ताय नमः ।
ॐ रूपानन्दस्वरूपधृते नमः ।
ॐ लुलितानेकसङ्ग्रामाय नमः ।
ॐ लुप्यमानरिपुवज्राय नमः ।
ॐ लुप्तक्रूरान्धकहरायय नमः ।
ॐ लूकाराञ्चितयन्त्रधृते नमः ।
ॐ लूकारादिव्याधिहराय नमः ।
ॐ लूस्वराञ्चितयन्त्रयुजे नमः ।
ॐ लूशादि गिरिशाय नमः । ७१० ।

ॐ पक्षाय नमः ।
ॐ खलवाचामगोचराय नमः ।
ॐ एष्यमाणाय नमः ।
ॐ नतजन एकच्चिताय नमः ।

ॐ दृढव्रताय नमः ।
ॐ एकाक्षरमहाबीजाय नमः ।
ॐ एकरुद्राय नमः ।
ॐ अद्वितीयकाय नमः ।
ॐ ऐश्वर्यवर्णनामाङ्काय नमः ।
ॐ ऐश्वर्यप्रकरोज्ज्वलाय नमः । ७२० ।

ॐ ऐरावणादि लक्ष्मीशाय नमः ।
ॐ ऐहिकामुष्मिकप्रदात्रे नमः ।
ॐ ओषधीशशिखारत्नाय नमः ।
ॐ ओङ्काराक्षरसम्युताय नमः ।
ॐ सकलदेवानामोकसे नमः ।

ॐ ओजोराशये नमः ।
ॐ अजाद्यजाय नमः ।
ॐ औदार्यजीवनपराय नमः ।
ॐ औचित्यमणिजन्मभुवे नमः ।
ॐ उदासीनैकगिरिशाय नमः ।७३० ।

ॐ उत्सवोत्सवकारणाय नमः ।
ॐ अङ्गीकृतषडङ्गाङ्गाय नमः ।
ॐ अङ्गहारमहानटाय नमः ।
ॐ अङ्गजाङ्गजभस्माङ्गाय नमः ।
ॐ मङ्गलायतविग्रहाय नमः ।
ॐ कः किं त्वदनु देवेशाय नमः ।
ॐ कः किन्नु वरदप्रदाय नमः ।
ॐ कः किन्नु भक्तसन्तापहराय नमः ।
ॐ कारुण्यसागराय नमः ।
ॐ स्तोतुमिच्छूनां स्तोतव्याय नमः । ७४० ।

ॐ शरणार्थिनां मन्तव्याय नमः ।
ॐ ध्यानैकनिष्ठानां ध्येयाय नमः ।
ॐ धाम्नः परमपूरकाय नमः ।
ॐ भगनेत्रहराय नमः ।
ॐ पूताय नमः ।
ॐ साधुदूषकभीषणाय नमः ।
ॐ भद्रकाळीमनोराजाय नमः ।
ॐ हंसाय नमः ।
ॐ सत्कर्मसारथये नमः ।
ॐ सभ्याय नमः । ७५० ।

ॐ साधवे नमः ।
ॐ सभारत्नाय नमः ।
ॐ सौन्दर्यगिरिशेखराय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सौख्यकराय नमः ।
ॐ सहिष्णवे नमः ।
ॐ साध्यसाधनाय नमः ।
ॐ निर्मत्सराय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निर्लोभाय नमः । ७६० ।

ॐ निर्गुणाय नमः ।
ॐ नयाय नमः ।
ॐ वीताभिमानाय नमः ।
ॐ निर्जाताय नमः ।
ॐ निरातङ्काय नमः ।
ॐ निरञ्जनाय नमः ।
ॐ कालत्रयाय नमः ।
ॐ कलिहराय नमः ।
ॐ नेत्रत्रयविराजिताय नमः ।
ॐ अग्नित्रयनिभाङ्गाय नमः । ७७० ।

ॐ भस्मीकृतपुरत्रयाय नमः ।
ॐ कृतकार्याय नमः ।
ॐ व्रतधराय नमः ।
ॐ व्रतनाशाय नमः ।
ॐ प्रतापवते नमः ।
ॐ निरस्तदुर्विधये नमः ।
ॐ निर्गताशाय नमः ।
ॐ निर्वाणनीरधये नमः ।
ॐ सर्वहेतूनां निदानाय नमः ।
ॐ निश्चितार्थेश्वरेश्वराय नमः । ७८० ।

ॐ अद्वैतशाम्भवमहसे नमः ।
ॐ सनिर्व्याजाय नमः ।
ॐ ऊर्ध्वलोचनाय नमः ।
ॐ अपूर्वपूर्वाय नमः ।
ॐ परमाय नमः ।
ॐ सपूर्वाय नमः ।
ॐ पूर्वपूर्वदिशे नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ सत्यनिधये नमः ।
ॐ अखण्डानन्दविग्रहाय नमः । ७९० ।

ॐ आदिदेवाय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ आराधकजनेष्टदाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ सर्वस्मै नमः ।
ॐ जगद्व्यासाय नमः ।
ॐ सुलक्षणाय नमः ।
ॐ सर्वान्तरात्मने नमः ।
ॐ सदृशाय नमः ।
ॐ सर्वलोकैकपूजिताय नमः । ८०० ।

ॐ पुराणपुरुषाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यश्लोकाय नमः ।
ॐ सुधामयाय नमः ।
ॐ पूर्वापरज्ञाय नमः ।
ॐ पुरजिते नमः ।
ॐ पूर्वदेवामरार्चिताय नमः ।
ॐ प्रसन्नदर्शितमुखाय नमः ।
ॐ पन्नगावळिभूषणाय नमः ।
ॐ प्रसिद्धाय नमः । ८१० ।

ॐ प्रणताधाराय नमः ।
ॐ प्रलयोद्भूतकारणाय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ ज्वलद्दंष्ट्राय नमः ।
ॐ ज्योतिर्मालावळीवृताय नमः ।
ॐ जाज्ज्वल्यमानाय नमः ।
ॐ ज्वलननेत्राय नमः ।
ॐ जलधरद्युतये नमः ।
ॐ कृपाम्भोराशये नमः ।
ॐ अम्लानाय नमः । ८२० ।

ॐ वाक्यपुष्टाय नमः ।
ॐ अपराजिताय नमः ।
ॐ क्षपाकराय नमः ।
ॐ अर्ककोटिप्रभाकराय नमः ।
ॐ करुणाकराय नमः ।
ॐ एकमूर्तये नमः ।
ॐ त्रिधामूर्तये नमः ।
ॐ दिव्यमूर्तये नमः ।
ॐ अनाकुलाय नमः । नमः ।
ॐ अनन्तमूर्तये नमः । ८३० ।

ॐ अक्षोभ्याय नमः ।
ॐ कृपामूर्तये नमः ।
ॐ सुकीर्तिधृते नमः ।
ॐ अकल्पितामरतरवे नमः ।
ॐ अकामितसुकामदुहे नमः ।
ॐ अचिन्तितमहाचिन्तामणये नमः ।
ॐ देवशिखामणये नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ अजिताय नमः ।
ॐ प्रांशवे नमः । ८४० ।

ॐ ब्रह्मविष्ण्वादिवन्दिताय नमः ।
ॐ हंसाय नमः ।
ॐ मरीचये नमः ।
ॐ भीमाय नमः ।
ॐ रत्नसानुशरासनाय नमः ।
ॐ सम्भवाय नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ वैद्याय नमः ।
ॐ विश्वरूपिणे नमः ।
ॐ निरञ्जनाय नमः । ८५० ।

