Shri Radhakrishna Yugala Sahasranama, श्री राधाकृष्ण युगल सहस्रनाम

श्री राधाकृष्ण युगल सहस्रनाम/Shri Radhakrishna Yugala Sahasranama

श्री राधाकृष्ण युगल सहस्रनाम/Shri Radhakrishna Yugala Sahasranama

श्री राधाकृष्ण युगल सहस्रनाम स्तोत्रम्

 सनत्कुमार उवाच –

किं त्वं नारद जानासि पूर्वजन्मनि यत्त्वया ।

प्राप्तं भगवतः साक्षाच्छूलिनो युगलात्मकम् ॥ १ ॥

सूत उवाच –

कृष्णमन्त्ररहस्यं च स्मर विस्मृतिमागतम् ।

इत्युक्तो नारदो विप्राः कुमारेण तु धीमता ॥ २ ॥

ध्याने विवेदाशु चिरं चरितं पूर्वजन्मनः ।

ततश्चिरं ध्यानपरो नारदो भगवत्प्रियः ॥ ३ ॥ श्री राधाकृष्ण युगल सहस्रनाम

ज्ञात्वा सर्वं सुवृत्तान्तं सुप्रसन्नाननोऽब्रवीत् ।

भगवन्सर्ववृत्तान्तः पूर्वकल्पसमुद्भवः ॥ ४ ॥

मम स्मृतिमनुप्राप्तो विना युगललम्भनम् ॥

तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥ ५ ॥

सनत्कुमार उवाच –

सनत्कुमारो भगवान् व्याजहार यथातथम् ।

श‍ृणु विप्र प्रवक्ष्यामि यस्मिञ्जन्मनि शूलिनः ॥ ६ ॥

प्राप्तं कृष्णरहस्यं वै सावधानो भवाधुना ।

अस्मात्सारस्वतात्कल्पात्पूर्वस्मिन्पञ्चविंशके ॥ ७ ॥ श्री राधाकृष्ण युगल सहस्रनाम

कल्पे त्वं काश्यपो जातो नारदो नाम नामतः ।

तत्रैकदा त्वं कैलासं प्राप्तः कृष्णस्य योगिनः ॥ ८ ॥ श्री राधाकृष्ण युगल सहस्रनाम

सम्प्रष्टुं परमं तत्त्वं शिवं कैलासवासिनम् ।

त्वया पृष्टो महादेवो रहस्यं स्वप्रकाशितम् ॥ ९ ॥

कथया मास तत्त्वेन नित्यलीलानुगं हरेः ।

ततस्तदन्ते तु पुनस्त्वया विज्ञापितो हरः ॥ १० ॥

नित्यां लीलां हरेर्द्रष्टुं ततः प्राह सदाशिवः ।

गोपीजनपदस्यान्ते वल्लभेति पदं ततः ॥ ११ ॥

चरणाच्छरणं पश्चात्प्रपद्ये इति वै मनुः ।

मन्त्रस्यास्य ऋषिः प्रोक्तो सुरभिश्छन्द एव च ॥ १२ ॥

गायत्री देवता चास्य बल्लवीवल्लभो विभुः ।

प्रपन्नोऽस्मीति तद्भक्तौ विनियोग उदाहृतः ॥ १३ ॥

नास्य सिद्धादिकं विप्र शोधनं न्यासकल्पनम् ।

केवलं चिन्तनं सद्यो नित्यलीलाप्रकाशकम् ॥ १४ ॥

आभ्यन्तरस्य धर्मस्य साधनं वच्मि साम्प्रतम् ॥ १५ ॥

सङ्गृह्य मन्त्रं गुरुभक्तियुक्तो

विचिन्त्य सर्वं मनसा तदीहितम् ।

कृपां तदीयां निजधर्मसंस्थो

विभावयन्नात्मनि तोषयेद्गुरुम् ॥ १६ ॥

सतां शिक्षेत वै धर्मान्प्रपन्नानां भयापहान् ।

ऐहिकामुष्मिकीचिन्ताविधुरान् सिद्धिदायकान् ॥ १७ ॥

स्वेष्टदेवधिया नित्यं तोषयेद्वैष्णवांस्तथा ।

भर्त्सनादिकमेतेषां न कदाचिद्विचिन्तयेत् ॥ १८ ॥

पूर्वकर्मवशाद्भव्यमैहिकं भोग्यमेव च ।

आयुष्यकं तथा कृष्णः स्वयमेव करिष्यति ॥ १९ ॥

श्रीकृष्णं नित्यलीलास्थं चिन्तयेत्स्वधियानिशम् ।

श्रीमदर्चावतारेण कृष्णं परिचरेत्सदा ॥ २० ॥

अनन्यचिन्तनीयोऽसौ प्रपन्नैः शरणार्थिभिः ।

स्थेयं च देहगेहादावुदासीनतया बुधैः ॥ २१ ॥ श्री राधाकृष्ण युगल सहस्रनाम

गुरोरवज्ञां साधूनां निन्दां भेदं हरे हरौ ।

वेदनिन्दां हरेर्नामबलात्पापसमीहनम् ॥ २२ ॥

अर्थवादं हरेर्नाम्नि पाषण्डं नामसङ्ग्रहे ।

अलसे नास्तिके चैव हरिनामोपदेशनम् ॥ २३ ॥

नामविस्मरणं चापि नाम्न्यनादरमेव च ।

सन्त्यजेद् दूरतो वत्स दोषानेतान्सुदारुणान् ॥ २४ ॥

प्रपन्नोऽस्मीति सततं चिन्तयेद्धृद्गतं हरिम् ।

स एव पालनं नित्यं करिष्यति ममेति च ॥ २५ ॥

तवास्मि राधिकानाथ कर्मणा मनसा गिरा ।

कृष्णकान्तेति चैवास्मि युवामेव गतिर्मम ॥ २६ ॥ श्री राधाकृष्ण युगल सहस्रनाम

दासाः सखायः पितरः प्रेयस्यश्च हरेरिह ।

सर्वे नित्या मुनिश्रेष्ठ चिन्तनीया महात्मभिः ॥ २७ ॥

गमनागमने नित्यं करोति वनगोष्ठयोः ।

गोचारणं वयस्यैश्च विनासुरविघातनम् ॥ २८ ॥

सखायो द्वादशाख्याता हरेः श्रीदामपूर्वकाः ।

राधिकायाः सुशीलाद्याः सख्यो द्वात्रिंशदीरिताः ॥ २९ ॥

आत्मानं चिन्तयेद्वत्स तासां मध्ये मनोरमाम् ।

रूपयौवनसम्पन्नां किशोरीं च स्वलङ्कृताम् ॥ ३० ॥

नानाशिल्पकलाभिज्ञां कृष्णभोगानुरूपिणीम् ।

तत्सेवनसुखाह्लादभावेनातिसुनिर्वृताम् ॥ ३१ ॥

ब्राह्मं मुहूर्तमारभ्य यावदर्धनिशा भवेत् ।

तावत्परिचरेत्तौ तु यथाकालानुसेवया ॥ ३२ ॥

सहस्रं च तयोर्नाम्नां पठेन्नित्यं समाहितः ।

एतत्साधनमुद्दिष्टं प्रपन्नानां मुनीश्वर ॥ ३३ ॥

सनत्कुमार उवाच –

नाख्येयं कस्यचित्तुभ्यं मया तत्त्वं प्रकाशितम् ।

ततस्त्वं नारद पुनः पृष्टवान्वै सदाशिवम् ॥ ३४ ॥

नाम्नां सहस्रं तच्चापि प्रोक्तवांस्तच्छृणुष्व मे ।

ध्यात्वा वृन्दावने रम्ये यमुनातीरसङ्गतम् ॥ ३५ ॥

कल्पवृक्षं समाश्रित्य तिष्ठन्तं राधिकायुतम् ।

पठेन्नामसहस्रं तु युगलाख्यं महामुने ॥ ३६ ॥

देवकीनन्दनः शौरिर्वासुदेवो बलानुजः ।

गदाग्रजः कंसमोहः कंससेवकमोहनः ॥ ३७ ॥

भिन्नार्गलो भिन्नलोहः पितृबाह्याः पितृस्तुतः ।

मातृस्तुतः शिवध्येयो यमुनाजलभेदनः ॥ ३८ ॥

व्रजवासी व्रजानन्दी नन्दबालो दयानिधिः ।

लीलाबालः पद्मनेत्रो गोकुलोत्सव ईश्वरः ॥ ३९ ॥

गोपिकानन्दनः कृष्णो गोपानन्दः सतां गतिः ।

बकप्राणहरो विष्णुर्बकमुक्तिप्रदो हरिः ॥ ४० ॥ श्री राधाकृष्ण युगल सहस्रनाम

बलदोलाशयशयः श्यामलः सर्वसुन्दरः ।

पद्मनाभो हृषीकेशः क्रीडामनुजबालकः ॥ ४१ ॥

लीलाविध्वस्तशकटो वेदमन्त्राभिषेचितः ।

यशोदानन्दनः कान्तो मुनिकोटिनिषेवितः ॥ ४२ ॥

नित्यं मधुवनावासी वैकुण्ठः सम्भवः क्रतुः ।

रमापतिर्यदुपतिर्मुरारिर्मधुसूदनः ॥ ४३ ॥

माधवो मानहारी च श्रीपतिर्भूधरः प्रभुः ।

बृहद्वनमहालीलो नन्दसूनुर्महासनः ॥ ४४ ॥

तृणावर्तप्राणहारी यशोदाविस्मयप्रदः ।

त्रैलोक्यवक्त्रः पद्माक्षः पद्महस्तः प्रियङ्करः ॥ ४५ ॥

