Shri Rama Sahasranamavali, श्री रामा सहस्रनामावली

श्री रामा सहस्रनामावली/Shri Rama Sahasranamavali

श्री रामा सहस्रनामावली/Shri Rama Sahasranamavali

॥ श्रीरामसहस्रनामावलिः ३ ॥

(अकारादिज्ञकारान्त)

॥श्रीः ॥

सङ्कल्पः –

यजमानः, आचम्य, प्राणानायम्य, हस्ते जलाऽक्षतपुष्पद्रव्याण्यादाय,

अद्येत्यादि-मास-पक्षाद्युच्चार्य एवं सङ्कल्पं कुर्यात् ।

शुभपुण्यतिथौ अमुकप्रवरस्य अमुकगोत्रस्य अमुकनाम्नो मम

यजमानस्य सकुटुम्बस्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं

त्रिविधतापोपशमनार्थं सकलमनोरथसिद्ध्यर्थं

श्रीसीतारामचन्द्रप्रीत्यर्थं च श्रीरामसहस्रनामावलिः पाठं

करिष्ये । अथवा कौशल्यानन्दवर्द्धनस्य

श्रीभरतलक्ष्मणाग्रजस्य स्वमताभीष्टसिद्धिदस्य श्रीसीतासहितस्य

मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य सहस्रनामभिः श्रीरामनामाङ्कित-