ॐ वसुदाय नमः ।
ॐ सुभुजाय नमः ।
ॐ नैकमायाय नमः ।
ॐ अव्ययाय नमः ।
ॐ प्रमादनाय नमः ।
ॐ अगदाय नमः ।
ॐ रोगहर्त्रे नमः ।
ॐ शरासनविशारदाय नमः ।
ॐ मायाविश्वादनाय नमः ।
ॐ व्यापिने नमः । ८६० ।

ॐ पिनाककरसम्भवाय नमः ।
ॐ मनोवेगाय नमः ।
ॐ मनोरुपिणे नमः ।
ॐ पूर्णाय नमः ।
ॐ पुरुषपुङ्गवाय नमः ।
ॐ शब्दादिगाय नमः ।
ॐ गभीरात्मने नमः ।
ॐ कोमलाङ्गाय नमः ।
ॐ प्रजागराय नमः ।
ॐ त्रिकालज्ञाय नमः । ८७० ।

ॐ मुनये नमः ।
ॐ साक्षिणे नमः ।
ॐ पापारये नमः ।
ॐ सेवकप्रियाय नमः ।
ॐ उत्तमाय नमः ।
ॐ सात्त्विकाय नमः ।
ॐ सत्याय नमः ।
ॐ सत्यसन्धाय नमः ।
ॐ निराकुलाय नमः ।
ॐ रसाय नमः । ८८० ।

ॐ रसज्ञाय नमः ।
ॐ सारज्ञाय नमः ।
ॐ लोकसाराय नमः ।
ॐ रसात्मकाय नमः ।
ॐ पूषादन्तभिदे नमः ।
ॐ अव्यग्राय नमः ।
ॐ दक्षयज्ञनिषूदनाय नमः ।
ॐ देवाग्रण्ये नमः ।
ॐ शिवध्यानतत्पराय नमः ।
ॐ परमाय नमः । ८९० ।

ॐ शुभाय नमः ।
ॐ जयाय नमः ।
ॐ जयादये नमः ।
ॐ सर्वाघशमनाय नमः ।
ॐ भवभञ्जनाय नमः ।
ॐ अलङ्करिष्णवे नमः ।
ॐ अचलाय नमः ।
ॐ रोचिष्णवे नमः ।
ॐ विक्रमोत्तमाय नमः ।
ॐ शब्दगाय नमः । ९०० ।

ॐ प्रणवाय नमः ।
ॐ वायवे नमः ।
ॐ अंशुमते नमः ।
ॐ अनलतापहृते नमः ।
ॐ निरीशाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ चिद्रूपाय नमः ।
ॐ जितसाध्वसाय नमः ।
ॐ उत्तारणाय नमः ।
ॐ दुष्कृतिघ्ने नमः । ९१० ।

ॐ दुर्धर्षाय नमः ।
ॐ दुस्सहाय नमः ।
ॐ अभयाय नमः ।
ॐ नक्षत्रमालिने नमः ।
ॐ नाकेशाय नमः ।
ॐ स्वाधिष्ठानषडाश्रयाय नमः ।
ॐ अकायाय नमः ।
ॐ भक्तकायस्थाय नमः ।
ॐ कालज्ञानिने नमः ।
ॐ महानटाय नमः । ९२० ।

ॐ अंशवे नमः ।
ॐ शब्दपतये नमः ।
ॐ योगिने नमः ।
ॐ पवनाय नमः ।
ॐ शिखिसारथये नमः ।
ॐ वसन्ताय नमः ।
ॐ माधवाय नमः ।
ॐ ग्रीष्माय नमः ।
ॐ पवनाय नमः ।
ॐ पावनाय नमः । ९३० ।

ॐ अमलाय नमः ।
ॐ वारवे नमः ।
ॐ विशल्यचतुराय नमः ।
ॐ शिवचत्वरसंस्थिताय नमः ।
ॐ आत्मयोगाय नमः ।
ॐ समाम्नायतीर्थदेहाय नमः ।
ॐ शिवालयाय नमः ।
ॐ मुण्डाय नमः ।
ॐ विरूपाय नमः ।
ॐ विकृतये नमः । ९४० ।

ॐ दण्डाय नमः ।
ॐ दान्ताय नमः ।
ॐ गुणोत्तमाय नमः ।
ॐ देवासुरगुरवे नमः ।
ॐ देवाय नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ देवासुरमहामन्त्राय नमः ।
ॐ देवासुरमहाश्रयाय नमः ।
ॐ दिव्याय नमः ।
ॐ अचिन्त्याय नमः । ९५० ।

ॐ देवताऽऽत्मने नमः ।
ॐ ईशाय नमः ।
ॐ अनीशाय नमः ।
ॐ नगाग्रगाय नमः ।
ॐ नन्दीश्वराय नमः ।
ॐ नन्दिसख्ये नमः ।
ॐ नन्दिस्तुतपराक्रमाय नमः ।
ॐ नग्नाय नमः ।
ॐ नगव्रतधराय नमः ।
ॐ प्रलयाकाररूपधृते नमः । ९६० ।

ॐ सेश्वराय नमः ।
ॐ स्वर्गदाय नमः ।
ॐ स्वर्गगाय नमः ।
ॐ स्वराय नमः ।
ॐ सर्वमयाय नमः ।
ॐ स्वनाय नमः ।
ॐ बीजाक्षराय नमः ।
ॐ बीजाध्यक्षाय नमः ।
ॐ बीजकर्त्रे नमः ।
ॐ धर्मकृते नमः । ९७० ।

ॐ धर्मवर्धनाय नमः ।
ॐ दक्षयज्ञमहाद्वेषिणे नमः ।
ॐ विष्णुकन्धरपातनाय नमः ।
ॐ धूर्जटये नमः ।
ॐ खण्डपरशवे नमः ।
ॐ सकलाय नमः ।
ॐ निष्कलाय नमः ।
ॐ असमाय नमः ।
ॐ मृडाय नमः ।
ॐ नटाय नमः । ९८० ।

ॐ पूरयित्रे नमः ।
ॐ पुण्यक्रूराय नमः ।
ॐ मनोजवाय नमः ।
ॐ सद्भूताय नमः ।
ॐ सत्कृताय नमः ।
ॐ शान्ताय नमः ।
ॐ कालकूटाय नमः ।
ॐ महते नमः ।
ॐ अनघाय नमः ।
ॐ अर्थाय नमः । ९९० ।

ॐ अनर्थाय नमः ।
ॐ महाकायाय नमः ।
ॐ नैककर्मसमञ्जसाय नमः ।
ॐ भूशयाय नमः ।
ॐ भूषणाय नमः ।
ॐ भूतये नमः ।
ॐ भूषणाय नमः ।
ॐ भूतवाहनाय नमः ।
ॐ शिखण्डिने नमः ।
ॐ कवचिने नमः । १००० ।

ॐ शूलिने नमः ।
ॐ जटिने नमः ।
ॐ मुण्डिने नमः ।
ॐ कुण्डलिने नमः ।
ॐ मेखलिने नमः ।
ॐ मुसलिने नमः ।
ॐ खड्गिने नमः ।
ॐ कङ्कणीकृतवासुकये नमः । १००८ ।