ब्रह्मण्यो धर्मगोप्ता च भूपतिः श्रीधरः स्वराट् ।

अजाध्यक्षः शिवाध्यक्षो धर्माध्यक्षो महेश्वरः ॥ ४६ ॥

वेदान्तवेद्यो ब्रह्मस्थः प्रजापतिरमोघदृक् ।

गोपीकरावलम्बी च गोपबालकसुप्रियः ॥ ४७ ॥

बालानुयायी बलवान् श्रीदामप्रिय आत्मवान् ।

गोपीगृहाङ्गणरतिर्भद्रः सुश्लोकमङ्गलः ॥ ४८ ॥ श्री राधाकृष्ण युगल सहस्रनाम

नवनीतहरो बालो नवनीतप्रियाशनः ।

बालवृन्दी मर्कवृन्दी चकिताक्षः पलायितः ॥ ४९ ॥

यशोदातर्जितः कम्पी मायारुदितशोभनः ।

दामोदरोऽप्रमेयात्मा दयालुर्भक्तवत्सलः ॥ ५० ॥

सुबद्धोलूखले नम्रशिरा गोपीकदर्थितः ।

वृक्षभङ्गी शोकभङ्गी धनदात्मजमोक्षणः ॥ ५१ ॥

देवर्षिवचनश्लाघी भक्तवात्सल्यसागरः ।

व्रजकोलाहलकरो व्रजानदविवर्द्धनः ॥ ५२ ॥

गोपात्मा प्रेरकः साक्षी वृन्दावननिवासकृत् ।

वत्सपालो वत्सपतिर्गोपदारकमण्डनः ॥ ५३ ॥

बालक्रीडो बालरतिर्बालकः कनकाङ्गदी ।

पीताम्बरो हेममाली मणिमुक्ताविभूषणः ॥ ५४ ॥

किङ्किणीकटकी सूत्री नूपुरी मुद्रिकान्वितः ।

वत्सासुरपतिध्वंसी बकासुरविनाशनः ॥ ५५ ॥

अघासुरविनाशी च विनिद्रीकृतबालकः ।

आद्य आत्मप्रदः सङ्गी यमुनातीरभोजनः ॥ ५६ ॥

गोपालमण्डलीमध्यः सर्वगोपालभूषणः ।

कृतहस्ततलग्रासो व्यञ्जनाश्रितशाखिकः ॥ ५७ ॥ श्री राधाकृष्ण युगल सहस्रनाम

कृतबाहुश‍ृङ्गयष्टिर्गुञ्जालङ्कृतकण्ठकः ।

मयूरपिच्छमुकुटो वनमालाविभूषितः ॥ ५८ ॥

गैरिकाचित्रितवपुर्नवमेघवपुः स्मरः ।

कोटिकन्दर्पलावण्यो लसन्मकरकुण्डलः ॥ ५९ ॥

आजानुबाहुर्भगवान्निद्रारहितलोचनः ।

कोटिसागरगाम्भीर्यः कालकालः सदाशिवः ॥ ६० ॥

विरञ्चिमोहनवपुर्गोपवत्सवपुर्द्धरः ।

ब्रह्माण्डकोटिजनको ब्रह्ममोहविनाशकः ॥ ६१ ॥

ब्रह्मा ब्रह्मेडितः स्वामी शक्रदर्पादिनाशनः ।

गिरिपूजोपदेष्टा च धृतगोवर्द्धनाचलः ॥ ६२ ॥

पुरन्दरेडितः पूज्यः कामधेनुप्रपूजितः ।

सर्वतीर्थाभिषिक्तश्च गोविन्दो गोपरक्षकः ॥ ६३ ॥

कालियार्तिकरः क्रूरो नागपत्नीडितो विराट् ।

धेनुकारिः प्रलम्बारिर्वृषासुरविमर्दनः ॥ ६४ ॥

मायासुरात्मजध्वंसी केशिकण्ठविदारकः ।

गोपगोप्ता धेनुगोप्ता दावाग्निपरिशोषकः ॥ ६५ ॥ श्री राधाकृष्ण युगल सहस्रनाम

गोपकन्यावस्त्रहारी गोपकन्यावरप्रदः ।

यज्ञपत्न्यन्नभोजी च मुनिमानापहारकः ॥ ६६ ॥

जलेशमानमथनो नन्दगोपालजीवनः ।

गन्धर्वशापमोक्ता च शङ्खचूडशिरो हरः ॥ ६७ ॥

वंशी वटी वेणुवादी गोपीचिन्तापहारकः ।

सर्वगोप्ता समाह्वानः सर्वगोपीमनोरथः ॥ ६८ ॥

व्यङ्गधर्मप्रवक्ता च गोपीमण्डलमोहनः ।

रासक्रीडारसास्वादी रसिको राधिकाधवः ॥ ६९ ॥

किशोरीप्राणनाथश्च वृषभानसुताप्रियः ।

सर्वगोपीजनानन्दी गोपीजनविमोहनः ॥ ७० ॥

गोपिकागीतचरितो गोपीनर्तनलालसः ।

गोपीस्कन्धाश्रितकरो गोपिकाचुम्बनप्रियः ॥ ७१ ॥

गोपिकामार्जितमुखो गोपीव्यजनवीजितः ।

गोपिकाकेशसंस्कारी गोपिकापुष्पसंस्तरः ॥ ७२ ॥

गोपिकाहृदयालम्बी गोपीवहनतत्परः ।

गोपिकामदहारी च गोपिकापरमार्जितः ॥ ७३ ॥ श्री राधाकृष्ण युगल सहस्रनाम

गोपिकाकृतसंनीलो गोपिकासंस्मृतप्रियः ।

गोपिकावन्दितपदो गोपिकावशवर्तनः ॥ ७४ ॥

राधापराजितः श्रीमान्निकुञ्जेसुविहारवान् ।

कुञ्जप्रियः कुञ्जवासी वृन्दावनविकासनः ॥ ७५ ॥

यमुनाजलसिक्ताङ्गो यमुनासौख्यदायकः ।

शशिसंस्तम्भनः शूरः कामी कामविजोहनः ॥ ७६ ॥

कामाद्याः कामनाथश्च काममानसभेदनः ।

कामदः कामरूपश्च कामिनी कामसञ्चयः ॥ ७७ ॥

नित्यक्रीडो महालीलः सर्वः सर्वगतस्तथा ।

परमात्मा पराधीशः सर्वकारणकारणः ॥ ७८ ॥

गृहीतनारदवचा ह्यक्रूरपरिचिन्तितः ।

अक्रूरवन्दितपदो गोपिकातोषकारकः ॥ ७९ ॥

अक्रूरवाक्यसङ्ग्राही मथुरावासकारणः।

अक्रूरतापशमनो रजकायुःप्रणाशनः ॥ ८० ॥

मथुरानन्ददायी च कंसवस्त्रविलुण्ठनः ।

कंसवस्त्रपरीधानो गोपवस्त्रप्रदायकः ॥ ८१ ॥

सुदामगृहगामी च सुदामपरिपूजितः ।

तन्तुवायकसम्प्रीतः कुब्जाचन्दनलेपनः ॥ ८२ ॥ श्री राधाकृष्ण युगल सहस्रनाम

कुब्जारूपप्रदो विज्ञो मुकुन्दो विष्टरश्रवाः ।

सर्वज्ञो मथुरालोकी सर्वलोकाभिनन्दनः ॥ ८३ ॥

कृपाकटाक्षदर्शी च दैत्यारिर्देवपालकः ।

सर्वदुःखप्रशमनो धनुर्भङ्गी महोत्सवः ॥ ८४ ॥

कुवलयापीडहन्ता दन्तस्कन्धबलाग्रणीः ।

कल्परूपधरो धीरो दिव्यवस्त्रानुलेपनः ॥ ८५ ॥

मल्लरूपो महाकालः कामरूपी बलान्वितः ।

कंसत्रासकरो भीमो मुष्टिकान्तश्च कंसहा ॥ ८६ ॥

चाणूरघ्नो भयहरः शलारिस्तोशलान्तकः ।

वैकुण्ठवासी कंसारिः सर्वदुष्टनिषूदनः ॥ ८७ ॥

देवदुन्दुभिनिर्घोषी पितृशोकनिवारणः ।

यादवेन्द्रः सतांनाथो यादवारिप्रमर्द्दनः ॥ ८८ ॥

शौरिशोकविनाशी च देवकीतापनाशनः ।

उग्रसेनपरित्राता उग्रसेनाभिपूजितः ॥ ८९ ॥

उग्रसेनाभिषेकी च उग्रसेनदयापरः ।

सर्वसात्वतसाक्षी च यदूनामभिनन्दनः ॥ ९० ॥

सर्वमाथुरसंसेव्यः करुणो भक्तबान्धवः ।

सर्वगोपालधनदो गोपीगोपाललालसः ॥ ९१ ॥ श्री राधाकृष्ण युगल सहस्रनाम

शौरिदत्तोपवीती च उग्रसेनदयाकरः ।

गुरुभक्तो ब्रह्मचारी निगमाध्ययने रतः ॥ ९२ ॥

सङ्कर्षणसहाध्यायी सुदामसुहृदेव च ।

विद्यानिधिः कलाकोशो मृतपुत्रप्रदस्तथा ॥ ९३ ॥

चक्री पाञ्चजनी चैव सर्वनारकिमोचनः ।

यमार्चितः परो देवो नामोच्चारवशोऽच्युतः ॥ ९४ ॥

कुब्जाविलासी सुभगो दीनबन्धुरनूपमः ।

अक्रूरगृहगोप्ता च प्रतिज्ञापालकः शुभः ॥ ९५ ॥

जरासन्धजयी विद्वान् यवनान्तो द्विजाश्रयः ।

मुचुकुन्दप्रियकरो जरासन्धपलायितः ॥ ९६ ॥

द्वारकाजनको गूढो ब्रह्मण्यः सत्यसङ्गरः ।

लीलाधरः प्रियकरो विश्वकर्मा यशःप्रदः ॥ ९७ ॥

रुक्मिणीप्रियसन्देशो रुक्मशोकविवर्द्धनः ।