तुलसीदलसमर्पणसहितं पूजनमहं करिष्ये । अथवा सहस्रनमस्कारान्

करिष्ये ॥

विनियोगः –

ॐ अस्य श्रीरामचन्द्रसहस्रनामस्तोत्रमन्त्रस्य भगवान् शिव ऋषिः,

अनुष्टुप् छन्दः, श्रीरामसीतालक्ष्मणा देवताः,

चतुर्वर्गफलप्राप्त्ययर्थं पाठे (तुलसीदलसमर्पणे, पूजायां

नमस्कारेषु वा) विनियोगः ॥

करन्यासः –

श्रीरामचन्द्राय, अङ्गुष्ठाभ्यां नमः ।

श्रीसीतापतये, तर्जनीभ्यां नमः ।

श्रीरघुनाथाय, मध्यमाभ्यां नमः ।

श्रीभरताग्रजाय, अनामिकाभ्यां नमः ।

श्रीदशरथात्मजाय, कनिष्ठिकाम्यां नमः ।

श्रीहनुमत्प्रभवे, करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –

श्रीरामचन्द्राय, हृदयाय नमः ।

श्रीसीतापतये, शिरसे स्वाहा ।

श्रीरघुनाथाय शिखायै वषट् ।

श्रीभरताग्रजाय कवचाय हुम् ।

श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् ।

श्रीहनुमत्प्रभवे, अस्त्राय फट् ॥

श्री रामा सहस्रनामावली

ध्यानम् –

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं

पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।

वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं

नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १॥

श्री रामा सहस्रनामावली var मण्डलं

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।

नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २॥

श्री रामा सहस्रनामावली

मानस-पञ्चोपचार-पूजनम्-

१ ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि ।

२ ॐ हं आकाशात्मने पुष्पं परिकल्पयामि ।

३ ॐ यं वाय्वात्मने धूपं परिकल्पयामि ।

४ ॐ रं वह्न्यात्मने दीपं परिकल्पयामि ।

५ ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि ।

ॐ अनादये नमः । अधिवासाय । अच्युताय । आधाराय ।

आत्मप्रचालकाय । आदये । आत्मभुजे । इच्छाचारिणे ।

इभबन्धारिणे । इडानाडीश्वराय । इन्द्रियेशाय । ईश्वराय ।

ईतिविनाशकाय । उमाप्रियाय । उदारज्ञाय । उमोत्साहाय ।

उत्साहाय । उत्कटाय । उद्यमप्रियाय । ऊनसत्त्वबलप्रदाय नमः ॥ २० ॥

श्री रामा सहस्रनामावली

ॐ ऊधाब्धिदानकर्त्रे नमः । ऋणदुःखविमोचकाय ।

ऋणमुक्तिकराय । एकपत्नये । एकबाणधृषे । ऐद्रजालिकाय ।

ऐश्वर्यभोक्त्रे । ऐश्वर्याय । ओषधिरसप्रदाय । ओण्ड्रपुष्पाभिलाषिणे ।

औत्तानपादिसुखप्रियाय । औदार्यगुणसम्पन्नाय । औदराय ।

औषधाय । अंसिने । अङ्कूरकाय । काकुत्स्थाय । कमलानाथाय ।

कोदण्डिने । कामनाशनाय नमः ॥ ४० ॥

श्री रामा सहस्रनामावली

ॐ कार्मुकिने । काननस्थाय । कौसल्यानन्दवर्धनाय ।

कोदण्डभञ्जनाय । काकध्वंसिने । कार्मुकभञ्जनाय । कामारिपूजकाय ।

कर्त्रे । कर्बूरकुलनाशनाय । कबन्धारये । क्रतुत्रात्रे । कौशिकाह्लाद-

कारकाय । काकपक्षधराय । कृष्णाय । कृष्णोत्पलदलप्रभाय ।

कञ्जनेत्राय । कृपामूर्तये । कुम्भकर्णविदारणाय । कपिमित्राय ।

कपित्रात्रे नमः ॥ ६० ॥

श्री रामा सहस्रनामावली

ॐ कपिकालाय नमः । कपीश्वराय । कृतसत्याय ।

कलाभोगिने । कलानाथमुखच्छवये । काननिने । कामिनीसङ्गिने ।

कुशताताय । कुशासनाय । कैकेयीयशःसंहर्त्रे । कृपासिन्धवे ।

कृपामयाय । कुमाराय । कुकुरत्रात्रे । करुणामयविग्रहाय ।

कारुण्याय । कुमदानन्दाय । कौसल्यागर्भसेवनाय ।

कन्दर्पनिन्दिताङ्गाय । कोटिचद्रनिभाननाय नमः ॥ ८० ॥

श्री रामा सहस्रनामावली

ॐ कमलापूजिताय नमः । कामाय । कमलापरिसेविताय ।

कौसल्येयाय । कृपाधात्रे । कल्पद्रुमनिषेविताय । खड्गहस्ताय ।

खरध्वंसिने । खरसैन्यविदारणाय । खरपुत्रप्राणहर्त्रे ।

खण्डितासुरजीवनाय । खलान्तकाय । खस्थवराय । रवण्डितेशधनुषे ।

खेदिने । खेदहराय । खेददायकाय । खेदवारणाय । खेदघ्ने ।

खरघ्ने नमः ॥ १०० ॥

श्री रामा सहस्रनामावली

ॐ खड्गिने क्षिप्रप्रसाददायकाय नमः ।

खेलत्खञ्जननेत्राय । खेलत्सरसिजाननाय ।

खगचञ्चुसुनासाय । खञ्जनेशसुलोचनाय । खञ्जरीटपतये ।

खञ्जरीटविचञ्चलाय । गुणाकराय । गुणानन्दाय ।

गञ्जितेशधनुषे । गुणसिन्धवे । गयावासिने । गयाक्षेत्रप्रकाशकाय ।

गुहमित्राय । गुहत्रात्रे । गुहपूज्याय । गुहेश्वराय ।

गुरुगौरवकर्त्रे । गुरुगौरवरक्षकाय । गुणिने नमः ॥ १२० ॥

श्री रामा सहस्रनामावली

ॐ गुणप्रियाय नमः । गीताय । गर्गाश्रमनिषेवकाय ।

गवेशाय । गवयत्रात्रे । गवाक्षामोददायकाय । गन्धमादनपूज्याय ।

गन्धमादनसेविताय । गौरभार्याय । गुरुत्रात्रे । गुरुयज्ञाधिपालकाय ।

गोदावरीतीरवासिने । गङ्गास्नायिने । गणाधिपाय । गरुत्मद्रथिने ।

गुर्विणे । गुणात्मने । गुणेश्वराय । गरुडिने । गण्डकीवासिने नमः ॥ १४० ॥

श्री रामा सहस्रनामावली

ॐ गण्डकीतीरचारणाय नमः । गभर्वासनियन्त्रे । गुरुसेवा-

परायणाय । गीष्पतिस्तूयमानाय । गीर्वाणत्राणकारकाय । गौरीश-

पूजकाय । गौरीहृदयानन्दवर्धनाय । गीतप्रियाय । गीतरताय ।

गीर्वाणवन्दिताय । घनश्यामाय । घनानन्दाय । घोरराक्षसघातकाय ।

घनविघ्नविनाशाय । घननादविनाशकाय । घनानन्दाय । घनानादिने ।

घनगर्जिनिवारणाय । घोरकाननवासिने । घोरशस्त्रविनाशकाय नमः ॥ १६० ॥

श्री रामा सहस्रनामावली

ॐ घोरबाणधराय । घोराय । घोरधन्वने । घोरपराक्रमाय ।