इति श्रीवीरभद्रसहस्रनामावलिः समाप्ता ।

Shri Virabhadra Sahasranamavali/श्री वीरभद्र सहस्रनामावली

॥ srivirabhadrasahasranamavalih ॥

srisivaya gurave
srivirabhadrasahasranamadi kadambam
srivirabhadrasahasranamavalih ।

prarambhah
asya srivirabhadrasahasranamastotramahamantrasya narayana rsih ।
anustup chandah । srivirabhadro devata । srim bijam । hrim saktih ।
ram kilakam । mamopatta duritaksayardham cintitaphalavaptyartham anantakoti
brahmandasthita devarsi raksasoraga tiryanmanusyadi sarvapranikoti
ksemasthairya vijayayurarogyaisvaryabhivrdhyartham kalpayuga
manvantaradyanekakala sthitanekajanmajanmantararjita papapanjara dvara
samagata-agamisancitaprarabdhakarma vasatsambhavita rnarogadaridryajara
cora maribhaya, agnibhaya-atisita vato snadi bhaya ksama damara
yuddhasastramantrayantra tantradi sarva bhaya nivaranartham kamakrodhalobha
mohamada matsarya raga dvesadarpasuya, ahankaradi, antassatr
vinasanartham-kalatraya karma trayavasthatraya badhita sadurmi
saptavyasanendriya durvikara durguna durahankara durbhrama duralocana –
duskarma durapeksa duracaradi sarvadurguna pariharartham paradaragamana
paradravyapaharana, abhaksya bhaksana, jivahimsadi kayikadosa –
anucitatva – nisthura ta paisunyadi vacikadosa-janavirudda karyapeksa
anista cintana dhanakanksadi manasa dosa pariharartham dehabhimana mati
mandya, jadabhava nidra nisiddhakarma, alasya-capalatva -krtaghnata,
visvasa ghatukata pisunatva, durasa, matsarya, apralapa, anrta,
parusya, vakratva, maurkhya, panditamanitva, durmohadi tamasagunadosa
pariharartham, asreyo, durmada, durabhimana, vaira, nirdaksinya,
niskarunya, duskamya, kapatya, kopa, soka, dambadi rajoguna dosa
nirmula nartham, janmajanmanta rarjita mahapata kopapataka sankirna
pataka, misrapatakadi samasta papa pariharartham, dehaprana mano
buddhindri yadi dusta sankalpa vikalpanadi duskarma caranagata duhkha
nasanartham, vrksa visa bija visaphala visasasya visapadartha,
visajivajantuvisabudhyadi sarvavisa vinasanartham sakalacaracara
vastupadarthajivasankalpa karmaphalanubhava, srngara sugandhamrta
bhaktijnanananda vaibhava praptyartham, suddhasatvikasarira pranamano
buddhindriya, pipilikadi brahma paryanta, sarvaprakrti svabhavika
virati, viveka, vitarana, vinaya, daya, sausilya, medha prajna
dhrti, smrti, suddhi, siddhi, suvidya, sutejassusakti,
sulaksmi, sujnana, suvicara, sulaksana, sukarma, satya, sauca,
santa, sama, dama, ksama, titiksa, samadhana, uparati, dharma,
sthairya, dana, astika, bhaktisraddha, visvasa, prema, tapo,
yoga, sucitta, suniscayadi, sakala sampadguna vaptyartham, nirantara
sarvakala sarvavastha, sivasivacaranaravinda puja bhajana sevasakta
niscala bhaktisraddhabhivrdhyanukula citta praptyartham, nitya trikala
satkala gurulinga jangama sevarati sadvidha lingarcanarpananukula seva
paratantra sadgunayukta, sati suta ksetra vidya bala yavvana pujopakarana
bhogopakarana sarva padarthalanu kulata praptyartham । srimadanantakoti
brahmandasthitanantakoti mahapunyatirtha ksetraparvata pattanaranya
gramagrha dehanivasa, asam khyakakoti sivalinga pujabhoganimitta
sevanu kula pipilikadi brahma paryantasthita sarvapranikoti samraksanartham
bhakta samraksanartha mangi krtanandakalyana gunayuta, upamanarahita,
aparimita saundaryadivyamangala vigrahasvarupa sri bhadrakali sahita
srivirabhadresvara pratyaksa lilavataracaranaravinda yathartha
darsanartham srivirabhadrasvami prityartham sakalavidhaphala purusartha
siddhyartham srivirabhadrasahasranamamantrajapam karisye । Shri Virabhadra Sahasranamavali

atha srivirabhadrasahasranamavalih
Om sambhave namah ।
Om sivaya namah ।
Om mahadevaya namah ।
Om sitikanthaya namah ।
Om vrsadhvajaya namah ।
Om daksadhvaraharaya namah ।
Om daksaya namah ।
Om kruradanavabhanjanaya namah ।
Om kapardine namah ।
Om kalavidhvamsine namah । 10 । Shri Virabhadra Sahasranamavali

Om kapaline namah ।
Om karunarnavaya namah ।
Om saranagataraksaikanipunaya namah ।
Om nilalohitaya namah ।
Om nirisaya namah ।
Om nirbhayaya namah ।
Om nityaya namah ।
Om nityatrptaya namah ।
Om niramayaya namah ।
Om gambhiraninadaya namah । 20 । Shri Virabhadra Sahasranamavali

Om bhimaya namah ।
Om bhayankarasvarupadhrte namah ।
Om purandaradi girvanavandyamanapadambujaya namah ।
Om samsaravaidyaya namah ।
Om sarvajnaya namah ।
Om sarvabhesajabhesajaya namah ।
Om mrtyunjayaya namah ।
Om krttivasase namah ।
Om tryambakaya namah ।
Om tripurantakaya namah । 30 । Shri Virabhadra Sahasranamavali

Om vrndaravrndamandaraya namah ।
Om mandaracalamandanaya namah ।
Om kundenduharaniharaharagaurasamaprabhaya namah ।
Om rajarajasakhaya namah ।
Om srimate namah ।
Om rajivayatalocanaya namah ।
Om mahanataya namah ।
Om mahakalaya namah ।
Om mahasatyaya namah ।
Om mahesvaraya namah । 40 । Shri Virabhadra Sahasranamavali

Om utpattisthitisamharakaranaya namah ।
Om anandakarmakaya namah ।
Om saraya namah ।
Om suraya namah ।
Om mahadhiraya namah ।
Om varijasanapujitaya namah ।
Om virasimhasanarudhaya namah ।
Om viramaulisikhamanaye namah ।
Om virapriyaya namah ।
Om virarasaya namah । 50 । Shri Virabhadra Sahasranamavali

Om virabhasanatatparaya namah ।
Om virasangramavijayine namah ।
Om viraradhanatositaya namah ।
Om viravrataya namah ।
Om viradrupaya namah ।
Om visvacaitanyaraksakaya namah ।
Om virakhadgaya namah ।
Om bharasaraya namah ।
Om merukodandamanditaya namah ।
Om virottamangaya namah । 60 । Shri Virabhadra Sahasranamavali

Om srngaraphalakaya namah ।
Om vividhayudhaya namah ।
Om nanasanaya namah ।
Om nataratimandalaya namah ।
Om nagabhusanaya namah ।
Om naradastutisantustaya namah ।
Om nagalokapitamahaya namah ।
Om sudarsanaya namah ।
Om sudhakayaya namah ।
Om surarativimardanaya namah । 70 । Shri Virabhadra Sahasranamavali