चैद्यशोकालयः श्रेष्ठो दुष्टराजन्यनाशनः ॥ ९८ ॥

रुक्मिवैरूप्यकरणो रुक्मिणीवचने रतः ।

बलभद्रवचोग्राही मुक्तरुक्मी जनार्दनः ॥ ९९ ॥

रुक्मिणीप्राणनाथश्च सत्यभामापतिः स्वयम् ।

भक्तपक्षी भक्तिवश्यो ह्यक्रूरमणिदायकः ॥ १०० ॥ श्री राधाकृष्ण युगल सहस्रनाम

शतधन्वाप्राणहारी ऋक्षराजसुताप्रियः ।

सत्राजित्तनयाकान्तो मित्रविन्दापहारकः ॥ १०१।

सत्यापतिर्लक्ष्मणाजित्पूज्यो भद्राप्रियङ्करः ।

नरकासुरघाती च लीलाकन्याहरो जयी ॥ १०२ ॥

मुरारिर्मदनेशोऽपि धरित्रीदुःखनाशनः ।

वैनतेयी स्वर्गगामी अदित्य कुण्डलप्रदः ॥ १०३ ॥

इन्द्रार्चितो रमाकान्तो वज्रिभार्याप्रपूजितः ।

पारिजातापहारी च शक्रमानापहारकः ॥ १०४ ॥

प्रद्युम्नजनकः साम्बतातो बहुसुतो विधुः ।

गर्गाचार्यः सत्यगतिर्धर्माधारो धराधरः ॥ १०५ ॥

द्वारकामण्डनः श्लोक्यः सुश्लोको निगमालयः ।

पौण्ड्रकप्राणहारी च काशीराजशिरोहरः ॥ १०६ ॥

अवैष्णवविप्रदाही सुदक्षिणभयावहः ।

जरासन्धविदारी च धर्मनन्दनयज्ञकृत् ॥ १०७ ॥

शिशुपालशिरश्छेदी दन्तवक्त्रविनाशनः ।

विदूरथान्तकः श्रीशः श्रीदो द्विविदनाशनः ॥ १०८ ॥ श्री राधाकृष्ण युगल सहस्रनाम

रुक्मिणीमानहारी च रुक्मिणीमानवर्द्धनः ।

देवर्षिशापहर्ता च द्रौपदीवाक्यपालकः ॥ १०९ ॥

दुर्वासोभयहारी च पाञ्चालीस्मरणागतः ।

पार्थदूतः पार्थमन्त्री पार्थदुःखौघनाशनः ॥ ११० ॥

पार्थमानापहारी च पार्थजीवनदायकः ।

पाञ्चालीवस्त्रदाता च विश्वपालकपालकः ॥ १११ ॥

श्वेताश्वसारथिः सत्यः सत्यसाध्यो भयापहः ।

सत्यसन्धः सत्यरतिः सत्यप्रिय उदारधीः ॥ ११२ ॥

महासेनजयी चैव शिवसैन्यविनाशनः ।

बाणासुरभुजच्छेत्ता बाणबाहुवरप्रदः ॥ ११३ ॥

तार्क्ष्यमानापहारी च तार्क्ष्यतेजोविवर्द्धनः ।

रामस्वरूपधारी च सत्यभामामुदावहः ॥ ११४ ॥

रत्नाकरजलक्रीडो व्रजलीलाप्रदर्शकः ।

स्वप्रतिज्ञापरिध्वंसी भीष्माज्ञापरिपालकः ॥ ११५ ॥

वीरायुधहरः कालः कालिकेशो महाबलः ।

वर्वरीषशिरोहारी वर्वरीषशिरःप्रदः ॥ ११६ ॥ श्री राधाकृष्ण युगल सहस्रनाम

धर्मपुत्रजयी शूरदुर्योधनमदान्तकः ।

गोपिकाप्रीतिनिर्बन्धनित्यक्रीडो व्रजेश्वरः ॥ ११७ ॥

राधाकुण्डरतिर्धन्यः सदान्दोलसमाश्रितः ।

सदामधुवनानन्दी सदावृन्दावनप्रियः ॥ ११८ ॥

अशोकवनसन्नद्धः सदातिलकसङ्गतः ।

सदागोवर्द्धनरतिः सदा गोकुलवल्लभः ॥ ११९ ॥

भाण्डीरवटसंवासी नित्यं वंशीवटस्थितः ।

नन्दग्रामकृतावासो वृषभानुग्रहप्रियः ॥ १२० ॥

गृहीतकामिनीरूपो नित्यं रासविलासकृत् ।

वल्लवीजनसङ्गोप्ता वल्लवीजनवल्लभः ॥ १२१ ॥

देवशर्मकृपाकर्ता कल्पपादपसंस्थितः ।

शिलानुगन्धनिलयः पादचारी घनच्छविः ॥ १२२ ॥

अतसीकुसुमप्रख्यः सदा लक्ष्मीकृपाकरः ।

त्रिपुरारिप्रियकरो ह्युग्रधन्वापराजितः ॥ १२३ ॥

षड्धुरध्वंसकर्ता च निकुम्भप्राणहारकः ।

वज्रनाभपुरध्वंसी पौण्ड्रकप्राणहारकः ॥ १२४ ॥

बहुलाश्वप्रीतिकर्ता द्विजवर्यप्रियङ्करः ।

शिवसङ्कटहारी च वृकासुरविनाशनः ॥ १२५ ॥

भृगुसत्कारकारी च शिवसात्त्विकताप्रदः ।

गोकर्णपूजकः साम्बकुष्ठविध्वंसकारणः ॥ १२६ ॥ श्री राधाकृष्ण युगल सहस्रनाम

वेदस्तुतो वेदवेत्ता यदुवंशविवर्द्धनः ।

यदुवंशविनाशी च उद्धवोद्धारकारकः ॥ १२७ ॥

राधा च राधिका चैव आनन्दा वृषभानुजा ।

वृन्दावनेश्वरी पुण्या कृष्णमानसहारिणी ॥ १२८ ॥

प्रगल्भा चतुरा कामा कामिनी हरिमोहिनी ।

ललिता मधुरा माध्वी किशोरी कनकप्रभा ॥ १२९ ॥

जितचन्द्रा जितमृगा जितसिंहा जितद्विपा ।

जितरम्भा जितपिका गोविन्दहृदयोद्भवा ॥ १३० ॥

जितबिम्बा जितशुका जितपद्मा कुमारिका ।

श्रीकृष्णाकर्षणा देवी नित्यं युग्मस्वरूपिणी ॥ १३१ ॥

नित्यं विहारिणी कान्ता रसिका कृष्णवल्लभा ।

आमोदिनी मोदवती नन्दनन्दनभूषिता ॥ १३२ ॥

दिव्याम्बरा दिव्यहारा मुक्तामणिविभूषिता ।

कुञ्जप्रिया कुञ्जवासा कुञ्जनायकनायिका ॥ १३३ ॥ श्री राधाकृष्ण युगल सहस्रनाम

चारुरूपा चारुवक्त्रा चारुहेमाङ्गदा शुभा ।

श्रीकृष्णवेणुसङ्गीता मुरलीहारिणी शिवा ॥ १३४ ॥

भद्रा भगवती शान्ता कुमुदा सुन्दरी प्रिया ।

कृष्णक्रीडा कृष्णरतिः श्रीकृष्णसहचारिणी ॥ १३५ ॥

वंशीवटप्रियस्थाना युग्मायुग्मस्वरूपिणी ।

भाण्डीरवासिनी शुभ्रा गोपीनाथप्रिया सखी ॥ १३६ ॥

श्रुतिनिःश्वसिता दिव्या गोविन्दरसदायिनी ।

श्रीकृष्णप्रार्थनीशाना महानन्दप्रदायिनी ॥ १३७ ॥

वैकुण्ठजनसंसेव्या कोटिलक्ष्मीसुखावहा ।

कोटिकन्दर्पलावण्या रतिकोटिरतिप्रदा ॥ १३८ ॥

भक्तिग्राह्या भक्तिरूपा लावण्यसरसी उमा ।

ब्रह्मरुद्रादिसंराध्या नित्यं कौतूहलान्विता ॥ १३९ ॥

नित्यलीला नित्यकामा नित्यश‍ृङ्गारभूषिता ।

नित्यवृन्दावनरसा नन्दनन्दनसंयुता ॥ १४० ॥

गोपिकामण्डलीयुक्ता नित्यं गोपालसङ्गता ।

गोरसक्षेपणी शूरा सानन्दानन्ददायिनी ॥ १४१ ॥

महालीला प्रकृष्टा च नागरी नगचारिणी ।

नित्यमाघूर्णिता पूर्णा कस्तूरीतिलकान्विता ॥ १४२ ॥

पद्मा श्यामा मृगाक्षी च सिद्धिरूपा रसावहा ।

कोटिचन्द्रानना गौरी कोटिकोकिलसुस्वरा ॥ १४३ ॥ श्री राधाकृष्ण युगल सहस्रनाम

शीलसौन्दर्यनिलया नन्दनन्दनलालिता ।

अशोकवनसंवासा भाण्डीरवनसङ्गता ॥ १४४ ॥

कल्पद्रुमतलाविष्टा कृष्णा विश्वा हरिप्रिया ।

अजागम्या भवागम्या गोवर्द्धनकृतालया ॥ १४५ ॥

यमुनातीरनिलया शश्वद्गोविन्दजल्पिनी ।

शश्वन्मानवती स्निग्धा श्रीकृष्णपरिवन्दिता ॥ १४६ ॥

कृष्णस्तुता कृष्णवृता श्रीकृष्णहृदयालया ।

देवद्रुमफला सेव्या वृन्दावनरसालया ॥ १४७ ॥

कोटितीर्थमयी सत्या कोटितीर्थफलप्रदा ।

कोटियोगसुदुष्प्राप्या कोटियज्ञदुराश्रया ॥ १४८ ॥

मनसा शशिलेखा च श्रीकोटिसुभगाऽनघा ।