घर्मबिन्दुमुखश्रीमते । घर्मबिन्दुविभूषिताय । घोरमारीचहन्त्रे ।

घोरवीरविघातकाय । चन्द्रवक्त्राय । चञ्चलाक्षाय । चन्द्रमूर्तये ।

चतुष्कलाय । चन्द्रकान्तये । चकोराक्षाय । चकोरीनयनप्रियाय ।

चण्डबाणाय । चण्डधन्वने । चकोरीप्रियदर्शनाय । चतुराय ।

चातुरीयुक्ताय नमः ॥ १८० ॥

श्री रामा सहस्रनामावली

ॐ चातुरीचित्तचारकाय नमः । चलत्खड्गाय ।

चलद्बाणाय । चतुरङ्गबलान्विताय । चारुनेत्राय । चारुवक्त्राय ।

चारुहासाय । चारुप्रियाय । चिन्तामणिविभूषाङ्गाय । चिन्तामणि-

मनोरथिने । चिन्तामणिमणिप्रियाय । चित्तहर्त्रे । चित्तरूपिणे ।

चलच्चित्ताय । चिताञ्चिताय । चराचरभयत्रात्रे ।

चराचरमनोहराय । चतुर्वेदमयाय । चिन्त्याय ।

चिन्तादूराय नमः ॥ २०० ॥

श्री रामा सहस्रनामावली

ॐ चिन्तासागरवारणाय नमः । चण्डकोदण्डधारिणे ।

चण्डकोदडखण्डनाय । चण्डप्रतापयुक्ताय । चण्डेषवे । चण्डविक्रमाय ।

चतुर्विक्रमयुक्ताय । चतुरङ्गबलापहाय । चतुराननपूज्याय ।

चतुःसागरशासित्रे । चमूनाथाय । चमूभर्त्रे । चमूपूज्याय ।

चमूयुताय । चमूहर्त्रे । चमूभञ्जिने । चमूतेजोविनाशकाय ।

चामरिणे । चारुचरणाय । चरणारुणशोभनाय नमः ॥ २२० ॥

श्री रामा सहस्रनामावली

ॐ चर्मिणे नमः । चर्मप्रियाय । चारुमृगचर्मविभूषिताय ।

चिद्रूपिणे । चिदानन्दाय । चित्स्वरूपिणे । चराचराय । छन्नरूपिणे ।

छत्रसङ्गिने । छात्रगणविभूषिताय । छात्राय । छत्रप्रियाय । छत्रिणे ।

छत्रमोहार्तपालकाय । छत्रचामरयुक्ताय । छत्रचामरमण्डिताय ।

छत्रचामरहर्त्रे । छत्रचामरदायकाय । छत्रधारिणे ।

छत्रहर्त्रे नमः ॥ २४० ॥

श्री रामा सहस्रनामावली

ॐ छत्रत्यागिने नमः । छत्रदाय । छत्ररूपिणे । छलत्यागिने ।

छलात्मने । छलविग्रहाय । छिद्रहर्त्रे । छिद्ररूपिणे ।

छिद्रौघविनिषूदनाय । छिन्नशत्रवे । छिन्नरोगाय । छिन्नधन्वने ।

छलापहाय । छिन्नच्छत्रप्रदाय । छेदकारिणे । छलापघ्ने ।

जनकीशाय । जितामित्राय । जानकीहृदयप्रियाय ।

जानकीपालकाय नमः ॥ २६० ॥

श्री रामा सहस्रनामावली

ॐ जेत्रे नमः । जितशत्रवे । जितासुराय । जानक्युद्धारकाय ।

जिष्णवे । जितसिन्धवे । जयप्रदाय । जानकीजीवनानन्दाय ।

जानकीप्राणवल्लभाय । जानकीप्राणभर्त्रे । जानकीदृष्टिमोहनाय ।

जानकीचित्तहर्त्रे । जानकीदुःखभञ्जनाय । जयदाय । जयकर्त्रे ।

जगदीशाय । जनार्दनाय । जनप्रियाय । जनानन्दाय ।

जनपालाय नमः ॥ २८० ॥

श्री रामा सहस्रनामावली

ॐ जनोत्सुकाय नमः । जितेन्द्रियाय । जितक्रोधाय ।

जीवेशाय । जीवनप्रियाय । जटायुमोक्षदाय । जीवत्रात्रे ।

जीवनदायकाय । जयन्तारये । जानकीशाय । जनकोत्सवदायकाय ।

जगत्त्रात्रे । जगत्पात्रे । जगत्कर्त्रे । जगत्पतये । जाड्यघ्ने ।

जाड्यहर्त्रे । जाड्येन्धनहुताशनाय । जगन्मूर्तये । जगत्कर्त्रे नमः ॥ ३०० ॥

श्री रामा सहस्रनामावली

ॐ जगतां पापनाशनाय नमः । जगच्चिन्त्याय । जगद्वन्द्याय ।

जगज्जेत्रे । जगत्प्रभवे । जनकारिविहर्त्रे । जगज्जाड्यविनाशकाय ।

जटिने । जटिलरूपाय । जटाधारिणे । जटावहाय । झर्झरप्रियवाद्याय ।

झञ्झावातनिवारकाय । झञ्झारवस्वनाय । झान्ताय । झार्णाय ।

झार्णविभूषिताय । टङ्कारये । टङ्कदात्रे ।

टीकादृष्टिस्वरूपधृषे नमः ॥ ३२० ॥

श्री रामा सहस्रनामावली

ॐ ठकारवर्णनियमाय नमः । डमरुध्वनिकारकाय ।

ढक्कावाद्यप्रियाय । ढार्णाय । ढक्कावाद्यमहोत्सुकाय । तीर्थसेविने ।

तीर्थवासिने । तरवे । तीर्थतीरनिवासकाय । तालभेत्त्रे ।

तालघातिने । तपोनिष्ठाय । तपःप्रभवे । तापसाश्रमसेविने ।

तपोधनसमाश्रयाय । तपोवनस्थिताय । तपसे । तापसपूजिताय ।

तन्वीभार्याय । तनूकर्त्रे नमः ॥ ३४० ॥

श्री रामा सहस्रनामावली

ॐ त्रैलोक्यवशकारकाय नमः । त्रिलोकीशाय । त्रिगुणकाय ।

त्रिगुण्याय । त्रिदिवेश्वराय । त्रिदिवेशाय । त्रिसर्गेशाय । त्रिमूर्तये ।

त्रिगुणात्मकाय । तन्त्ररूपाय । तन्त्रविज्ञाय । तन्त्रविज्ञानदायकाय ।

तारेशवदनोद्योतिने । तारेशमुखमडलाय । त्रिविक्रमाय ।

त्रिपादूर्ध्वाय । त्रिस्वराय । त्रिप्रवाहकाय । त्रिपुरारिकृतभक्तये ।

त्रिपुरारिप्रपूजिताय नमः ॥ ३६० ॥

श्री रामा सहस्रनामावली

ॐ त्रिपुरेशाय नमः । त्रिसर्गाय । त्रिविधाय । त्रितनवे ।

तूणिने । तूणीरयुक्ताय । तूणबाणधराय । ताटकावधकर्त्रे ।

ताटकाप्राणघातकाय । ताटकाभयकर्त्रे । ताटकादर्पनाशकाय ।

थकारवर्णनियमाय । थकारप्रियदर्शनाय । दीनबन्धवे । दयासिन्धवे ।

दारिद्र्यापद्विनाशकाय । दयामयाय । दयामूर्तये । दयासागराय ।

दिव्यमूर्तये नमः ॥ ३८० ॥

श्री रामा सहस्रनामावली

ॐ दीर्घबाहवे नमः । दीर्घनेत्राय । दुरासदाय । दुराधर्षाय ।

दुराराध्याय । दुर्मदाय । दुर्गनाशनाय । दैत्यारये । दनुजेन्द्रारये ।

दानर्वेद्रविनाशनाय । दूर्वादलश्याममूर्तये । दूर्वादलघनच्छवये ।

दूरदर्शिने । दीर्घदर्शिने । दुष्टारिबलहारकाय ।

दशग्रीववधाकाङ्क्षिणे । दशकन्धरनाशकाय ।

दूर्वादलश्यामकान्तये । दूर्वादलसमप्रभाय । दात्रे नमः ॥ ४०० ॥

श्री रामा सहस्रनामावली

ॐ दानपराय नमः । दिव्याय । दिव्यसिंहासनस्थिताय ।

दिव्यदोलासमासीनाय । दिव्यचामरमण्डिताय । दिव्यच्छत्र-