Om asahayaya namah ।
Om parasmai namah ।
Om sarvasahayaya namah ।
Om sampradayakaya namah ।
Om kamadaya namah ।
Om visabhuje namah ।
Om yogine namah ।
Om bhogindrancitakundalaya namah ।
Om upadhyayaya namah ।
Om daksaripave namah । 80 । Shri Virabhadra Sahasranamavali

Om kaivalyanidhaye namah ।
Om acyutaya namah ।
Om sattvaya namah ।
Om rajase namah ।
Om tamase namah ।
Om sthulaya namah ।
Om suksmaya namah ।
Om antarbahiravyayaya namah ।
Om bhuve namah ।
Om adbhyah namah । 90 । Shri Virabhadra Sahasranamavali

Om jvalanaya namah ।
Om vayave namah ।
Om gaganaya namah ।
Om trijagadgurave namah ।
Om niradharaya namah ।
Om niralambaya namah ।
Om sarvadharaya namah ।
Om sadasivaya namah ।
Om bhasvaraya namah ।
Om bhagavate namah । 100 । Shri Virabhadra Sahasranamavali

Om bhalanetraya namah ।
Om bhavajasamharaya namah ।
Om vyalabaddhajatajutaya namah ।
Om balacandrasikhamanaye namah ।
Om aksayyaya namah ।
Om ekaksaraya namah ।
Om dustasiksakaya namah ।
Om sistaraksitaya namah ।
Om daksapaksesubahulyavanalilagajaya namah ।

Om rjave namah । 110 । Shri Virabhadra Sahasranamavali

Om yajnangaya namah ।
Om yajnabhuje namah ।
Om yajnaya namah ।
Om yajnesaya namah ।
Om yajanesvaraya namah ।
Om mahayajnadharaya namah ।
Om daksasampurnahutikausalaya namah ।
Om mayamayaya namah ।
Om mahakayaya namah ।
Om mayatitaya namah । 120 । Shri Virabhadra Sahasranamavali

Om manoharaya namah ।
Om maradarpaharaya namah ।
Om manjave namah ।
Om mahisutadinapriyaya namah ।
Om saumyaya namah ।
Om samaya namah ।
Om asamaya namah ।
Om anantaya namah ।
Om samanarahitaya namah ।
Om haraya namah । 130 । Shri Virabhadra Sahasranamavali

Om somaya namah ।
Om anekakaladhamne namah ।
Om vyomakesaya namah ।
Om niranjanaya namah ।
Om gurave namah ।
Om suragurave namah ।
Om gudhaya namah ।
Om guharadhanatositaya namah ।
Om gurumantraksaraya namah ।
Om gurave namah । 140 । Shri Virabhadra Sahasranamavali

Om paraya namah ।
Om paramakaranaya namah ।
Om kalaye namah ।
Om kaladhyaya namah ।
Om nitijnaya namah ।
Om karalasurasevitaya namah ।
Om kamaniyaravicchayaya namah ।
Om nandananandavardhanaya namah । namah ।
Om svabhaktapaksaya namah ।
Om prabalaya namah । 150 । Shri Virabhadra Sahasranamavali

Om svabhaktabalavardhanaya namah ।
Om svabhaktaprativadine namah ।
Om indramukhacandravituntudaya namah ।
Om sesabhusaya namah ।
Om visesajnaya namah ।
Om tositaya namah ।
Om sumanase namah ।
Om sudhiye namah ।
Om dusakabhijanoddhutadhumaketave namah ।
Om sanatanaya namah । 160 । Shri Virabhadra Sahasranamavali

Om durikrtaghapatalaya namah ।
Om corikrtaya namah ।
Om sukhaprajaya namah ।
Om purikrtesukodandaya namah ।
Om nirvairikrtasangaraya namah ।
Om brahmavide namah ।
Om brahmanaya namah ।
Om brahmane namah ।
Om brahmacarine namah ।
Om jagatpataye namah । 170 । Shri Virabhadra Sahasranamavali

Om brahmesvaraya namah ।
Om brahmamayaya namah ।
Om parabrahmatmakaya namah ।
Om prabhave namah ।
Om nadapriyaya namah ।
Om nadamayaya namah ।
Om nadabindave namah ।
Om nagesvaraya namah ।
Om adimadhyantarahitaya namah ।
Om vedaya namah । 180 । Shri Virabhadra Sahasranamavali

Om vedavidam varaya namah ।
Om istaya namah ।
Om visistaya namah ।
Om tustaghnaya namah ।
Om pustidaya namah ।
Om pustivardhanaya namah ।
Om kastadaridryanirnasaya namah ।
Om dustavyadhiharaya namah ।
Om haraya namah ।
Om padmasanaya namah । 190 । Shri Virabhadra Sahasranamavali

Om padmakaraya namah ।
Om navapadmasanarcitaya namah ।
Om nilambujadalasyamaya namah ।
Om nirmalaya namah ।
Om bhaktavatsalaya namah ।
Om nilajimutasankasaya namah ।
Om kalakandharabandhuraya namah ।
Om japakusumasantustaya namah ।
Om japahomarccanapriyaya namah ।
Om jagadadaye namah । 200 । Shri Virabhadra Sahasranamavali

Om anadisaya namah ।
Om ajagavandharakautukaya namah ।
Om purandarastutanandaya namah ।
Om pulindaya namah ।
Om punyapanjaraya namah ।
Om paulastyacalitollolaparvataya namah ।
Om pramadakaraya namah ।
Om karanaya namah ।
Om karanaya namah ।
Om karmakaraniyagranyai namah ।210 । Shri Virabhadra Sahasranamavali

Om drdhaya namah ।
Om karidaityendravasanaya namah ।
Om karunapuravaridhaye namah ।
Om kolahalapriyaya namah ।
Om pritaya namah ।
Om suline namah ।
Om vyalakapalabhrte namah ।
Om kalakutagalaya namah ।
Om kridalilakrtajagattrayaya namah ।
Om digambaraya namah । 220 । Shri Virabhadra Sahasranamavali

Om dinesesaya namah ।
Om dhimate namah ।
Om dhiraya namah ।
Om dhurandharaya namah ।
Om dikkaladyanavacchinnaya namah ।
Om dhurjataye namah ।
Om dhutadurgataye namah ।
Om kamaniyaya namah ।
Om karalasyaya namah ।
Om kalikalmasasudanaya namah । 230 । Shri Virabhadra Sahasranamavali

Om karavirarunambhojakalharakusumarpitaya namah ।
Om kharaya namah ।
Om manditadordandaya namah ।
Om kharupaya namah ।
Om kalabhanjanaya namah ।
Om kharamsumandalamukhaya namah ।
Om khanditaratimandalaya namah ।
Om ganesaganitaya namah ।
Om aganyaya namah ।
Om punyarasaye namah । 240 । Shri Virabhadra Sahasranamavali

Om sukhodayaya namah ।
Om ganadhipakumaradiganakairavabandhavaya namah ।
Om ghanaghosabrhannadaghanikrtasunupuraya namah ।
Om ghanacarcitasinduraya namah ।
Om ghantabhisanabhairavaya namah ।
Om paraparaya namah ।
Om balaya namah ।
Om anantaya namah ।
Om caturaya namah ।
Om cakrabandhakaya namah । 250 । Shri Virabhadra Sahasranamavali