कोटिमुक्तसुखा सौम्या लक्ष्मीकोटिविलासिनी ॥ १४९ ॥

तिलोत्तमा त्रिकालस्था त्रिकालज्ञाप्यधीश्वरी ।

त्रिवेदज्ञा त्रिलोकज्ञा तुरीयान्तनिवासिनी ॥ १५० ॥

दुर्गाराध्या रमाराध्या विश्वाराध्या चिदात्मिका ।

देवाराध्या पराराध्या ब्रह्माराध्या परात्मिका ॥ १५१ ॥

शिवाराध्या प्रेमसाध्या भक्ताराध्या रसात्मिका ।

कृष्णप्राणार्पिणी भामा शुद्धप्रेमविलासिनी ॥ १५२ ॥ श्री राधाकृष्ण युगल सहस्रनाम

कृष्णाराध्या भक्तिसाध्या भक्तवृन्दनिषेविता ।

विश्वाधारा कृपाधारा जीवधारातिनायिका ॥ १५३ ॥

शुद्धप्रेममयी लज्जा नित्यसिद्धा शिरोमणिः ।

दिव्यरूपा दिव्यभोगा दिव्यवेषा मुदान्विता ॥ १५४ ॥

दिव्याङ्गनावृन्दसारा नित्यनूतनयौवना ।

परब्रह्मावृता ध्येया महारूपा महोज्ज्वला ॥ १५५ ॥

कोटिसूर्यप्रभा कोटिचन्द्रबिम्बाधिकच्छविः ।

कोमलामृतवागाद्या वेदाद्या वेददुर्लभा ॥ १५६ ॥

कृष्णासक्ता कृष्णभक्ता चन्द्रावलिनिषेविता ।

कलाषोडशसम्पूर्णा कृष्णदेहार्द्धधारिणी ॥ १५७ ॥

कृष्णबुद्धिः कृष्णसारा कृष्णरूपविहारिणी ।

कृष्णकान्ता कृष्णधना कृष्णमोहनकारिणी ॥ १५८ ॥ श्री राधाकृष्ण युगल सहस्रनाम

कृष्णदृष्टिः कृष्णगोत्री कृष्णदेवी कुलोद्वहा ।

सर्वभूतस्थितावात्मा सर्वलोकनमस्कृता ॥ १५९ ॥

कृष्णदात्री प्रेमधात्री स्वर्णगात्री मनोरमा ।

नगधात्री यशोदात्री महादेवी शुभङ्करी ॥ १६० ॥

श्रीशेषदेवजननी अवतारगणप्रसूः ।

उत्पलाङ्कारविन्दाङ्का प्रसादाङ्का द्वितीयका ॥ १६१ ॥

रथाङ्का कुञ्जराङ्का च कुण्डलाङ्कपदस्थिता ।

छत्राङ्का विद्युदङ्का च पुष्पमालाङ्कितापि च ॥ १६२ ॥

दण्डाङ्का मुकुटाङ्का च पूर्णचन्द्रा शुकाङ्किता ।

कृष्णान्नाहारपाका च वृन्दाकुञ्जविहारिणी ॥ १६३ ॥

कृष्णप्रबोधनकरी कृष्णशेषान्नभोजिनी ।

पद्मकेसरमध्यस्था सङ्गीतागमवेदिनी ॥ १६४ ॥

कोटिकल्पान्तभ्रूभङ्गा अप्राप्तप्रलयाच्युता ।

सर्वसत्त्वनिधिः पद्मशङ्खादिनिधिसेविता ॥ १६५ ॥

अणिमादिगुणैश्वर्या देववृन्दविमोहिनी ।

सर्वानन्दप्रदा सर्वा सुवर्णलतिकाकृतिः ॥ १६६ ॥

कृष्णाभिसारसङ्केता मालिनी नृत्यपण्डिता ।

गोपीसिन्धुसकाशाह्वा गोपमण्डपशोभिनी ॥ १६७ ॥

श्रीकृष्णप्रीतिदा भीता प्रत्यङ्गपुलकाञ्चिता ।

श्रीकृष्णालिङ्गनरता गोविन्दविरहाक्षमा ॥ १६८ ॥

अनन्तगुणसम्पन्ना कृष्णकीर्तनलालसा ।

बीजत्रयमयी मूर्तिः कृष्णानुग्रहवाञ्छिता ॥ १६९ ॥

विमलादिनिषेव्या च ललिताद्यर्चिता सती ।

पद्मवृन्दस्थिता हृष्टा त्रिपुरापरिसेविता ॥ १७० ॥

वृन्तावत्यर्चिता श्रद्धा दुर्ज्ञेया भक्तवल्लभा ।

दुर्लभा सान्द्रसौख्यात्मा श्रेयोहेतुः सुभोगदा ॥ १७१ ॥

सारङ्गा शारदा बोधा सद्वृन्दावनचारिणी ।

ब्रह्मानन्दा चिदानन्दा ध्यानानन्दार्द्धमात्रिका ॥ १७२ ॥

गन्धर्वा सुरतज्ञा च गोविन्दप्राणसङ्गमा ।

कृष्णाङ्गभूषणा रत्नभूषणा स्वर्णभूषिता ॥ १७३ ॥

श्रीकृष्णहृदयावासमुक्ताकनकनालिका ।

सद्रत्नकङ्कणयुता श्रीमन्नीलगिरिस्थिता ॥ १७४ ॥

स्वर्णनूपुरसम्पन्ना स्वर्णकिङ्किणिमण्डिता ।

अशोषरासकुतुका रम्भोरूस्तनुमध्यमा ॥ १७५ ॥

पराकृतिः परानन्दा परस्वर्गविहारिणी ।

प्रसूनकबरी चित्रा महासिन्दूरसुन्दरी ॥ १७६ ॥

कैशोरवयसा बाला प्रमदाकुलशेखरा ।

कृष्णाधरसुधास्वादा श्यामप्रेमविनोदिनी ॥ १७७ ॥

शिखिपिच्छलसच्चूडा स्वर्णचम्पकभूषिता ।

कुङ्कुमालक्तकस्तूरीमण्डिता चापराजिता ॥ १७८ ॥

हेमहारान्विता पुष्पाहाराढ्या रसवत्यपि ।

माधुर्य्यमधुरा पद्मा पद्महस्ता सुविश्रुता ॥ १७९ ॥

भ्रूभङ्गाभङ्गकोदण्डकटाक्षशरसन्धिनी ।

शेषदेवा शिरस्था च नित्यस्थलविहारिणी ॥ १८० ॥

कारुण्यजलमध्यस्था नित्यमत्ताधिरोहिणी ।

अष्टभाषवती चाष्टनायिका लक्षणान्विता ॥ १८१ ॥

सुनीतिज्ञा श्रुतिज्ञा च सर्वज्ञा दुःखहारिणी ।

रजोगुणेश्वरी चैव शरच्चन्द्रनिभानना ॥ १८२ ॥

केतकीकुसुमाभासा सदा सिन्धुवनस्थिता ।

हेमपुष्पाधिककरा पञ्चशक्तिमयी हिता ॥ १८३ ॥

स्तनकुम्भी नराढ्या च क्षीणापुण्या यशस्विनी ।

वैराजसूयजननी श्रीशा भुवनमोहिनी ॥ १८४ ॥

महाशोभा महामाया महाकान्तिर्महास्मृतिः ।

महामोहा महाविद्या महाकीर्तिर्महारतिः ॥ १८५ ॥

महाधैर्या महावीर्या महाशक्तिर्महाद्युतिः ।

महागौरी महासम्पन्महाभोगविलासिनी ॥ १८६ ॥

समया भक्तिदाशोका वात्सल्यरसदायिनी ।

सुहृद्भक्तिप्रदा स्वच्छा माधुर्यरसवर्षिणी ॥ १८७ ॥

भावभक्तिप्रदा शुद्धप्रेमभक्तिविधायिनी ।

गोपरामाभिरामा च क्रीडारामा परेश्वरी ॥ १८८ ॥

नित्यरामा चात्मरामा कृष्णरामा रमेश्वरी ।

एकानेकजगद्व्याप्ता विश्वलीलाप्रकाशिनी ॥ १८९ ॥

सरस्वतीशा दुर्गेशा जगदीशा जगद्विधिः ।

विष्णुवंशनिवासा च विष्णुवंशसमुद्भवा ॥ १९० ॥

विष्णुवंशस्तुता कर्त्री विष्णुवंशावनी सदा ।

आरामस्था वनस्था च सूर्य्यपुत्र्यवगाहिनी ॥ १९१ ॥

प्रीतिस्था नित्ययन्त्रस्था गोलोकस्था विभूतिदा ।

स्वानुभूतिस्थिता व्यक्ता सर्वलोकनिवासिनी ॥ १९२ ॥

अमृता ह्यद्भुता श्रीमन्नारायणसमीडिता ।

अक्षरापि च कूटस्था महापुरुषसम्भवा ॥ १९३ ॥

औदार्यभावसाध्या च स्थूलसूक्ष्मातिरूपिणी ।

शिरीषपुष्पमृदुला गाङ्गेयमुकुरप्रभा ॥ १९४ ॥

नीलोत्पलजिताक्षी च सद्रत्नकवरान्विता ।

प्रेमपर्यङ्कनिलया तेजोमण्डलमध्यगा ॥ १९५ ॥

कृष्णाङ्गगोपनाऽभेदा लीलावरणनायिका ।

सुधासिन्धुसमुल्लासामृतास्यन्दविधायिनी ॥ १९६ ॥

कृष्णचित्ता रासचित्ता प्रेमचित्ता हरिप्रिया ।

अचिन्तनगुणग्रामा कृष्णलीला मलापहा ॥ १९७ ॥

राससिन्धुशशाङ्का च रासमण्डलमण्डिनी ।

नतव्रता सिंहरीच्छा सुमूर्तिः सुरवन्दिता ॥ १९८ ॥

गोपीचूडामणिर्गोपी गणेड्या विरजाधिका ।