समायुक्ताय । दिव्यालङ्कारमण्डिताय । दिव्याङ्गनाप्रमोदाय ।

दिलीपान्वयसम्भवाय । दूषणारये । दिव्यरूपिणे । देवाय ।

दशरथात्मजाय । दिव्यदाय । दधिभुजे । दात्रे । दुःखसागरभञ्जनाय ।

दण्डिने । दण्डधराय । दान्ताय नमः ॥ ४२० ॥

श्री रामा सहस्रनामावली

ॐ दन्तुराय नमः । दनुजापहाय । धैर्याय । धीराय ।

धरानाथाय । धनेशाय । धरणीपतये । धन्विने । धनुष्मते ।

धे(धा)नुष्काय । धनुर्भङ्क्त्रे । धनाधिपाय । धार्मिकाय । धर्मशीलाय ।

धर्मिष्ठाय । धर्मपालकाय । धर्मपात्रे । धर्मयुक्ताय ।

धर्मनिन्दकवर्जकाय । धर्मात्मने नमः ॥ ४४० ॥

श्री रामा सहस्रनामावली

ॐ धरणीत्यागिने । धर्मयूपाय । धनार्थदाय । धर्मारण्यकृतावासाय ।

धर्मारण्यनिषेवकाय । धरोद्धर्त्रे । धरावासिने । धैर्यवते ।

धरणीधराय । नारायणाय । नराय । नेत्रे । नन्दिकेश्वरपूजिताय ।

नायकाय । नृपतये । नेत्रे । नेयाय । नटाय । नरपतये ।

नरेशाय नमः ॥ ४६० ॥

श्री रामा सहस्रनामावली

ॐ नगरत्यागिने नमः । नन्दिग्रामकृताश्रयाय । नवीनेन्दुकलाकान्तये ।

नौपतये । नृपतेःपतये । नीलेशाय । नीलसन्तापिने । नीलदेहाय ।

नलेश्वराय । नीलाङ्गाय । नीलमेघाभाय । नीलाञ्जनसमद्युतये ।

नीलोत्पलदलप्रख्याय । नीलोत्पलदलेक्षणाय ।

नवीनकेतकीकुन्दाय । नूत्नमालावृन्दविराजिताय । नारीशाय ।

नागरीप्राणाय । नीलबाहवे । नदिने नमः ॥ ४८० ॥

श्री रामा सहस्रनामावली

ॐ नदाय नमः । निद्रात्यागिने । निद्रिताय । निद्रालवे ।

नदबन्धकाय । नादाय । नादस्वरूपाय । नादात्मने । नादमण्डिताय ।

पूर्णानन्दाय । परब्रह्मणे । परस्मै तेजसे । परात्पराय । परस्मै धाम्ने ।

परस्मै मूर्तये । परहंसाय । परावराय । पूर्णाय । पूर्णोदराय ।

पूर्वाय नमः ॥ ५०० ॥

श्री रामा सहस्रनामावली

ॐ पूर्णारिविनिषूदनाय नमः । प्रकाशाय । प्रकटाय । प्राप्याय ।

पद्मनेत्राय । परात्पराय । पूर्णब्रह्मणे । पूर्णमूर्तये । पूर्णतेजसे ।

परस्मै वपुषे । पद्मबाहवे । पद्मवक्त्राय । पञ्चाननप्रपूजिताय ।

प्रपञ्चाय । पञ्चपूताय । पचाम्नायाय । परप्रभवे ।

पराय । पद्मेशाय । पद्मकोशाय नमः ॥ ५२० ॥

श्री रामा सहस्रनामावली

ॐ पद्माक्षाय नमः । पद्मलोचनाय । पद्मापतये । पुराणाय ।

पुराणपुरुषाय । प्रभवे । पयोधिशयनाय । पालाय । पालकाय ।

पृथिवीपतये । पवनात्मजवन्द्याय । पवनात्मजसेविताय । पञ्चप्राणाय ।

पञ्चवायवे । पञ्चाङ्गाय । पञ्चसायकाय । पञ्चबाणाय ।

पूरकाय । प्रपञ्चनाशकाय । प्रियाय नमः ॥ ५४० ॥

श्री रामा सहस्रनामावली

ॐ पातालाय नमः । प्रमथाय । प्रौढाय । पाशिने । प्रार्थ्याय ।

प्रियंवदाय । प्रियङ्कराय । पण्डितात्मने । पापघ्ने । पापनाशनाय ।

पाण्ड्येशाय । पूर्णशीलाय । पद्मिने । पद्मसमर्चिताय । फणीशाय ।

फणिशायिने । फणिपूज्याय । फणान्विताय । फलमूलप्रभोक्त्रे ।

फलदात्रे नमः ॥ ५६० ॥

श्री रामा सहस्रनामावली

ॐ फलेश्वराय नमः । फणिरूपाय । फणिभर्त्रे । फणिभुग्वाहनाय ।

फल्गुतीर्थसदास्नायिने । फल्गुतीर्थप्रकाशकाय । फलाशिने ।

फलदाय । फुल्लाय । फलकाय । फलभक्षकाय । बुधाय ।

बौद्धप्रियाय । बुद्धाय । बुद्धाचारनिवारकाय । बहुदाय । बलदाय ।

ब्रह्मणे । ब्रह्मण्याय । ब्रह्मदायकाय नमः ॥ ५८० ॥

ॐ भरतेशाय नमः । भारतीशाय । भरद्वाजप्रपूजिताय ।

भर्त्रे । भगवते । भोक्त्रे । भीतिघ्ने । भयनाशनाय । भवाय ।

भीतिहराय । भव्याय । भूपतये । भूपवन्दिताय । भूपालाय ।

भवनाय । भोगिने । भावनाय । भुवनप्रियाय । भारताराय ।

भारहर्त्रे नमः ॥ ६०० ॥

ॐ भारभृते नमः । भरताग्रजाय । भूभुजे । भुवनभर्त्रे ।

भूनाथाय । भूतिसुन्दराय । भेद्याय । भेदकराय । भेत्रे ।

भूतासुरविनाशनाय । भूमिदाय । भूमिहर्त्रे । भूमिदात्रे । भूमिपाय ।

भूतेशाय । भूतनाशाय । भूतेशपरिपूजिताय । भूधराय ।

भूधराधीशाय । भूधरात्मने नमः ॥ ६२० ॥

ॐ भयापहाय नमः । भयदाय । भयदात्रे । भवहर्त्रे । भयावहाय ।

भक्षाय । भक्ष्याय । भवानन्दाय । भवमूर्तये । भवोदयाय ।

भवाब्धये । भारतीनाथाय । भरताय । भूमये । भूधराय ।

मारीचारये । मरुत्त्रात्रे । माधवाय । मधुसूदनाय ।

मन्दोदरीस्तूयमानाय नमः ॥ ६४० ॥

ॐ मधुगद्गदभाषणाय नमः । मन्दाय । मन्दरारये । मन्त्रिणे ।

मङ्गलाय । मतिदायकाय । मायिने । मारीचहन्त्रे । मदनाय ।

मातृपालकाय । महामायाय । महाकायाय । महातेजसे ।

महाबलाय । महाबुद्धये । महाशक्तये । महादर्पाय । महायशसे ।

महात्मने । माननीयाय नमः ॥ ६६० ॥

ॐ मूर्ताय नमः । मरकतच्छवये । मुरारये । मकराक्षारये ।

मत्तमातङ्गविक्रमाय । मधुकैटभहन्त्रे । मातङ्गवनसेविताय ।

मदनारिप्रभवे । मत्ताय । मार्तण्डवंशभूषणाय । मदाय । मदविनाशिने ।

मर्दनाय । मुनिपूजकाय । मुक्तिदाय । मरकताभाय । महिम्ने ।

मननाश्रयाय । मर्मज्ञाय । मर्मघातिने नमः ॥ ६८० ॥

ॐ मन्दारकुसुमप्रियाय नमः । मन्दरस्थाय । मुहूर्तात्मने ।

मङ्गलाय । मङ्गलालकाय । मिहिराय । मण्डलेशाय । मन्यवे । मन्याय ।

महोदधये । मारुताय । मारुतेयाय । मारुतीशाय । मरुते । यशस्याय ।

यशोराशये । यादवाय । यदुनन्दनाय । यशोदाहृदयानन्दाय ।

यशोदात्रे नमः ॥ ७०० ॥

ॐ यशोहराय नमः । युद्धतेजसे । युद्धकर्त्रे । योधाय ।