Om caturmukhamukhambhojacaturastutitosanaya namah ।
Om chalavadine namah ।
Om chalaya namah ।
Om santaya namah ।
Om chandasaya namah ।
Om chandasapriyaya namah ।
Om chinnacchaladidurvadacchinnasattantratantrikaya namah ।
(ghanacchaladidurvadabhinnasattantratantrikaya)
Om jadikrtamahavajraya namah ।
Om jambharataye namah ।
Om natonnataya namah । 260 । Shri Virabhadra Sahasranamavali

Om jagadadharaya namah ।
Om bhutesaya namah ।
Om jagadantaya namah ।
Om niranjanaya namah ।
Om jharjharadhvanisamyuktajhankararavabhusanaya namah ।
Om jhatine namah ।
Om vipaksavrksaughajhanjhamarutasannibhaya namah ।
Om pravarnancitapatrankaya namah ।
Om pravarnadyaksaravrajaya namah ।
Om ta-varnabindusamyuktaya namah । 270 । Shri Virabhadra Sahasranamavali

Om tankarahrtadiggajaya namah ।
Om tha-varnapuradvidalaya namah ।
Om tha-varnagradalaksaraya namah ।
Om tha-varnayutasadyantraya namah ।
Om thaja-jaksarapurakaya namah ।
Om damarudhvanisamraktaya namah ।
Om dambaranandatandavaya namah ।
Om dandandhaghosapramodadambaraya namah ।
Om ganatandavaya namah ।
Om dhakkapatahasupritaya namah । 280 । Shri Virabhadra Sahasranamavali

Om dhakkaravavasanugaya namah ।
Om dhakkaditalasantustaya namah ।
Om todibaddhastutipriyaya namah ।
Om tapasvirupaya namah ।
Om tapanaya namah । (tapasaya)
Om taptakancanasannibhaya namah ।
Om tapasvivadanambhojakarunyataranidyutaye namah ।
Om dhagadivadasauhardasthitaya namah ।
Om samyaminam varaya namah ।
Om sthanave namah । 290 । Shri Virabhadra Sahasranamavali

Om tandunutipritaya namah ।
Om sthitaye namah ।
Om sthavaraya namah ।
Om jangamaya namah ।
Om darahasananambhojadantahiravalidyutaye namah ।
Om darvikarangatabhujaya namah ।
Om durvaraya namah ।
Om duhkhadurgaghne namah ।
Om dhanadhipasakhye namah ।
Om dhiraya namah । 300 । Shri Virabhadra Sahasranamavali

Om dharmadharmaparayanaya namah ।
Om dharmadhvajaya namah ।
Om danasaundaya namah ।
Om dharmakarmaphalapradaya namah ।
Om pasupasaharaya namah ।
Om sarvaya namah ।
Om paramatmane namah ।
Om sadasivaya namah ।
Om paraparaya namah ।
Om parasudhrte namah । 310 । Shri Virabhadra Sahasranamavali

Om pavitraya namah ।
Om sarvapavanaya namah ।
Om phalgunastutisantustaya namah ।
Om phalgunagrajavatsalaya namah ।
Om phalgunarjitasangramaphalapasupatapradaya namah ।
Om balaya namah ।
Om bahuvilasangaya namah ।
Om bahuliladharaya namah ।
Om bahave namah ।
Om barhirmukhaya namah । 320 । Shri Virabhadra Sahasranamavali

Om suraradhyaya namah ।
Om balibandhanabandhavaya namah ।
Om bhayankaraya namah ।
Om bhavaharaya namah ।
Om bhargaya namah ।
Om bhayaharaya namah ।
Om bhavaya namah ।
Om bhalanalaya namah ।
Om bahubhujaya namah ।
Om bhasvate namah । 330 । Shri Virabhadra Sahasranamavali

Om sadbhaktavatsalaya namah ।
Om mantraya namah ।
Om mantraganaya namah ।
Om mantrine namah ।
Om mantraradhanatositaya namah ।
Om mantrayajnaya namah ।
Om mantravadine namah ।
Om mantrabijaya namah ।
Om mahanmahase namah ।
Om yantraya namah । 340 । Shri Virabhadra Sahasranamavali

Om yantramayaya namah ।
Om yantrine namah ।
Om yantrajnaya namah ।
Om yantravatsalaya namah ।
Om yantrapalaya namah ।
Om yantraharaya namah ।
Om trijagadyantravahakaya namah ।
Om rajatadrisadavasaya namah ।
Om ravindusikhilocanaya namah ।
Om ratisrantaya namah । 350 । Shri Virabhadra Sahasranamavali

Om jitasrantaya namah ।
Om rajanikarasekharaya namah ।
Om lalitaya namah ।
Om lasyasantustaya namah ।
Om labdhograya namah ।
Om laghusahasaya namah ।
Om laksminijakaraya namah ।
Om laksyalaksanajnaya namah ।
Om lasanmataye namah ।
Om varisthaya namah । 360 । Shri Virabhadra Sahasranamavali

Om varadaya namah ।
Om vandyaya namah ।
Om varadanaparaya namah । namah ।
Om vasine namah ।
Om vaisvanarancitabhujaya namah ।
Om varenyaya namah ।
Om visvatomukhaya namah ।
Om saranartiharaya namah ।
Om santaya namah ।
Om sankaraya namah । 370 । Shri Virabhadra Sahasranamavali

Om sasisekharaya namah ।
Om sarabhaya namah ।
Om sambararataye namah ।
Om bhasmoddhulitavigrahaya namah ।
Om sattrimsattattvavidrupaya namah ।
Om sanmukhastutitosanaya namah ।
Om sadaksaraya namah ।
Om saktiyutaya namah ।
Om satpadadyarthakovidaya namah ।
Om sarvajnaya namah । 380 । Shri Virabhadra Sahasranamavali

Om sarvasarvesaya namah ।
Om sarvada”nandakarakaya namah ।
Om sarvavide namah ।
Om sarvakrte namah ।
Om sarvasmai namah ।
Om sarvadaya namah ।
Om sarvatomukhaya namah ।
Om haraya namah ।
Om paramakalyanaya namah ।
Om haricarmadharaya namah । 390 ।

Om parasmaiya namah ।
Om harinardhakaraya namah ।
Om hamsaya namah ।
Om harikotisamaprabhaya namah ।
Om devadevaya namah ।
Om jagannathaya namah ।
Om devesaya namah ।
Om devavallabhaya namah ।
Om devamaulisikharatnaya namah ।
Om devasurasutositaya namah । 400 ।

Om surupaya namah ।
Om suvrataya namah ।
Om suddhaya namah ।
Om sukarmane namah ।
Om susthiraya namah ।
Om sudhiye namah ।
Om surottamaya namah ।
Om suphaladaya namah ।
Om suracintamanaye namah ।
Om subhaya namah । 410 ।

Om kusaline namah ।
Om vikramaya namah ।
Om tarkkaya namah ।
Om kundalikrtakundaline namah ।
Om khandendukarakaya namah ।
Om jatajutaya namah ।
Om kalanaladyutaye namah ।
Om vyaghracarmambaradharaya namah ।
Om vyaghrograbahusahasaya namah ।
Om vyalopavitine namah । 420 ।

Om vilasacchonatamarasambakaya namah ।
Om dyumanaye namah ।
Om taranaye namah ।
Om vayave namah ।
Om salilaya namah ।
Om vyomne namah ।
Om pavakaya namah ।
Om sudhakaraya namah ।
Om yajnapataye namah ।
Om astamurtaye namah । 430 ।