गोपप्रेष्ठा गोपकन्या गोपनारी सुगोपिका ॥ १९९ ॥

गोपधामा सुदामाम्बा गोपाली गोपमोहिनी ।

गोपभूषा कृष्णभूषा श्रीवृन्दावनचन्द्रिका ॥ २०० ॥

वीणादिघोषनिरता रासोत्सवविकासिनी ।

कृष्णचेष्टा परिज्ञाता कोटिकन्दर्पमोहिनी ॥ २०१ ॥

श्रीकृष्णगुणनागाढ्या देवसुन्दरिमोहिनी ।

कृष्णचन्द्रमनोज्ञा च कृष्णदेवसहोदरी ॥ २०२ ॥

कृष्णाभिलाषिणी कृष्णप्रेमानुग्रहवाञ्छिता ।

क्षेमा च मधुरालापा भ्रुवोमाया सुभद्रिका ॥ २०३ ॥

प्रकृतिः परमानन्दा नीपद्रुमतलस्थिता ।

कृपाकटाक्षा बिम्बोष्ठी रम्भा चारुनितम्बिनी ॥ २०४ ॥

स्मरकेलिनिधाना च गण्डताटङ्कमण्डिता ।

हेमाद्रिकान्तिरुचिरा प्रेमाद्या मदमन्थरा ॥ २०५ ॥

कृष्णचिन्ता प्रेमचिन्ता रतिचिन्ता च कृष्णदा ।

रासचिन्ता भावचिन्ता शुद्धचिन्ता महारसा ॥ २०६ ॥

कृष्णादृष्टित्रुटियुगा दृष्टिपक्ष्मिविनिन्दिनी ।

कन्दर्पजननी मुख्या वैकुण्ठगतिदायिनी ॥ २०७ ॥

रासभावा प्रियाश्लिष्टा प्रेष्ठा प्रथमनायिका ।

शुद्धा सुधादेहिनी च श्रीरामा रसमञ्जरी ॥ २०८ ॥

सुप्रभावा शुभाचारा स्वर्णदी नर्मदाम्बिका ।

गोमती चन्द्रभागेड्या सरयूस्ताम्रपर्णिसूः ॥ २०९ ॥

निष्कलङ्कचरित्रा च निर्गुणा च निरञ्जना ।

एतन्नामसहस्रं तु युग्मरूपस्य नारद ॥ २१० ॥

पठनीयं प्रयत्नेन वृन्दावनरसावहे ।

महापापप्रशमनं वन्ध्यात्वविनिवर्तकम् ॥ २११ ॥

दारिद्र्यशमनं रोगनाशनं कामदं महत् ।

पापापहं वैरिहरं राधामाधवभक्तिदम् ॥ २१२ ॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

राधासङ्गसुधासिन्धौ नमो नित्यविहारिणे ॥ २१३ ॥

राधादेवी जगत्कर्त्री जगत्पालनतत्परा ।

जगल्लयविधात्री च सर्वेशी सर्वसूतिका ॥ २१४ ॥

तस्या नामसहस्रं वै मया प्रोक्तं मुनीश्वर ।

भुक्तिमुक्तिप्रदं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ २१५ ॥

॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्यानेतृतीयपादे राधाकृष्णसहस्रनामकथनं नामद्व्यशीतितमोऽध्यायः ॥

Shri Radhakrishna Yugala Sahasranama/श्री राधाकृष्ण युगल सहस्रनाम 

॥ Sri radhakrsna yugala sahasranama stotram ॥

 sanatkumara uvaca –

kim tvam narada janasi purvajanmani yattvaya ।

praptam bhagavatah saksacchulino yugalatmakam ॥ 1 ॥ Shri Radhakrishna Yugala Sahasranama

 suta uvaca –

krsnamantrarahasyam ca smara vismrtimagatam ।

ityukto narado viprah kumarena tu dhimata ॥ 2 ॥

dhyane vivedasu ciram caritam purvajanmanah ।

tatasciram dhyanaparo narado bhagavatpriyah ॥ 3 ॥

jnatva sarvam suvrttantam suprasannanano’bravit ।

bhagavansarvavrttantah purvakalpasamudbhavah ॥ 4 ॥

mama smrtimanuprapto vina yugalalambhanam ॥

tacchrutva vacanam tasya naradasya mahatmanah ॥ 5 ॥ Shri Radhakrishna Yugala Sahasranama

sanatkumara uvaca –

sanatkumaro bhagavan vyajahara yathatatham ।

sa‍rnu vipra pravaksyami yasminjanmani sulinah ॥ 6 ॥

praptam krsnarahasyam vai savadhano bhavadhuna ।

asmatsarasvatatkalpatpurvasminpancavimsake ॥ 7 ॥

kalpe tvam kasyapo jato narado nama namatah ।

tatraikada tvam kailasam praptah krsnasya yoginah ॥ 8 ॥

samprastum paramam tattvam sivam kailasavasinam ।

tvaya prsto mahadevo rahasyam svaprakasitam ॥ 9 ॥

kathaya masa tattvena nityalilanugam hareh ।

tatastadante tu punastvaya vijnapito harah ॥ 10 ॥

nityam lilam harerdrastum tatah praha sadasivah ।

gopijanapadasyante vallabheti padam tatah ॥ 11 ॥

caranaccharanam pascatprapadye iti vai manuh ।

mantrasyasya rsih prokto surabhischanda eva ca ॥ 12 ॥

gayatri devata casya ballavivallabho vibhuh ।

prapanno’smiti tadbhaktau viniyoga udahrtah ॥ 13 ॥

nasya siddhadikam vipra sodhanam nyasakalpanam ।

kevalam cintanam sadyo nityalilaprakasakam ॥ 14 ॥ Shri Radhakrishna Yugala Sahasranama

abhyantarasya dharmasya sadhanam vacmi sampratam ॥ 15 ॥

sangrhya mantram gurubhaktiyukto

vicintya sarvam manasa tadihitam ।

krpam tadiyam nijadharmasamstho

vibhavayannatmani tosayedgurum ॥ 16 ॥

satam sikseta vai dharmanprapannanam bhayapahan ।

aihikamusmikicintavidhuran siddhidayakan ॥ 17 ॥

svestadevadhiya nityam tosayedvaisnavamstatha ।

bhartsanadikametesam na kadacidvicintayet ॥ 18 ॥

purvakarmavasadbhavyamaihikam bhogyameva ca ।

ayusyakam tatha krsnah svayameva karisyati ॥ 19 ॥

srikrsnam nityalilastham cintayetsvadhiyanisam ।

srimadarcavatarena krsnam paricaretsada ॥ 20 ॥

ananyacintaniyo’sau prapannaih saranarthibhih ।

stheyam ca dehagehadavudasinataya budhaih ॥ 21 ॥

guroravajnam sadhunam nindam bhedam hare harau ।

vedanindam harernamabalatpapasamihanam ॥ 22 ॥

arthavadam harernamni pasanḍam namasangrahe ।

alase nastike caiva harinamopadesanam ॥ 23 ॥

namavismaranam capi namnyanadarameva ca ।

santyajed durato vatsa dosanetansudarunan ॥ 24 ॥

prapanno’smiti satatam cintayeddhrdgatam harim ।

sa eva palanam nityam karisyati mameti ca ॥ 25 ॥

tavasmi radhikanatha karmana manasa gira ।

krsnakanteti caivasmi yuvameva gatirmama ॥ 26 ॥ Shri Radhakrishna Yugala Sahasranama