युद्धस्वरूपकाय । योगाय । योगीश्वराय । योगिने । योगेन्द्राय ।

योगपावनाय । योगात्मने । योगकर्त्रे । योगभृते । योगदायकाय ।

योधाय । योधगणासङ्गिने । योगकृते । योगभूषणाय । यूने ।

युवतीभर्त्रे नमः ॥ ७२० ॥

ॐ युवभ्रात्रे नमः । युवाजकाय । रामभद्राय । रामचन्द्राय ।

राघवाय । रघुनन्दनाय । रामाय । रावणहन्त्रे । रावणारये । रमापतये ।

रजनीचरहन्त्रे । राक्षसीप्राणहारकाय । रक्ताक्षाय । रक्तपद्माक्षाय ।

रमणाय । राक्षसान्तकाय । राघवेन्द्राय । रमाभर्त्रे । रमेशाय ।

रक्तलोचनाय नमः ॥ ७४० ॥

ॐ रणरामाय नमः । रणासक्ताय । रणाय । रक्ताय ।

रणात्मकाय । रङ्गस्थाय । रङ्गभूमिस्थाय । रङ्गशायिने । रणार्गलाय ।

रेवास्नायिने । रमानाथाय । रणदर्पविनाशनाय । राजराजेश्वराय ।

राशे । राजमण्डलमण्डिताय । राज्यदाय । राज्यहर्त्रे । रमणीप्राण-

वल्लभाय । राज्यत्यागिने । राज्यभोगिने नमः ॥ ७६० ॥

ॐ रसिकाय नमः । रघूद्वहाय । राजेन्द्राय । रघुनाथाय ।

रक्षोघ्ने । रावणान्तकाय । लक्ष्मीकान्ताय । लक्ष्मीनाथाय । लक्ष्मीशाय ।

लक्ष्मणाग्रजाय । लक्ष्मणत्राणकर्त्रे । लक्ष्मणप्रतिपालकाय ।

लीलावताराय । लङ्कारये । केशाय । लक्ष्मणेश्वराय । लक्ष्मण-

प्राणदाय । लक्ष्मणप्रतिपालकाय । लङ्केशघातकाय । लङ्केशप्राण-

हारकाय नमः ॥ ७८० ॥

ॐ लङ्कानाथवीर्यहर्त्रे नमः । लाक्षारसविलोचनाय । लवङ्ग-

कुसुमासक्ताय । लवङ्गकुसुमप्रियाय । ललनापालनाय । लक्षाय ।

लिङ्गरूपिणे । लसत्तनवे । लावण्यरामाय । लावण्याय । लक्ष्मी-

नारायणात्मकाय । लवणाम्बुधिबन्धाय । लवणाम्बुधिसेतुकृते । लीला-

मयाय । लवणजिते । लीलाय । लवणजित्प्रियाय । वसुधापालकाय ।

विष्णवे । विदुषे नमः ॥ ८०० ॥

ॐ विद्वज्जनप्रियाय नमः । वसुधेशाय । वासुकीशाय ।

वरिष्ठाय । वरवाहनाय । वेदाय । विशिष्टाय । वक्त्रे । वदान्याय ।

वरदाय । विभवे । विधये । विधात्रे । वासिष्ठाय । वसिष्ठाय ।

वसुपालकाय । वसवे । वसुमतीभर्त्रे । वसुमते । वसुदायकाय नमः ॥ ८२० ॥

ॐ वार्ताधारिणे नमः । वनस्थाय । वनवासिने । वनाश्रयाय

विश्वभर्त्रे । विश्वपात्रे । विश्वनाथाय । विभावसवे । विभवे ।

विभज्यमानाय । विभक्ताय । वधबन्धनाय । विविक्ताय । वरदाय ।

वन्द्याय । विरक्ताय । वीरदर्पघ्ने । वीराय । वीरगुरवे ।

वीरदर्पध्वंसिने नमः ॥ ८४० ॥

ॐ विशाम्पतये नमः । वानरारये । वानरात्मने । वीराय ।

वानरपालकाय । वाहनाय । वाहनस्थाय । वनाशिने ।

विश्वकारकाय । वरेण्याय । वरदात्रे । वरदाय । वरवञ्चकाय ।

वसुदाय । वासुदेवाय । वसवे । वन्दनाय । विद्याधराय ।

विद्याविन्ध्याय । विन्ध्याचलाशनाय नमः ॥ ८६० ॥

ॐ विद्याप्रियाय नमः । विशिष्टात्मने । वाद्यभाण्डप्रियाय ।

वन्द्याय । वसुदेवाय । वसुप्रियाय । वसुप्रदाय । श्रीदाय । श्रीशाय ।

श्रीनिवासाय । श्रीपतये । शरणाश्रयाय । श्रीधराय । श्रीकराय ।

श्रीलाय । शरण्याय । शरणात्मकाय । शिवार्चिताय । शिवप्राणाय ।

शिवदाय नमः ॥ ८८० ॥

ॐ शिवपूजकाय नमः । शिवकर्त्रे । शिवहर्त्रे । शिवात्मने ।

शिववाञ्छकाय । शायकिने । शङ्करात्मने । शङ्करार्चनतत्पराय ।

शङ्करेशाय । शिशवे । शौरये । शाब्दिकाय । शब्दरूपकाय । शब्द-

भेदिने । शब्दहर्त्रे । शायकाय । शरणार्तिघ्ने । शर्वाय ।

शर्वप्रभवे । शूलिने नमः ॥ ९०० ॥

ॐ शूलपाणिप्रपूजिताय नमः । शार्ङ्गिणे । शङ्करात्मने । शिवाय ।

शकटभञ्जनाय । शान्ताय । शान्तये । शान्तिदात्रे । शान्तिकृते ।

शान्तिकारकाय । शान्तिकाय । शङ्खधारिणे । शङ्खिने ।

शङ्खध्वनिप्रियाय । षट्चक्रभेदनकराय । षड्गुणाय ।

षडूर्मिकाय । षडिन्द्रियाय । षडङ्गाय । षोडशाय नमः ॥ ९२० ॥

ॐ षोडशात्मकाय नमः । स्फुरत्कुण्डलहाराढ्याय । स्फुरन्मरकतच्छवये ।

सदानन्दाय । सतीभर्त्रे । सर्वेशाय । सज्जनप्रियाय । सर्वात्मने ।

सर्वकर्त्रे । सर्वपात्रे । सनातनाय । सिद्धाय । साध्याय ।

साधकेन्द्राय । साधकाय । साधकप्रियाय । सिद्धेशाय । सिद्धिदाय ।

साधवे । सत्कर्त्रे नमः ॥ ९४० ॥

ॐ सदीश्वराय नमः । सद्गतये । सच्चिदानन्दाय । सद्ध्रह्मणे ।

सकलात्मकाय । सतीप्रियाय । सतीभार्याय । स्वाध्यायाय ।

सतीपतये । सत्कवये । सकलत्रात्रे । सर्वपापप्रमोचकाय ।

सर्वशास्त्रमयाय । सर्वाम्नायनमस्कृताय । सर्वदेवमयाय ।

सर्वयज्ञस्वरूपकाय । सर्वाय । सङ्कटहर्त्रे । साहसिने ।

सगुणात्मकाय नमः ॥ ९६० ॥

ॐ सुस्निग्धाय । सुखदात्रे । सत्त्वाय । सत्त्वगुणाश्रयाय ।

सत्याय । सत्यव्रताय । सत्यवते । सत्यपालकाय । सत्यात्मने ।

सुभगाय । सौभाग्याय । सगरान्वयाय । सीतापतये । ससीताय ।

सात्त्वताय । सात्त्वताम्पतये । हरये । हलिने । हलाय ।

हरकोदण्डखण्डनाय नमः ॥ ९८० ॥

ॐ हुङ्कारध्वनिकर्त्रे नमः । हुङ्कारध्वनिपूरणाय ।

हुङ्कारध्वनिसम्भवाय । हर्त्रे । हरये । हरात्मने ।

हारभूषणभूषिताय । हरकार्मुकभङ्क्त्रे । हरपूजापरायणाय ।

क्षोणीशाय । क्षितिभुजे । क्षमापराय । क्षमाशीलाय । क्षमायुक्ताय ।

क्षोदिने । क्षोदविमोचनाय । क्षेमङ्कराय । क्षेमाय ।

क्षेमप्रदायकाय । ज्ञानप्रदाय नमः ॥ १००० ॥

Shri Rama Sahasranamavali/श्री रामा सहस्रनामावली 

॥ sriramasahasranamavalih 3 ॥

(akaradijnakaranta)