Om krpanidhaye namah ।
Om cidrupaya namah ।
Om cidghananandakandaya namah ।
Om cinmayaya namah ।
Om niskalaya namah ।
Om nirdvandvaya namah ।
Om nisprabhaya namah ।
Om nityaya namah ।
Om nirgunaya namah ।
Om nirgatamayaya namah । 440 ।

Om vyomakesaya namah ।
Om virupaksaya namah ।
Om vamadevaya namah ।
Om niranjanaya namah ।
Om namarupaya namah ।
Om samadhuraya namah ।
Om kamacarine namah ।
Om kaladharaya namah ।
Om jambunadaprabhaya namah ।
Om jagrajjanmadirahitaya namah । 450 ।

Om ujjvalaya namah ।
Om sarvajantunam janakaya namah ।
Om janmaduhkhapanodanaya namah ।
Om pinakapanaye namah ।
Om akrodhaya namah ।
Om pingalayatalocanaya namah ।
Om paramatmane namah ।
Om pasupataye namah ।
Om pavanaya namah ।
Om pramathadhipaya namah । 460 ।

Om pranavaya namah ।
Om kamadaya namah ।
Om kantaya namah ।
Om sripradaya namah ।
Om divyalocanaya namah ।
Om pranatartiharaya namah ।
Om pranaya namah ।
Om paranjyotise namah ।
Om paratparaya namah ।
Om tustaya namah । 470 ।

Om tuhinasailadhivasaya namah ।
Om stotrvarapradaya namah ।
Om istakamyarthaphaladaya namah ।
Om srstikartre namah ।
Om marutpataye namah ।
Om bhrgvatrikanvajabalihrtpadmahimadidhitaye namah ।

Om kratudhvamsine namah ।
Om kratumukhaya namah ।
Om kratukotiphalapradaya namah । 480 ।

Om kratave namah ।
Om kratumayaya namah ।
Om kruradarpaghnaya namah ।
Om vikramaya namah ।
Om vibhave namah ।
Om dadhicihrdayanandaya namah ।
Om dadhicyadisupalakaya namah ।
Om dadhicivanchitasakhaya namah ।
Om dadhicivaradaya namah ।
Om anaghaya namah । 490 ।

Om satpathakramavinyasaya namah ।
Om jatamandalamanditaya namah ।
Om saksitrayimayaya namah ।
Om carukaladharakapardabhrte namah ।
Om markandeyamunipritaya namah ।
Om mrdaya namah ।
Om jitaparetaraje namah ।
Om mahirathaya namah ।
Om vedahayaya namah ।
Om kamalasanasarathaye namah । 500 ।

Om kaundinyavatsavatsalyaya namah ।
Om kasyapodayadarpanaya namah ।
Om kanvakausikadurvasahrdguhantarnidhaye namah ।
Om nijaya namah ।
Om kapilaradhanapritaya namah ।
Om karpuradhavaladyutaye namah ।
Om karunavarunaya namah ।
Om kalinayanotsavasangaraya namah ।
Om ghrnaikanilayaya namah ।
Om gudhatanave namah । 510 ।

Om muraharapriyaya namah ।
Om ganadhipaya namah ।
Om gunanidhaye namah ।
Om gambhirancitavakpataye namah ।
Om vighnanasaya namah ।
Om visalaksaya namah ।
Om vighnarajaya namah ।
Om visesavide namah ।
Om saptayajnayajaya namah ।
Om saptajihvaya namah । 520 ।

Om jihvatisamvaraya namah ।
Om asthimala”vilasirase namah ।
Om vistaritajagadbhujaya namah ।
Om nyastakhilasrajastokavibhavaya namah ।
Om prabhave namah ।
Om isvaraya namah ।
Om bhutesaya namah ।
Om bhuvanadharaya namah ।
Om bhutidaya namah ।
Om bhutibhusanaya namah । 530 ।

Om bhutatmakatmakaya namah ।
Om bhurbhuvadi ksemakaraya namah ।
Om sivaya namah ।
Om anoraniyase namah ।
Om mahato mahiyase namah ।
Om vagagocaraya namah ।
Om anekavedavedantatattvabijaya namah ।
Om taponidhaye namah ।
Om mahavanavilasaya namah ।
Om atipunyanamne namah । 540 ।

Om sadasucaye namah ।
Om mahisasuramardinyah nayanotsavasangaraya namah ।
Om sitikanthaya namah ।
Om siladadi maharsinatibhajanaya namah ।
Om girisaya namah ।
Om gispataye namah ।
Om gitavadyanrtyastutipriyaya namah । namah ।
Om sukrtibhih angikrtaya namah ।
Om srngararasajanmabhuve namah ।
Om bhrngitandavasantusthaya namah । 550 ।

Om mangalaya namah ।
Om mangalapradaya namah ।
Om muktendranilatatankaya namah ।
Om muktaharavibhusitaya namah ।
Om saktasajjanasadbhavaya namah ।
Om bhuktimuktiphalapradaya namah ।
Om surupaya namah ।
Om sundaraya namah ।
Om suklaya namah ।
Om dharmaya namah । 560 ।

Om sukrtavigrahaya namah ।
Om jitamaradrumaya namah ।
Om sarvadevarajaya namah ।
Om asameksanaya namah ।
Om divaspatisahasraksaviksanavalitosakaya namah ।
Om divyanamamrtarasaya namah ।
Om divakarapataye namah ।
Om prabhave namah ।
Om pavakapranasanmitraya namah ।
Om prakhyatordhvajvalanmahase namah । 570 ।

Om prakrstabhanave namah ।
Om purusaya namah ।
Om purodasabhuje isvaraya namah ।
Om samavartine namah ।
Om pitrpataye namah ।
Om dharmaratsamanaya namah ।
Om yamine namah ।
Om pitrkananasantustaya namah ।
Om bhutanayakanayakaya namah ।
Om nayanvitaya namah । 580 ।

Om surapataye namah ।
Om nanapunyajanasrayaya namah ।
Om nairrtyadi maharaksasendrastutayaso’mbudhaye namah ।
Om pracetase namah ।
Om jivanapataye namah ।
Om dhrtapasaya namah ।
Om digisvaraya namah ।
Om dhirodaragunambhodhikaustubhaya namah ।
Om bhuvanesvaraya namah ।
Om sadanubhogasampurnasauhardaya namah । 590 ।

Om sumanojjvalaya namah ।
Om sadagataye namah ।
Om sararasaya namah ।
Om sajagatpranajivanaya namah ।
Om rajarajaya namah ।
Om kinnaresaya namah ।
Om kailasasthaya namah ।
Om dhanapradaya namah ।
Om yaksesvarasakhaya namah ।
Om kuksiniksiptanekavismayaya namah । 600 ।

Om isanaya namah ।
Om sarvavidyanamisvaraya namah ।
Om vrsalanchanaya namah ।
Om indradidevavilasanmauliramyapadambujaya namah ।
Om visvakarma”srayaya namah ।
Om visvatobahave namah ।
Om visvatomukhaya namah ।
Om visvatah pramadaya namah ।
Om visvanetraya namah ।
Om visvesvaraya namah । 610 ।