dasah sakhayah pitarah preyasyasca hareriha ।

sarve nitya munisrestha cintaniya mahatmabhih ॥ 27 ॥

gamanagamane nityam karoti vanagosthayoh ।

gocaranam vayasyaisca vinasuravighatanam ॥ 28 ॥

sakhayo dvadasakhyata hareh sridamapurvakah ।

radhikayah susiladyah sakhyo dvatrimsadiritah ॥ 29 ॥

atmanam cintayedvatsa tasam madhye manoramam ।

rupayauvanasampannam kisorim ca svalankrtam ॥ 30 ॥

nanasilpakalabhijnam krsnabhoganurupinim ।

tatsevanasukhahladabhavenatisunirvrtam ॥ 31 ॥

brahmam muhurtamarabhya yavadardhanisa bhavet ।

tavatparicarettau tu yathakalanusevaya ॥ 32 ॥

sahasram ca tayornamnam pathennityam samahitah ।

etatsadhanamuddistam prapannanam munisvara ॥ 33 ॥

sanatkumara uvaca –

nakhyeyam kasyacittubhyam maya tattvam prakasitam ।

tatastvam narada punah prstavanvai sadasivam ॥ 34 ॥ Shri Radhakrishna Yugala Sahasranama

namnam sahasram taccapi proktavamstacchrnusva me ।

dhyatva vrndavane ramye yamunatirasangatam ॥ 35 ॥

kalpavrksam samasritya tisthantam radhikayutam ।

pathennamasahasram tu yugalakhyam mahamune ॥ 36 ॥

devakinandanah saurirvasudevo balanujah ।

gadagrajah kamsamohah kamsasevakamohanah ॥ 37 ॥

bhinnargalo bhinnalohah pitrbahyah pitrstutah ।

matrstutah sivadhyeyo yamunajalabhedanah ॥ 38 ॥ Shri Radhakrishna Yugala Sahasranama

vrajavasi vrajanandi nandabalo dayanidhih ।

lilabalah padmanetro gokulotsava isvarah ॥ 39 ॥

gopikanandanah krsno gopanandah satam gatih ।

bakapranaharo visnurbakamuktiprado harih ॥ 40 ॥

baladolasayasayah syamalah sarvasundarah ।

padmanabho hrsikesah kriḍamanujabalakah ॥ 41 ॥

lilavidhvastasakato vedamantrabhisecitah ।

yasodanandanah kanto munikotinisevitah ॥ 42 ॥

nityam madhuvanavasi vaikunthah sambhavah kratuh ।

ramapatiryadupatirmurarirmadhusudanah ॥ 43 ॥

madhavo manahari ca sripatirbhudharah prabhuh ।

brhadvanamahalilo nandasunurmahasanah ॥ 44 ॥ Shri Radhakrishna Yugala Sahasranama

trnavartapranahari yasodavismayapradah ।

trailokyavaktrah padmaksah padmahastah priyankarah ॥ 45 ॥

brahmanyo dharmagopta ca bhupatih sridharah svarat ।

ajadhyaksah sivadhyakso dharmadhyakso mahesvarah ॥ 46 ॥

vedantavedyo brahmasthah prajapatiramoghadrk ।

gopikaravalambi ca gopabalakasupriyah ॥ 47 ॥

balanuyayi balavan sridamapriya atmavan ।

gopigrhanganaratirbhadrah suslokamangalah ॥ 48 ॥

navanitaharo balo navanitapriyasanah ।

balavrndi markavrndi cakitaksah palayitah ॥ 49 ॥

yasodatarjitah kampi mayaruditasobhanah ।

damodaro’prameyatma dayalurbhaktavatsalah ॥ 50 ॥

subaddholukhale namrasira gopikadarthitah ।

vrksabhangi sokabhangi dhanadatmajamoksanah ॥ 51 ॥

devarsivacanaslaghi bhaktavatsalyasagarah ।

vrajakolahalakaro vrajanadavivarddhanah ॥ 52 ॥

gopatma prerakah saksi vrndavananivasakrt ।

vatsapalo vatsapatirgopadarakamanḍanah ॥ 53 ॥ Shri Radhakrishna Yugala Sahasranama

balakriḍo balaratirbalakah kanakangadi ।

pitambaro hemamali manimuktavibhusanah ॥ 54 ॥

kinkinikataki sutri nupuri mudrikanvitah ।

vatsasurapatidhvamsi bakasuravinasanah ॥ 55 ॥

aghasuravinasi ca vinidrikrtabalakah ।

adya atmapradah sangi yamunatirabhojanah ॥ 56 ॥

gopalamanḍalimadhyah sarvagopalabhusanah ।

krtahastatalagraso vyanjanasritasakhikah ॥ 57 ॥

krtabahusa‍rngayastirgunjalankrtakanthakah ।

mayurapicchamukuto vanamalavibhusitah ॥ 58 ॥

gairikacitritavapurnavameghavapuh smarah ।

kotikandarpalavanyo lasanmakarakunḍalah ॥ 59 ॥

ajanubahurbhagavannidrarahitalocanah ।

kotisagaragambhiryah kalakalah sadasivah ॥ 60 ॥

virancimohanavapurgopavatsavapurddharah ।

brahmanḍakotijanako brahmamohavinasakah ॥ 61 ॥

brahma brahmeḍitah svami sakradarpadinasanah ।

giripujopadesta ca dhrtagovarddhanacalah ॥ 62 ॥

purandareḍitah pujyah kamadhenuprapujitah ।

sarvatirthabhisiktasca govindo goparaksakah ॥ 63 ॥

kaliyartikarah kruro nagapatniḍito virat ।

dhenukarih pralambarirvrsasuravimardanah ॥ 64 ॥ Shri Radhakrishna Yugala Sahasranama

mayasuratmajadhvamsi kesikanthavidarakah ।

gopagopta dhenugopta davagniparisosakah ॥ 65 ॥

gopakanyavastrahari gopakanyavarapradah ।

yajnapatnyannabhoji ca munimanapaharakah ॥ 66 ॥

jalesamanamathano nandagopalajivanah ।

gandharvasapamokta ca sankhacuḍasiro harah ॥ 67 ॥

vamsi vati venuvadi gopicintapaharakah ।

sarvagopta samahvanah sarvagopimanorathah ॥ 68 ॥

vyangadharmapravakta ca gopimanḍalamohanah ।

rasakriḍarasasvadi rasiko radhikadhavah ॥ 69 ॥

kisoriprananathasca vrsabhanasutapriyah ।

sarvagopijananandi gopijanavimohanah ॥ 70 ॥

gopikagitacarito gopinartanalalasah ।

gopiskandhasritakaro gopikacumbanapriyah ॥ 71 ॥

gopikamarjitamukho gopivyajanavijitah ।

gopikakesasamskari gopikapuspasamstarah ॥ 72 ॥

gopikahrdayalambi gopivahanatatparah ।

gopikamadahari ca gopikaparamarjitah ॥ 73 ॥

gopikakrtasamnilo gopikasamsmrtapriyah ।

gopikavanditapado gopikavasavartanah ॥ 74 ॥ Shri Radhakrishna Yugala Sahasranama

radhaparajitah srimannikunjesuviharavan ।

kunjapriyah kunjavasi vrndavanavikasanah ॥ 75 ॥

yamunajalasiktango yamunasaukhyadayakah ।

sasisamstambhanah surah kami kamavijohanah ॥ 76 ॥

kamadyah kamanathasca kamamanasabhedanah ।

kamadah kamarupasca kamini kamasancayah ॥ 77 ॥

nityakriḍo mahalilah sarvah sarvagatastatha ।

paramatma paradhisah sarvakaranakaranah (orm) ॥ 78 ॥

grhitanaradavaca hyakruraparicintitah ।

akruravanditapado gopikatosakarakah ॥ 79 ॥

akruravakyasangrahi mathuravasakaranah (orm)।

akruratapasamano rajakayuhpranasanah ॥ 80 ॥

mathuranandadayi ca kamsavastravilunthanah ।

kamsavastraparidhano gopavastrapradayakah ॥ 81 ॥

sudamagrhagami ca sudamaparipujitah ।

tantuvayakasampritah kubjacandanalepanah ॥ 82 ॥

kubjarupaprado vijno mukundo vistarasravah ।

sarvajno mathuraloki sarvalokabhinandanah ॥ 83 ॥

krpakataksadarsi ca daityarirdevapalakah ।

sarvaduhkhaprasamano dhanurbhangi mahotsavah ॥ 84 ॥

kuvalayapiḍahanta dantaskandhabalagranih ।

kalparupadharo dhiro divyavastranulepanah ॥ 85 ॥

mallarupo mahakalah kamarupi balanvitah ।

kamsatrasakaro bhimo mustikantasca kamsaha ॥ 86 ॥ Shri Radhakrishna Yugala Sahasranama