॥srih ॥

sankalpah –

yajamanah, acamya, prananayamya, haste jala’ksatapuspadravyanyadaya,

adyetyadi-masa-paksadyuccarya evam sankalpam kuryat ।

subhapunyatithau amukapravarasya amukagotrasya amukanamno mama

yajamanasya sakutumbasya srutismrtipuranoktaphalapraptyartham

trividhatapopasamanartham sakalamanorathasiddhyartham

srisitaramacandraprityartham ca sriramasahasranamavalih patham

karisye । athava kausalyanandavarddhanasya

sribharatalaksmanagrajasya svamatabhistasiddhidasya srisitasahitasya

maryadapurusottamasriramacandrasya sahasranamabhih sriramanamankita-

tulasidalasamarpanasahitam pujanamaham karisye । athava sahasranamaskaran

karisye ॥

Shri Rama Sahasranamavali

viniyogah –

Om asya sriramacandrasahasranamastotramantrasya bhagavan siva rsih,

anustup chandah, sriramasitalaksmana devatah,

caturvargaphalapraptyayartham pathe (tulasidalasamarpane, pujayam

namaskaresu va) viniyogah ॥

karanyasah –

sriramacandraya, angusthabhyam namah ।

srisitapataye, tarjanibhyam namah ।

sriraghunathaya, madhyamabhyam namah ।

sribharatagrajaya, anamikabhyam namah ।

sridasarathatmajaya, kanisthikamyam namah ।

srihanumatprabhave, karatalakaraprsthabhyam namah ॥

Shri Rama Sahasranamavali

anganyasah –

sriramacandraya, hrdayaya namah ।

srisitapataye, sirase svaha ।

sriraghunathaya sikhayai vasat ।

sribharatagrajaya kavacaya hum ।

sridasarathatmajaya netratrayaya vausat ।

srihanumatprabhave, astraya phat ॥

Shri Rama Sahasranamavali

dhyanam –

dhyayedajanubahum dhrtasaradhanusam baddhapadmasanastham

pitam vaso vasanam navakamaladalaspardhinetram prasannam ।

vamankarudhasitamukhakamalamilallocanam niradabham

nanalankaradiptam dadhatamurujatamandanam ramacandram ॥ 1॥

Shri Rama Sahasranamavali var mandalam

namo’stu ramaya salaksmanaya devyai ca tasyai janakatmajayai ।

namo’stu rudrendrayamanilebhyo namo’stu candrarkamarudganebhyah ॥ 2॥

Shri Rama Sahasranamavali

manasa-pancopacara-pujanam-

1 Om lam prthivyatmane gandham parikalpayami ।

2 Om ham akasatmane puspam parikalpayami ।

3 Om yam vayvatmane dhupam parikalpayami ।

4 Om ram vahnyatmane dipam parikalpayami ।

5 Om vam amrtatmane naivedyam parikalpayami ।

Om anadaye namah । adhivasaya । acyutaya । adharaya ।

atmapracalakaya । adaye । atmabhuje । icchacarine ।

ibhabandharine । idanadisvaraya । indriyesaya । isvaraya ।

itivinasakaya । umapriyaya । udarajnaya । umotsahaya ।

utsahaya । utkataya । udyamapriyaya । unasattvabalapradaya namah ॥ 20 ॥

Shri Rama Sahasranamavali

Om udhabdhidanakartre namah । rnaduhkhavimocakaya ।

rnamuktikaraya । ekapatnaye । ekabanadhrse । aidrajalikaya ।

aisvaryabhoktre । aisvaryaya । osadhirasapradaya । ondrapuspabhilasine ।

auttanapadisukhapriyaya । audaryagunasampannaya । audaraya ।

ausadhaya । amsine । ankurakaya । kakutsthaya । kamalanathaya ।

kodandine । kamanasanaya namah ॥ 40 ॥

Shri Rama Sahasranamavali

Om karmukine । kananasthaya । kausalyanandavardhanaya ।

kodandabhanjanaya । kakadhvamsine । karmukabhanjanaya । kamaripujakaya ।

kartre । karburakulanasanaya । kabandharaye । kratutratre । kausikahlada-

karakaya । kakapaksadharaya । krsnaya । krsnotpaladalaprabhaya ।

kanjanetraya । krpamurtaye । kumbhakarnavidaranaya । kapimitraya ।

kapitratre namah ॥ 60 ॥

Shri Rama Sahasranamavali

Om kapikalaya namah । kapisvaraya । krtasatyaya ।

kalabhogine । kalanathamukhacchavaye । kananine । kaminisangine ।

kusatataya । kusasanaya । kaikeyiyasahsamhartre । krpasindhave ।

krpamayaya । kumaraya । kukuratratre । karunamayavigrahaya ।

karunyaya । kumadanandaya । kausalyagarbhasevanaya ।

kandarpaninditangaya । koticadranibhananaya namah ॥ 80 ॥

Shri Rama Sahasranamavali

Om kamalapujitaya namah । kamaya । kamalaparisevitaya ।

kausalyeyaya । krpadhatre । kalpadrumanisevitaya । khadgahastaya ।

kharadhvamsine । kharasainyavidaranaya । kharaputrapranahartre ।

khanditasurajivanaya । khalantakaya । khasthavaraya । ravanditesadhanuse ।

khedine । khedaharaya । khedadayakaya । khedavaranaya । khedaghne ।

kharaghne namah ॥ 100 ॥

Shri Rama Sahasranamavali

Om khadgine ksipraprasadadayakaya namah ।

khelatkhanjananetraya । khelatsarasijananaya ।

khagacancusunasaya । khanjanesasulocanaya । khanjaritapataye ।

khanjaritavicancalaya । gunakaraya । gunanandaya ।

ganjitesadhanuse । gunasindhave । gayavasine । gayaksetraprakasakaya ।

guhamitraya । guhatratre । guhapujyaya । guhesvaraya ।

gurugauravakartre । gurugauravaraksakaya । gunine namah ॥ 120 ॥

Shri Rama Sahasranamavali

Om gunapriyaya namah । gitaya । gargasramanisevakaya ।

gavesaya । gavayatratre । gavaksamodadayakaya । gandhamadanapujyaya ।

gandhamadanasevitaya । gaurabharyaya । gurutratre । guruyajnadhipalakaya ।

godavaritiravasine । gangasnayine । ganadhipaya । garutmadrathine ।

gurvine । gunatmane । gunesvaraya । garudine । gandakivasine namah ॥ 140 ॥

Shri Rama Sahasranamavali

Om gandakitiracaranaya namah । gabharvasaniyantre । guruseva-

parayanaya । gispatistuyamanaya । girvanatranakarakaya । gaurisa-

pujakaya । gaurihrdayanandavardhanaya । gitapriyaya । gitarataya ।

girvanavanditaya । ghanasyamaya । ghananandaya । ghoraraksasaghatakaya ।

ghanavighnavinasaya । ghananadavinasakaya । ghananandaya । ghananadine ।

ghanagarjinivaranaya । ghorakananavasine । ghorasastravinasakaya namah ॥ 160 ॥

Shri Rama Sahasranamavali

Om ghorabanadharaya । ghoraya । ghoradhanvane । ghoraparakramaya ।

gharmabindumukhasrimate । gharmabinduvibhusitaya । ghoramaricahantre ।

ghoraviravighatakaya । candravaktraya । cancalaksaya । candramurtaye ।

catuskalaya । candrakantaye । cakoraksaya । cakorinayanapriyaya ।

candabanaya । candadhanvane । cakoripriyadarsanaya । caturaya ।

caturiyuktaya namah ॥ 180 ॥

Shri Rama Sahasranamavali

Om caturicittacarakaya namah । calatkhadgaya ।

caladbanaya । caturangabalanvitaya । carunetraya । caruvaktraya ।

caruhasaya । carupriyaya । cintamanivibhusangaya । cintamani-

manorathine । cintamanimanipriyaya । cittahartre । cittarupine ।

calaccittaya । citancitaya । caracarabhayatratre ।

caracaramanoharaya । caturvedamayaya । cintyaya ।

cintaduraya namah ॥ 200 ॥

Shri Rama Sahasranamavali

Om cintasagaravaranaya namah । candakodandadharine ।

candakodadakhandanaya । candapratapayuktaya । candesave । candavikramaya ।

caturvikramayuktaya । caturangabalapahaya । caturananapujyaya ।

catuhsagarasasitre । camunathaya । camubhartre । camupujyaya ।

camuyutaya । camuhartre । camubhanjine । camutejovinasakaya ।

camarine । carucaranaya । caranarunasobhanaya namah ॥ 220 ॥

Shri Rama Sahasranamavali