Om vibhave namah ।
Om siddhantaya namah ।
Om siddhasankalpaya namah ।
Om siddhagandharvasevitaya namah ।
Om siddhidaya namah ।
Om suddhahrdayaya namah ।
Om sadyojatananaya namah ।
Om sivaya namah ।
Om srimayaya namah ।
Om srikataksangaya namah । 620 ।

Om srinamne namah ।
Om sriganesvaraya namah ।
Om sridaya namah ।
Om srivamadevasyaya namah ।
Om srikanthaya namah । (sriyai)
Om sripriyankaraya namah ।
Om ghoraghadhvantamartandaya namah ।
Om ghoretaraphalapradaya namah ।
Om ghoraghoramahayantrarajaya namah ।
Om ghoramukhambujaya namah । namah । 630 ।

Om susirasupritatattvadyagamajanmabhuve namah ।
Om tattvamasyadi vakyarthaya namah ।
Om tatpurvamukhamanditaya namah ।
Om asapasavinirmuktaya namah ।
Om sesabhusanabhusitaya namah ।
Om dosakaralasanmaulaye namah ।
Om isanamukhanirmalaya namah ।
Om pancavaktraya namah ।
Om dasabhujaya namah ।
Om pancasadvarnanayakaya namah । 640 ।

Om pancaksarayutaya namah ।
Om pancapancasulocanaya namah ।
Om varnasramagurave namah ।
Om sarvavarnadharaya namah ।
Om priyankaraya namah ।
Om karnikararkadutturapurnapujaphalapradaya namah ।
Om yogindrahrdayanandaya namah ।
Om yogine namah ।
Om yogavidam varaya namah ।
Om yogadhyanadisantustaya namah । 650 ।

Om ragadirahitaya namah ।
Om ramaya namah ।
Om bhavambhodhiplavaya namah ।
Om bandhamocakaya namah ।
Om bhadradayakaya namah ।
Om bhaktanuraktaya namah ।
Om bhavyaya namah ।
Om sadbhaktidaya namah ।
Om bhaktibhavanaya namah ।
Om anadinidhanaya namah । 660 ।

Om abhistaya namah ।
Om bhimakantaya namah ।
Om arjunaya namah ।
Om balaya namah ।
Om aniruddhaya namah ।
Om satyavadine namah ।
Om sadanandasrayaya namah ।
Om anaghaya namah ।
Om sarvavidyanamalayaya namah ।
Om sarvakarmanamadharaya namah ।670 ।

Om sarvalokanamalokaya namah ।
Om mahatmanamavirbhavaya namah ।
Om ijyapurtestaphaladaya namah ।
Om icchasaktyadisamsrayaya namah ।
Om inaya namah ।
Om sarvamararadhyaya namah ।
Om isvaraya namah ।
Om jagadisvaraya namah ।
Om rundapingalamadhyasthaya namah ।
Om rudraksancitakandharaya namah । 680 ।

Om
Om runditadharabhaktyadiriditaya namah ।
Om savanasanaya namah ।
Om uruvikramabahulyaya namah ।
Om urvyadharaya namah ।
Om dhurandharaya namah ।
Om uttarottarakalyanaya namah ।
Om uttamottamanayakaya namah ।
Om urujanutadidvrndaya namah ।
Om urdhvaretase namah । 690 ।

Om manoharaya namah ।
Om uhitanekavibhavaya namah ।
Om uhitamnayamandalaya namah ।
Om rsisvarastutipritaya namah ।
Om rsivakyapratisthitaya namah ।
Om rgadinigamadharaya namah ।
Om rjukarmane namah ।
Om manojavaya namah ।

Om rupadivisayadharaya namah ।
Om rupatitaya namah । 700 ।

Om rsisvaraya namah ।
Om rupalavanyasamyuktaya namah ।
Om rupanandasvarupadhrte namah ।
Om lulitanekasangramaya namah ।
Om lupyamanaripuvajraya namah ।
Om luptakrurandhakaharayaya namah ।
Om lukarancitayantradhrte namah ।
Om lukaradivyadhiharaya namah ।
Om lusvarancitayantrayuje namah ।
Om lusadi girisaya namah । 710 ।

Om paksaya namah ।
Om khalavacamagocaraya namah ।
Om esyamanaya namah ।
Om natajana ekaccitaya namah ।
Om drdhavrataya namah ।
Om ekaksaramahabijaya namah ।
Om ekarudraya namah ।
Om advitiyakaya namah ।
Om aisvaryavarnanamankaya namah ।
Om aisvaryaprakarojjvalaya namah । 720 ।

Om airavanadi laksmisaya namah ।
Om aihikamusmikapradatre namah ।
Om osadhisasikharatnaya namah ।
Om onkaraksarasamyutaya namah ।
Om sakaladevanamokase namah ।
Om ojorasaye namah ।
Om ajadyajaya namah ।
Om audaryajivanaparaya namah ।
Om aucityamanijanmabhuve namah ।
Om udasinaikagirisaya namah । 730 ।

Om utsavotsavakaranaya namah ।
Om angikrtasadangangaya namah ।
Om angaharamahanataya namah ।
Om angajangajabhasmangaya namah ।
Om mangalayatavigrahaya namah ।
Om kah kim tvadanu devesaya namah ।
Om kah kinnu varadapradaya namah ।
Om kah kinnu bhaktasantapaharaya namah ।
Om karunyasagaraya namah ।
Om stotumicchunam stotavyaya namah । 740 ।

Om saranarthinam mantavyaya namah ।
Om dhyanaikanisthanam dhyeyaya namah ।
Om dhamnah paramapurakaya namah ।
Om bhaganetraharaya namah ।
Om putaya namah ।
Om sadhudusakabhisanaya namah ।
Om bhadrakalimanorajaya namah ।
Om hamsaya namah ।
Om satkarmasarathaye namah ।
Om sabhyaya namah । 750 ।

Om sadhave namah ।
Om sabharatnaya namah ।
Om saundaryagirisekharaya namah ।
Om sukumaraya namah ।
Om saukhyakaraya namah ।
Om sahisnave namah ।
Om sadhyasadhanaya namah ।
Om nirmatsaraya namah ।
Om nisprapancaya namah ।
Om nirlobhaya namah । 760 ।

Om nirgunaya namah ।
Om nayaya namah ।
Om vitabhimanaya namah ।
Om nirjataya namah ।
Om niratankaya namah ।
Om niranjanaya namah ।
Om kalatrayaya namah ।
Om kaliharaya namah ।
Om netratrayavirajitaya namah ।
Om agnitrayanibhangaya namah । 770 ।

Om bhasmikrtapuratrayaya namah ।
Om krtakaryaya namah ।
Om vratadharaya namah ।
Om vratanasaya namah ।
Om pratapavate namah ।
Om nirastadurvidhaye namah ।
Om nirgatasaya namah ।
Om nirvananiradhaye namah ।
Om sarvahetunam nidanaya namah ।
Om niscitarthesvaresvaraya namah । 780 ।

Om advaitasambhavamahase namah ।
Om sanirvyajaya namah ।
Om urdhvalocanaya namah ।
Om apurvapurvaya namah ।
Om paramaya namah ।
Om sapurvaya namah ।
Om purvapurvadise namah ।
Om atindriyaya namah ।
Om satyanidhaye namah ।
Om akhandanandavigrahaya namah । 790 ।

Om adidevaya namah ।
Om prasannatmane namah ।
Om aradhakajanestadaya namah ।
Om sarvadevamayaya namah ।
Om sarvasmai namah ।
Om jagadvyasaya namah ।