canuraghno bhayaharah salaristosalantakah ।

vaikunthavasi kamsarih sarvadustanisudanah ॥ 87 ॥

devadundubhinirghosi pitrsokanivaranah ।

yadavendrah satamnatho yadavaripramarddanah ॥ 88 ॥

saurisokavinasi ca devakitapanasanah ।

ugrasenaparitrata ugrasenabhipujitah ॥ 89 ॥

ugrasenabhiseki ca ugrasenadayaparah ।

sarvasatvatasaksi ca yadunamabhinandanah ॥ 90 ॥

sarvamathurasamsevyah karuno bhaktabandhavah ।

sarvagopaladhanado gopigopalalalasah ॥ 91 ॥

sauridattopaviti ca ugrasenadayakarah ।

gurubhakto brahmacari nigamadhyayane ratah ॥ 92 ॥

sankarsanasahadhyayi sudamasuhrdeva ca ।

vidyanidhih kalakoso mrtaputrapradastatha ॥ 93 ॥

cakri pancajani caiva sarvanarakimocanah ।

yamarcitah paro devo namoccaravaso’cyutah ॥ 94 ॥

kubjavilasi subhago dinabandhuranupamah ।

akruragrhagopta ca pratijnapalakah subhah ॥ 95 ॥

jarasandhajayi vidvan yavananto dvijasrayah ।

mucukundapriyakaro jarasandhapalayitah ॥ 96 ॥

dvarakajanako guḍho brahmanyah satyasangarah ।

liladharah priyakaro visvakarma yasahpradah ॥ 97 ॥

rukminipriyasandeso rukmasokavivarddhanah ।

caidyasokalayah srestho dustarajanyanasanah ॥ 98 ॥

rukmivairupyakarano rukminivacane ratah ।

balabhadravacograhi muktarukmi janardanah ॥ 99 ॥ Shri Radhakrishna Yugala Sahasranama

rukminiprananathasca satyabhamapatih svayam ।

bhaktapaksi bhaktivasyo hyakruramanidayakah ॥ 100 ॥

satadhanvapranahari rksarajasutapriyah ।

satrajittanayakanto mitravindapaharakah ॥ 101।

satyapatirlaksmanajitpujyo bhadrapriyankarah ।

narakasuraghati ca lilakanyaharo jayi ॥ 102 ॥

murarirmadaneso’pi dharitriduhkhanasanah ।

vainateyi svargagami aditya kunḍalapradah ॥ 103 ॥

indrarcito ramakanto vajribharyaprapujitah ।

parijatapahari ca sakramanapaharakah ॥ 104 ॥

pradyumnajanakah sambatato bahusuto vidhuh ।

gargacaryah satyagatirdharmadharo dharadharah ॥ 105 ॥

dvarakamanḍanah slokyah susloko nigamalayah ।

paunḍrakapranahari ca kasirajasiroharah ॥ 106 ॥

avaisnavavipradahi sudaksinabhayavahah ।

jarasandhavidari ca dharmanandanayajnakrt ॥ 107 ॥

sisupalasiraschedi dantavaktravinasanah ।

vidurathantakah srisah srido dvividanasanah ॥ 108 ॥

rukminimanahari ca rukminimanavarddhanah ।

devarsisapaharta ca draupadivakyapalakah ॥ 109 ॥

durvasobhayahari ca pancalismaranagatah ।

parthadutah parthamantri parthaduhkhaughanasanah ॥ 110 ॥

parthamanapahari ca parthajivanadayakah ।

pancalivastradata ca visvapalakapalakah ॥ 111 ॥

svetasvasarathih satyah satyasadhyo bhayapahah ।

satyasandhah satyaratih satyapriya udaradhih ॥ 112 ॥ Shri Radhakrishna Yugala Sahasranama

mahasenajayi caiva sivasainyavinasanah ।

banasurabhujacchetta banabahuvarapradah ॥ 113 ॥

tarksyamanapahari ca tarksyatejovivarddhanah ।

ramasvarupadhari ca satyabhamamudavahah ॥ 114 ॥

ratnakarajalakriḍo vrajalilapradarsakah ।

svapratijnaparidhvamsi bhismajnaparipalakah ॥ 115 ॥

virayudhaharah kalah kalikeso mahabalah ।

varvarisasirohari varvarisasirahpradah ॥ 116 ॥

dharmaputrajayi suraduryodhanamadantakah ।

gopikapritinirbandhanityakriḍo vrajesvarah ॥ 117 ॥

radhakunḍaratirdhanyah sadandolasamasritah ।

sadamadhuvananandi sadavrndavanapriyah ॥ 118 ॥

asokavanasannaddhah sadatilakasangatah ।

sadagovarddhanaratih sada gokulavallabhah ॥ 119 ॥

bhanḍiravatasamvasi nityam vamsivatasthitah ।

nandagramakrtavaso vrsabhanugrahapriyah ॥ 120 ॥

grhitakaminirupo nityam rasavilasakrt ।

vallavijanasangopta vallavijanavallabhah ॥ 121 ॥

devasarmakrpakarta kalpapadapasamsthitah ।

silanugandhanilayah padacari ghanacchavih ॥ 122 ॥

atasikusumaprakhyah sada laksmikrpakarah ।

tripuraripriyakaro hyugradhanvaparajitah ॥ 123 ॥ Shri Radhakrishna Yugala Sahasranama

saḍdhuradhvamsakarta ca nikumbhapranaharakah ।

vajranabhapuradhvamsi paunḍrakapranaharakah ॥ 124 ॥

bahulasvapritikarta dvijavaryapriyankarah ।

sivasankatahari ca vrkasuravinasanah ॥ 125 ॥

bhrgusatkarakari ca sivasattvikatapradah ।

gokarnapujakah sambakusthavidhvamsakaranah ॥ 126 ॥

vedastuto vedavetta yaduvamsavivarddhanah ।

yaduvamsavinasi ca uddhavoddharakarakah ॥ 127 ॥

radha ca radhika caiva ananda vrsabhanuja ।

vrndavanesvari punya krsnamanasaharini ॥ 128 ॥

pragalbha catura kama kamini harimohini ।

lalita madhura madhvi kisori kanakaprabha ॥ 129 ॥

jitacandra jitamrga jitasimha jitadvipa ।

jitarambha jitapika govindahrdayodbhava ॥ 130 ॥

jitabimba jitasuka jitapadma kumarika ।

srikrsnakarsana devi nityam yugmasvarupini ॥ 131 ॥

nityam viharini kanta rasika krsnavallabha ।

amodini modavati nandanandanabhusita ॥ 132 ॥ Shri Radhakrishna Yugala Sahasranama

divyambara divyahara muktamanivibhusita ।

kunjapriya kunjavasa kunjanayakanayika ॥ 133 ॥

carurupa caruvaktra caruhemangada subha ।

srikrsnavenusangita muraliharini siva ॥ 134 ॥

bhadra bhagavati santa kumuda sundari priya ।

krsnakriḍa krsnaratih srikrsnasahacarini ॥ 135 ॥

vamsivatapriyasthana yugmayugmasvarupini ।

bhanḍiravasini subhra gopinathapriya sakhi ॥ 136 ॥

srutinihsvasita divya govindarasadayini ।

srikrsnaprarthanisana mahanandapradayini ॥ 137 ॥

vaikunthajanasamsevya kotilaksmisukhavaha ।

kotikandarpalavanya ratikotiratiprada ॥ 138 ॥

bhaktigrahya bhaktirupa lavanyasarasi uma ।

brahmarudradisamradhya nityam kautuhalanvita ॥ 139 ॥

nityalila nityakama nityasa‍rngarabhusita ।

nityavrndavanarasa nandanandanasamyuta ॥ 140 ॥

gopikamanḍaliyukta nityam gopalasangata ।

gorasaksepani sura sanandanandadayini ॥ 141 ॥

mahalila prakrsta ca nagari nagacarini ।

nityamaghurnita purna kasturitilakanvita ॥ 142 ॥

padma syama mrgaksi ca siddhirupa rasavaha ।

koticandranana gauri kotikokilasusvara ॥ 143 ॥

silasaundaryanilaya nandanandanalalita ।

asokavanasamvasa bhanḍiravanasangata ॥ 144 ॥ Shri Radhakrishna Yugala Sahasranama

kalpadrumatalavista krsna visva haripriya ।

ajagamya bhavagamya govarddhanakrtalaya ॥ 145 ॥

yamunatiranilaya sasvadgovindajalpini ।

sasvanmanavati snigdha srikrsnaparivandita ॥ 146 ॥

krsnastuta krsnavrta srikrsnahrdayalaya ।

devadrumaphala sevya vrndavanarasalaya ॥ 147 ॥

kotitirthamayi satya kotitirthaphalaprada ।

kotiyogasudusprapya kotiyajnadurasraya ॥ 148 ॥

manasa sasilekha ca srikotisubhaga’nagha ।

kotimuktasukha saumya laksmikotivilasini ॥ 149 ॥

tilottama trikalastha trikalajnapyadhisvari ।

trivedajna trilokajna turiyantanivasini ॥ 150 ॥

durgaradhya ramaradhya visvaradhya cidatmika ।

devaradhya pararadhya brahmaradhya paratmika ॥ 151 ॥

sivaradhya premasadhya bhaktaradhya rasatmika ।

krsnapranarpini bhama suddhapremavilasini ॥ 152 ॥

krsnaradhya bhaktisadhya bhaktavrndanisevita ।

visvadhara krpadhara jivadharatinayika ॥ 153 ॥

suddhapremamayi lajja nityasiddha siromanih ।

divyarupa divyabhoga divyavesa mudanvita ॥ 154 ॥ Shri Radhakrishna Yugala Sahasranama