Om carmine namah । carmapriyaya । carumrgacarmavibhusitaya ।

cidrupine । cidanandaya । citsvarupine । caracaraya । channarupine ।

chatrasangine । chatraganavibhusitaya । chatraya । chatrapriyaya । chatrine ।

chatramohartapalakaya । chatracamarayuktaya । chatracamaramanditaya ।

chatracamarahartre । chatracamaradayakaya । chatradharine ।

chatrahartre namah ॥ 240 ॥

Shri Rama Sahasranamavali

Om chatratyagine namah । chatradaya । chatrarupine । chalatyagine ।

chalatmane । chalavigrahaya । chidrahartre । chidrarupine ।

chidraughavinisudanaya । chinnasatrave । chinnarogaya । chinnadhanvane ।

chalapahaya । chinnacchatrapradaya । chedakarine । chalapaghne ।

janakisaya । jitamitraya । janakihrdayapriyaya ।

janakipalakaya namah ॥ 260 ॥

Shri Rama Sahasranamavali

Om jetre namah । jitasatrave । jitasuraya । janakyuddharakaya ।

jisnave । jitasindhave । jayapradaya । janakijivananandaya ।

janakipranavallabhaya । janakipranabhartre । janakidrstimohanaya ।

janakicittahartre । janakiduhkhabhanjanaya । jayadaya । jayakartre ।

jagadisaya । janardanaya । janapriyaya । jananandaya ।

janapalaya namah ॥ 280 ॥

Shri Rama Sahasranamavali

Om janotsukaya namah । jitendriyaya । jitakrodhaya ।

jivesaya । jivanapriyaya । jatayumoksadaya । jivatratre ।

jivanadayakaya । jayantaraye । janakisaya । janakotsavadayakaya ।

jagattratre । jagatpatre । jagatkartre । jagatpataye । jadyaghne ।

jadyahartre । jadyendhanahutasanaya । jaganmurtaye । jagatkartre namah ॥ 300 ॥

Shri Rama Sahasranamavali

Om jagatam papanasanaya namah । jagaccintyaya । jagadvandyaya ।

jagajjetre । jagatprabhave । janakarivihartre । jagajjadyavinasakaya ।

jatine । jatilarupaya । jatadharine । jatavahaya । jharjharapriyavadyaya ।

jhanjhavatanivarakaya । jhanjharavasvanaya । jhantaya । jharnaya ।

jharnavibhusitaya । tankaraye । tankadatre ।

tikadrstisvarupadhrse namah ॥ 320 ॥

Shri Rama Sahasranamavali

Om thakaravarnaniyamaya namah । damarudhvanikarakaya ।

dhakkavadyapriyaya । dharnaya । dhakkavadyamahotsukaya । tirthasevine ।

tirthavasine । tarave । tirthatiranivasakaya । talabhettre ।

talaghatine । taponisthaya । tapahprabhave । tapasasramasevine ।

tapodhanasamasrayaya । tapovanasthitaya । tapase । tapasapujitaya ।

tanvibharyaya । tanukartre namah ॥ 340 ॥

Shri Rama Sahasranamavali

Om trailokyavasakarakaya namah । trilokisaya । trigunakaya ।

trigunyaya । tridivesvaraya । tridivesaya । trisargesaya । trimurtaye ।

trigunatmakaya । tantrarupaya । tantravijnaya । tantravijnanadayakaya ।

taresavadanodyotine । taresamukhamadalaya । trivikramaya ।

tripadurdhvaya । trisvaraya । tripravahakaya । tripurarikrtabhaktaye ।

tripurariprapujitaya namah ॥ 360 ॥

Shri Rama Sahasranamavali

Om tripuresaya namah । trisargaya । trividhaya । tritanave ।

tunine । tunirayuktaya । tunabanadharaya । tatakavadhakartre ।

tatakapranaghatakaya । tatakabhayakartre । tatakadarpanasakaya ।

thakaravarnaniyamaya । thakarapriyadarsanaya । dinabandhave । dayasindhave ।

daridryapadvinasakaya । dayamayaya । dayamurtaye । dayasagaraya ।

divyamurtaye namah ॥ 380 ॥

Om dirghabahave namah । dirghanetraya । durasadaya । duradharsaya ।

duraradhyaya । durmadaya । durganasanaya । daityaraye । danujendraraye ।

danarvedravinasanaya । durvadalasyamamurtaye । durvadalaghanacchavaye ।

duradarsine । dirghadarsine । dustaribalaharakaya ।

dasagrivavadhakanksine । dasakandharanasakaya ।

durvadalasyamakantaye । durvadalasamaprabhaya । datre namah ॥ 400 ॥

Om danaparaya namah । divyaya । divyasimhasanasthitaya ।

divyadolasamasinaya । divyacamaramanditaya । divyacchatra-

samayuktaya । divyalankaramanditaya । divyanganapramodaya ।

dilipanvayasambhavaya । dusanaraye । divyarupine । devaya ।

dasarathatmajaya । divyadaya । dadhibhuje । datre । duhkhasagarabhanjanaya ।

dandine । dandadharaya । dantaya namah ॥ 420 ॥

Om danturaya namah । danujapahaya । dhairyaya । dhiraya ।

dharanathaya । dhanesaya । dharanipataye । dhanvine । dhanusmate ।

dhe(dha)nuskaya । dhanurbhanktre । dhanadhipaya । dharmikaya । dharmasilaya ।

dharmisthaya । dharmapalakaya । dharmapatre । dharmayuktaya ।

dharmanindakavarjakaya । dharmatmane namah ॥ 440 ॥

Om dharanityagine । dharmayupaya । dhanarthadaya । dharmaranyakrtavasaya ।

dharmaranyanisevakaya । dharoddhartre । dharavasine । dhairyavate ।

dharanidharaya । narayanaya । naraya । netre । nandikesvarapujitaya ।

nayakaya । nrpataye । netre । neyaya । nataya । narapataye ।

naresaya namah ॥ 460 ॥

Om nagaratyagine namah । nandigramakrtasrayaya । navinendukalakantaye ।

naupataye । nrpatehpataye । nilesaya । nilasantapine । niladehaya ।

nalesvaraya । nilangaya । nilameghabhaya । nilanjanasamadyutaye ।

nilotpaladalaprakhyaya । nilotpaladaleksanaya ।

navinaketakikundaya । nutnamalavrndavirajitaya । narisaya ।

nagaripranaya । nilabahave । nadine namah ॥ 480 ॥

Om nadaya namah । nidratyagine । nidritaya । nidralave ।

nadabandhakaya । nadaya । nadasvarupaya । nadatmane । nadamanditaya ।

purnanandaya । parabrahmane । parasmai tejase । paratparaya । parasmai dhamne ।

parasmai murtaye । parahamsaya । paravaraya । purnaya । purnodaraya ।

purvaya namah ॥ 500 ॥

Om purnarivinisudanaya namah । prakasaya । prakataya । prapyaya ।

padmanetraya । paratparaya । purnabrahmane । purnamurtaye । purnatejase ।

parasmai vapuse । padmabahave । padmavaktraya । pancananaprapujitaya ।

prapancaya । pancaputaya । pacamnayaya । paraprabhave ।

paraya । padmesaya । padmakosaya namah ॥ 520 ॥

Om padmaksaya namah । padmalocanaya । padmapataye । puranaya ।

puranapurusaya । prabhave । payodhisayanaya । palaya । palakaya ।

prthivipataye । pavanatmajavandyaya । pavanatmajasevitaya । pancapranaya ।

pancavayave । pancangaya । pancasayakaya । pancabanaya ।

purakaya । prapancanasakaya । priyaya namah ॥ 540 ॥

Om patalaya namah । pramathaya । praudhaya । pasine । prarthyaya ।

priyamvadaya । priyankaraya । panditatmane । papaghne । papanasanaya ।

pandyesaya । purnasilaya । padmine । padmasamarcitaya । phanisaya ।

phanisayine । phanipujyaya । phananvitaya । phalamulaprabhoktre ।

phaladatre namah ॥ 560 ॥

Om phalesvaraya namah । phanirupaya । phanibhartre । phanibhugvahanaya ।

phalgutirthasadasnayine । phalgutirthaprakasakaya । phalasine ।

phaladaya । phullaya । phalakaya । phalabhaksakaya । budhaya ।

bauddhapriyaya । buddhaya । buddhacaranivarakaya । bahudaya । baladaya ।

brahmane । brahmanyaya । brahmadayakaya namah ॥ 580 ॥

Om bharatesaya namah । bharatisaya । bharadvajaprapujitaya ।

bhartre । bhagavate । bhoktre । bhitighne । bhayanasanaya । bhavaya ।