Om sulaksanaya namah ।
Om sarvantaratmane namah ।
Om sadrsaya namah ।
Om sarvalokaikapujitaya namah । 800 ।

Om puranapurusaya namah ।
Om punyaya namah ।
Om punyaslokaya namah ।
Om sudhamayaya namah ।
Om purvaparajnaya namah ।
Om purajite namah ।
Om purvadevamararcitaya namah ।
Om prasannadarsitamukhaya namah ।
Om pannagavalibhusanaya namah ।
Om prasiddhaya namah । 810 ।

Om pranatadharaya namah ।
Om pralayodbhutakaranaya namah ।
Om jyotirmayaya namah ।
Om jvaladdamstraya namah ।
Om jyotirmalavalivrtaya namah ।
Om jajjvalyamanaya namah ।
Om jvalananetraya namah ।
Om jaladharadyutaye namah ।
Om krpambhorasaye namah ।
Om amlanaya namah । 820 ।

Om vakyapustaya namah ।
Om aparajitaya namah ।
Om ksapakaraya namah ।
Om arkakotiprabhakaraya namah ।
Om karunakaraya namah ।
Om ekamurtaye namah ।
Om tridhamurtaye namah ।
Om divyamurtaye namah ।
Om anakulaya namah । namah ।
Om anantamurtaye namah । 830 ।

Om aksobhyaya namah ।
Om krpamurtaye namah ।
Om sukirtidhrte namah ।
Om akalpitamaratarave namah ।
Om akamitasukamaduhe namah ।
Om acintitamahacintamanaye namah ।
Om devasikhamanaye namah ।
Om atindriyaya namah ।
Om ajitaya namah ।
Om pramsave namah । 840 ।

Om brahmavisnvadivanditaya namah ।
Om hamsaya namah ।
Om maricaye namah ।
Om bhimaya namah ।
Om ratnasanusarasanaya namah ।
Om sambhavaya namah ।
Om atindriyaya namah ।
Om vaidyaya namah ।
Om visvarupine namah ।
Om niranjanaya namah । 850 ।

Om vasudaya namah ।
Om subhujaya namah ।
Om naikamayaya namah ।
Om avyayaya namah ।
Om pramadanaya namah ।
Om agadaya namah ।
Om rogahartre namah ।
Om sarasanavisaradaya namah ।
Om mayavisvadanaya namah ।
Om vyapine namah । 860 ।

Om pinakakarasambhavaya namah ।
Om manovegaya namah ।
Om manorupine namah ।
Om purnaya namah ।
Om purusapungavaya namah ।
Om sabdadigaya namah ।
Om gabhiratmane namah ।
Om komalangaya namah ।
Om prajagaraya namah ।
Om trikalajnaya namah । 870 ।

Om munaye namah ।
Om saksine namah ।
Om paparaye namah ।
Om sevakapriyaya namah ।
Om uttamaya namah ।
Om sattvikaya namah ।
Om satyaya namah ।
Om satyasandhaya namah ।
Om nirakulaya namah ।
Om rasaya namah । 880 ।

Om rasajnaya namah ।
Om sarajnaya namah ।
Om lokasaraya namah ।
Om rasatmakaya namah ।
Om pusadantabhide namah ।
Om avyagraya namah ।
Om daksayajnanisudanaya namah ।
Om devagranye namah ।
Om sivadhyanatatparaya namah ।
Om paramaya namah । 890 ।

Om subhaya namah ।
Om jayaya namah ।
Om jayadaye namah ।
Om sarvaghasamanaya namah ।
Om bhavabhanjanaya namah ।
Om alankarisnave namah ।
Om acalaya namah ।
Om rocisnave namah ।
Om vikramottamaya namah ।
Om sabdagaya namah । 900 ।

Om pranavaya namah ।
Om vayave namah ।
Om amsumate namah ।
Om analatapahrte namah ।
Om nirisaya namah ।
Om nirvikalpaya namah ।
Om cidrupaya namah ।
Om jitasadhvasaya namah ।
Om uttaranaya namah ।
Om duskrtighne namah । 910 ।

Om durdharsaya namah ।
Om dussahaya namah ।
Om abhayaya namah ।
Om naksatramaline namah ।
Om nakesaya namah ।
Om svadhisthanasadasrayaya namah ।
Om akayaya namah ।
Om bhaktakayasthaya namah ।
Om kalajnanine namah ।
Om mahanataya namah । 920 ।

Om amsave namah ।
Om sabdapataye namah ।
Om yogine namah ।
Om pavanaya namah ।
Om sikhisarathaye namah ।
Om vasantaya namah ।
Om madhavaya namah ।
Om grismaya namah ।
Om pavanaya namah ।
Om pavanaya namah । 930 ।

Om amalaya namah ।
Om varave namah ।
Om visalyacaturaya namah ।
Om sivacatvarasamsthitaya namah ।
Om atmayogaya namah ।
Om samamnayatirthadehaya namah ।
Om sivalayaya namah ।
Om mundaya namah ।
Om virupaya namah ।
Om vikrtaye namah । 940 ।

Om dandaya namah ।
Om dantaya namah ।
Om gunottamaya namah ।
Om devasuragurave namah ।
Om devaya namah ।
Om devasuranamaskrtaya namah ।
Om devasuramahamantraya namah ।
Om devasuramahasrayaya namah ।
Om divyaya namah ।
Om acintyaya namah । 950 ।

Om devata”tmane namah ।
Om isaya namah ।
Om anisaya namah ।
Om nagagragaya namah ।
Om nandisvaraya namah ।
Om nandisakhye namah ।
Om nandistutaparakramaya namah ।
Om nagnaya namah ।
Om nagavratadharaya namah ।
Om pralayakararupadhrte namah । 960 ।

Om sesvaraya namah ।
Om svargadaya namah ।
Om svargagaya namah ।
Om svaraya namah ।
Om sarvamayaya namah ।
Om svanaya namah ।
Om bijaksaraya namah ।
Om bijadhyaksaya namah ।
Om bijakartre namah ।
Om dharmakrte namah । 970 ।

Om dharmavardhanaya namah ।
Om daksayajnamahadvesine namah ।
Om visnukandharapatanaya namah ।
Om dhurjataye namah ।
Om khandaparasave namah ।
Om sakalaya namah ।
Om niskalaya namah ।
Om asamaya namah ।
Om mrdaya namah ।
Om nataya namah । 980 ।

Om purayitre namah ।
Om punyakruraya namah ।
Om manojavaya namah ।
Om sadbhutaya namah ।
Om satkrtaya namah ।
Om santaya namah ।
Om kalakutaya namah ।
Om mahate namah ।
Om anaghaya namah ।
Om arthaya namah । 990 ।

Om anarthaya namah ।
Om mahakayaya namah ।
Om naikakarmasamanjasaya namah ।
Om bhusayaya namah ।
Om bhusanaya namah ।
Om bhutaye namah ।
Om bhusanaya namah ।
Om bhutavahanaya namah ।
Om sikhandine namah ।
Om kavacine namah । 1000 ।

Om suline namah ।
Om jatine namah ।
Om mundine namah ।
Om kundaline namah ।
Om mekhaline namah ।
Om musaline namah ।
Om khadgine namah ।
Om kankanikrtavasukaye namah । 1008 ।

iti srivirabhadrasahasranamavalih samapta ।