divyanganavrndasara nityanutanayauvana ।

parabrahmavrta dhyeya maharupa mahojjvala ॥ 155 ॥

kotisuryaprabha koticandrabimbadhikacchavih ।

komalamrtavagadya vedadya vedadurlabha ॥ 156 ॥

krsnasakta krsnabhakta candravalinisevita ।

kalasoḍasasampurna krsnadeharddhadharini ॥ 157 ॥

krsnabuddhih krsnasara krsnarupaviharini ।

krsnakanta krsnadhana krsnamohanakarini ॥ 158 ॥

krsnadrstih krsnagotri krsnadevi kulodvaha ।

sarvabhutasthitavatma sarvalokanamaskrta ॥ 159 ॥

krsnadatri premadhatri svarnagatri manorama ।

nagadhatri yasodatri mahadevi subhankari ॥ 160 ॥

srisesadevajanani avataraganaprasuh ।

utpalankaravindanka prasadanka dvitiyaka ॥ 161 ॥

rathanka kunjaranka ca kunḍalankapadasthita ।

chatranka vidyudanka ca puspamalankitapi ca ॥ 162 ॥

danḍanka mukutanka ca purnacandra sukankita ।

krsnannaharapaka ca vrndakunjaviharini ॥ 163 ॥

krsnaprabodhanakari krsnasesannabhojini ।

padmakesaramadhyastha sangitagamavedini ॥ 164 ॥

kotikalpantabhrubhanga apraptapralayacyuta ।

sarvasattvanidhih padmasankhadinidhisevita ॥ 165 ॥

animadigunaisvarya devavrndavimohini ।

sarvanandaprada sarva suvarnalatikakrtih ॥ 166 ॥

krsnabhisarasanketa malini nrtyapanḍita ।

gopisindhusakasahva gopamanḍapasobhini ॥ 167 ॥ Shri Radhakrishna Yugala Sahasranama

srikrsnapritida bhita pratyangapulakancita ।

srikrsnalinganarata govindavirahaksama ॥ 168 ॥

anantagunasampanna krsnakirtanalalasa ।

bijatrayamayi murtih krsnanugrahavanchita ॥ 169 ॥

vimaladinisevya ca lalitadyarcita sati ।

padmavrndasthita hrsta tripuraparisevita ॥ 170 ॥

vrntavatyarcita sraddha durjneya bhaktavallabha ।

durlabha sandrasaukhyatma sreyohetuh subhogada ॥ 171 ॥

saranga sarada bodha sadvrndavanacarini ।

brahmananda cidananda dhyananandarddhamatrika ॥ 172 ॥

gandharva suratajna ca govindapranasangama ।

krsnangabhusana ratnabhusana svarnabhusita ॥ 173 ॥

srikrsnahrdayavasamuktakanakanali(orsi)ka ।

sadratnakankanayuta srimannilagiristhita ॥ 174 ॥

svarnanupurasampanna svarnakinkinimanḍita ।

asosarasakutuka rambhorustanumadhyama ॥ 175 ॥

parakrtih parananda parasvargaviharini ।

prasunakabari citra mahasindurasundari ॥ 176 ॥

kaisoravayasa bala pramadakulasekhara ।

krsnadharasudhasvada syamapremavinodini ॥ 177 ॥

sikhipicchalasaccuḍa svarnacampakabhusita ।

kunkumalaktakasturimanḍita caparajita ॥ 178 ॥ Shri Radhakrishna Yugala Sahasranama

hemaharanvita puspaharaḍhya rasavatyapi ।

madhuryyamadhura padma padmahasta suvisruta ॥ 179 ॥

bhrubhangabhangakodanḍakataksasarasandhini ।

sesadeva sirastha ca nityasthalaviharini ॥ 180 ॥

karunyajalamadhyastha nityamattadhirohini ।

astabhasavati castanayika laksananvita ॥ 181 ॥

sunitijna srutijna ca sarvajna duhkhaharini ।

rajogunesvari caiva saraccandranibhanana ॥ 182 ॥ Shri Radhakrishna Yugala Sahasranama

ketakikusumabhasa sada sindhuvanasthita ।

hemapuspadhikakara pancasaktimayi hita ॥ 183 ॥

stanakumbhi naraḍhya ca ksinapunya yasasvini ।

vairajasuyajanani srisa bhuvanamohini ॥ 184 ॥

mahasobha mahamaya mahakantirmahasmrtih ।

mahamoha mahavidya mahakirtirmaharatih ॥ 185 ॥

mahadhairya mahavirya mahasaktirmahadyutih ।

mahagauri mahasampanmahabhogavilasini ॥ 186 ॥

samaya bhaktidasoka vatsalyarasadayini ।

suhrdbhaktiprada svaccha madhuryarasavarsini ॥ 187 ॥

bhavabhaktiprada suddhapremabhaktividhayini ।

goparamabhirama ca kriḍarama paresvari ॥ 188 ॥

nityarama catmarama krsnarama ramesvari ।

ekanekajagadvyapta visvalilaprakasini ॥ 189 ॥

sarasvatisa durgesa jagadisa jagadvidhih ।

visnuvamsanivasa ca visnuvamsasamudbhava ॥ 190 ॥ Shri Radhakrishna Yugala Sahasranama

visnuvamsastuta kartri visnuvamsavani sada ।

aramastha vanastha ca suryyaputryavagahini ॥ 191 ॥

pritistha nityayantrastha golokastha vibhutida ।

svanubhutisthita vyakta sarvalokanivasini ॥ 192 ॥

amrta hyadbhuta srimannarayanasamiḍita ।

aksarapi ca kutastha mahapurusasambhava ॥ 193 ॥

audaryabhavasadhya ca sthulasuksmatirupini ।

sirisapuspamrdula gangeyamukuraprabha ॥ 194 ॥

nilotpalajitaksi ca sadratnakavaranvita ।

premaparyankanilaya tejomanḍalamadhyaga ॥ 195 ॥

krsnangagopana’bheda lilavarananayika ।

sudhasindhusamullasamrtasyandavidhayini ॥ 196 ॥

krsnacitta rasacitta premacitta haripriya ।

acintanagunagrama krsnalila malapaha ॥ 197 ॥

rasasindhusasanka ca rasamanḍalamanḍini ।

natavrata simhariccha sumurtih suravandita ॥ 198 ॥

gopicuḍamanirgopi ganeḍya virajadhika ।

gopaprestha gopakanya gopanari sugopika ॥ 199 ॥ Shri Radhakrishna Yugala Sahasranama

gopadhama sudamamba gopali gopamohini ।

gopabhusa krsnabhusa srivrndavanacandrika ॥ 200 ॥

vinadighosanirata rasotsavavikasini ।

krsnacesta parijnata kotikandarpamohini ॥ 201 ॥

srikrsnagunanagaḍhya devasundarimohini ।

krsnacandramanojna ca krsnadevasahodari ॥ 202 ॥

krsnabhilasini krsnapremanugrahavanchita ।

ksema ca madhuralapa bhruvomaya subhadrika ॥ 203 ॥

prakrtih paramananda nipadrumatalasthita ।

krpakataksa bimbosthi rambha carunitambini ॥ 204 ॥

smarakelinidhana ca ganḍatatankamanḍita ।

hemadrikantirucira premadya madamanthara ॥ 205 ॥

krsnacinta premacinta raticinta ca krsnada ।

rasacinta bhavacinta suddhacinta maharasa ॥ 206 ॥

krsnadrstitrutiyuga drstipaksmivinindini ।

kandarpajanani mukhya vaikunthagatidayini ॥ 207 ॥

rasabhava priyaslista prestha prathamanayika ।

suddha sudhadehini ca srirama rasamanjari ॥ 208 ॥ Shri Radhakrishna Yugala Sahasranama

suprabhava subhacara svarnadi narmadambika ।

gomati candrabhageḍya sarayustamraparnisuh ॥ 209 ॥

niskalankacaritra ca nirguna ca niranjana ।

etannamasahasram tu yugmarupasya narada ॥ 210 ॥

pathaniyam prayatnena vrndavanarasavahe ।

mahapapaprasamanam vandhyatvavinivartakam ॥ 211 ॥

daridryasamanam roganasanam kamadam mahat ।

papapaham vairiharam radhamadhavabhaktidam ॥ 212 ॥

namastasmai bhagavate krsnayakunthamedhase ।

radhasangasudhasindhau namo nityaviharine ॥ 213 ॥

radhadevi jagatkartri jagatpalanatatpara ।

jagallayavidhatri ca sarvesi sarvasutika ॥ 214 ॥

tasya namasahasram vai maya proktam munisvara ।

bhuktimuktipradam divyam kim bhuyah srotumicchasi ॥ 215 ॥

॥ iti sribrhannaradiyapurane purvabhage brhadupakhyane trtiyapade radhakrsnasahasranamakathanam nama dvyasititamo’dhyayah ॥