bhitiharaya । bhavyaya । bhupataye । bhupavanditaya । bhupalaya ।

bhavanaya । bhogine । bhavanaya । bhuvanapriyaya । bharataraya ।

bharahartre namah ॥ 600 ॥

Om bharabhrte namah । bharatagrajaya । bhubhuje । bhuvanabhartre ।

bhunathaya । bhutisundaraya । bhedyaya । bhedakaraya । bhetre ।

bhutasuravinasanaya । bhumidaya । bhumihartre । bhumidatre । bhumipaya ।

bhutesaya । bhutanasaya । bhutesaparipujitaya । bhudharaya ।

bhudharadhisaya । bhudharatmane namah ॥ 620 ॥

Om bhayapahaya namah । bhayadaya । bhayadatre । bhavahartre । bhayavahaya ।

bhaksaya । bhaksyaya । bhavanandaya । bhavamurtaye । bhavodayaya ।

bhavabdhaye । bharatinathaya । bharataya । bhumaye । bhudharaya ।

maricaraye । maruttratre । madhavaya । madhusudanaya ।

mandodaristuyamanaya namah ॥ 640 ॥

Om madhugadgadabhasanaya namah । mandaya । mandararaye । mantrine ।

mangalaya । matidayakaya । mayine । maricahantre । madanaya ।

matrpalakaya । mahamayaya । mahakayaya । mahatejase ।

mahabalaya । mahabuddhaye । mahasaktaye । mahadarpaya । mahayasase ।

mahatmane । mananiyaya namah ॥ 660 ॥

Om murtaya namah । marakatacchavaye । muraraye । makaraksaraye ।

mattamatangavikramaya । madhukaitabhahantre । matangavanasevitaya ।

madanariprabhave । mattaya । martandavamsabhusanaya । madaya । madavinasine ।

mardanaya । munipujakaya । muktidaya । marakatabhaya । mahimne ।

mananasrayaya । marmajnaya । marmaghatine namah ॥ 680 ॥

Om mandarakusumapriyaya namah । mandarasthaya । muhurtatmane ।

mangalaya । mangalalakaya । mihiraya । mandalesaya । manyave । manyaya ।

mahodadhaye । marutaya । maruteyaya । marutisaya । marute । yasasyaya ।

yasorasaye । yadavaya । yadunandanaya । yasodahrdayanandaya ।

yasodatre namah ॥ 700 ॥

Om yasoharaya namah । yuddhatejase । yuddhakartre । yodhaya ।

yuddhasvarupakaya । yogaya । yogisvaraya । yogine । yogendraya ।

yogapavanaya । yogatmane । yogakartre । yogabhrte । yogadayakaya ।

yodhaya । yodhaganasangine । yogakrte । yogabhusanaya । yune ।

yuvatibhartre namah ॥ 720 ॥

Om yuvabhratre namah । yuvajakaya । ramabhadraya । ramacandraya ।

raghavaya । raghunandanaya । ramaya । ravanahantre । ravanaraye । ramapataye ।

rajanicarahantre । raksasipranaharakaya । raktaksaya । raktapadmaksaya ।

ramanaya । raksasantakaya । raghavendraya । ramabhartre । ramesaya ।

raktalocanaya namah ॥ 740 ॥

Om ranaramaya namah । ranasaktaya । ranaya । raktaya ।

ranatmakaya । rangasthaya । rangabhumisthaya । rangasayine । ranargalaya ।

revasnayine । ramanathaya । ranadarpavinasanaya । rajarajesvaraya ।

rase । rajamandalamanditaya । rajyadaya । rajyahartre । ramaniprana-

vallabhaya । rajyatyagine । rajyabhogine namah ॥ 760 ॥

Om rasikaya namah । raghudvahaya । rajendraya । raghunathaya ।

raksoghne । ravanantakaya । laksmikantaya । laksminathaya । laksmisaya ।

laksmanagrajaya । laksmanatranakartre । laksmanapratipalakaya ।

lilavataraya । lankaraye । kesaya । laksmanesvaraya । laksmana-

pranadaya । laksmanapratipalakaya । lankesaghatakaya । lankesaprana-

harakaya namah ॥ 780 ॥

Om lankanathaviryahartre namah । laksarasavilocanaya । lavanga-

kusumasaktaya । lavangakusumapriyaya । lalanapalanaya । laksaya ।

lingarupine । lasattanave । lavanyaramaya । lavanyaya । laksmi-

narayanatmakaya । lavanambudhibandhaya । lavanambudhisetukrte । lila-

mayaya । lavanajite । lilaya । lavanajitpriyaya । vasudhapalakaya ।

visnave । viduse namah ॥ 800 ॥

Om vidvajjanapriyaya namah । vasudhesaya । vasukisaya ।

varisthaya । varavahanaya । vedaya । visistaya । vaktre । vadanyaya ।

varadaya । vibhave । vidhaye । vidhatre । vasisthaya । vasisthaya ।

vasupalakaya । vasave । vasumatibhartre । vasumate । vasudayakaya namah ॥ 820 ॥

Om vartadharine namah । vanasthaya । vanavasine । vanasrayaya

visvabhartre । visvapatre । visvanathaya । vibhavasave । vibhave ।

vibhajyamanaya । vibhaktaya । vadhabandhanaya । viviktaya । varadaya ।

vandyaya । viraktaya । viradarpaghne । viraya । viragurave ।

viradarpadhvamsine namah ॥ 840 ॥

Om visampataye namah । vanararaye । vanaratmane । viraya ।

vanarapalakaya । vahanaya । vahanasthaya । vanasine ।

visvakarakaya । varenyaya । varadatre । varadaya । varavancakaya ।

vasudaya । vasudevaya । vasave । vandanaya । vidyadharaya ।

vidyavindhyaya । vindhyacalasanaya namah ॥ 860 ॥

Om vidyapriyaya namah । visistatmane । vadyabhandapriyaya ।

vandyaya । vasudevaya । vasupriyaya । vasupradaya । sridaya । srisaya ।

srinivasaya । sripataye । saranasrayaya । sridharaya । srikaraya ।

srilaya । saranyaya । saranatmakaya । sivarcitaya । sivapranaya ।

sivadaya namah ॥ 880 ॥

Om sivapujakaya namah । sivakartre । sivahartre । sivatmane ।

sivavanchakaya । sayakine । sankaratmane । sankararcanatatparaya ।

sankaresaya । sisave । sauraye । sabdikaya । sabdarupakaya । sabda-

bhedine । sabdahartre । sayakaya । saranartighne । sarvaya ।

sarvaprabhave । suline namah ॥ 900 ॥

Om sulapaniprapujitaya namah । sarngine । sankaratmane । sivaya ।

sakatabhanjanaya । santaya । santaye । santidatre । santikrte ।

santikarakaya । santikaya । sankhadharine । sankhine ।

sankhadhvanipriyaya । satcakrabhedanakaraya । sadgunaya ।

sadurmikaya । sadindriyaya । sadangaya । sodasaya namah ॥ 920 ॥

Om sodasatmakaya namah । sphuratkundalaharadhyaya । sphuranmarakatacchavaye ।

sadanandaya । satibhartre । sarvesaya । sajjanapriyaya । sarvatmane ।

sarvakartre । sarvapatre । sanatanaya । siddhaya । sadhyaya ।

sadhakendraya । sadhakaya । sadhakapriyaya । siddhesaya । siddhidaya ।

sadhave । satkartre namah ॥ 940 ॥

Om sadisvaraya namah । sadgataye । saccidanandaya । saddhrahmane ।

sakalatmakaya । satipriyaya । satibharyaya । svadhyayaya ।

satipataye । satkavaye । sakalatratre । sarvapapapramocakaya ।

sarvasastramayaya । sarvamnayanamaskrtaya । sarvadevamayaya ।

sarvayajnasvarupakaya । sarvaya । sankatahartre । sahasine ।

sagunatmakaya namah ॥ 960 ॥

Om susnigdhaya । sukhadatre । sattvaya । sattvagunasrayaya ।

satyaya । satyavrataya । satyavate । satyapalakaya । satyatmane ।

subhagaya । saubhagyaya । sagaranvayaya । sitapataye । sasitaya ।

sattvataya । sattvatampataye । haraye । haline । halaya ।

harakodandakhandanaya namah ॥ 980 ॥

Om hunkaradhvanikartre namah । hunkaradhvanipuranaya ।

hunkaradhvanisambhavaya । hartre । haraye । haratmane ।

harabhusanabhusitaya । harakarmukabhanktre । harapujaparayanaya ।

ksonisaya । ksitibhuje । ksamaparaya । ksamasilaya । ksamayuktaya ।

ksodine । ksodavimocanaya । ksemankaraya । ksemaya ।

ksemapradayakaya । jnanapradaya namah ॥ 1000 ॥