Shri Kalyansundar Panchashaar Sahasranamavali, श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली/Shri Kalyansundar Panchashaar Sahasranamavali

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली/Shri Kalyansundar Panchashaar Sahasranamavali

श्रीकल्याणसुन्दरपञ्चाक्षरसहस्रनामावलिः

श्रीसुन्दरकुचाम्बिकासमेत श्रीतेजिनीवननाथसहस्रनामावलिः

ॐ श्रीगणेशाय नमः ।

ॐ नकाररूपाय नमः ।

ॐ नभोविदे नमः ।

ॐ नर्तकाय नमः ।

ॐ नदीधराय नमः ।

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नक्षत्रमालिने नमः ।

ॐ नगेशाय नमः ।

ॐ नभोगतये नमः ।

ॐ नरसिंहबाधनाय नमः ।

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नानाशास्त्रविशारदाय नमः ।

ॐ नगहाराय नमः ॥ १०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नभोयोनये नमः ।

ॐ नगाय नमः ।

ॐ नरसिंहनिपातनाय नमः ।

ॐ नन्दिने नमः ।

ॐ नन्दिवराय नमः ।

ॐ नग्नाय नमः ।

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नग्नवृन्दधराय नमः ।

ॐ नभसे नमः ।

ॐ नवपञ्चकनासिकाय नमः ।

ॐ नवीनाचलनायकाय नमः ॥ २०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नवावरणाय नमः ।

ॐ नवविद्रुमाधराय नमः ।

ॐ नादरूपाय नमः ।

ॐ नामरूपविवर्जिताय नमः ।

ॐ नलिनेक्षणाय नमः ।

ॐ नामपारायणप्रियाय नमः ।

ॐ नवशक्तिनायकाय नमः ।

ॐ नवयौवनाय नमः ।

ॐ नटेश्वराय नमः ।

ॐ नरसिंहमहादर्पघातिने नमः ॥ ३०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नारङ्गफलप्रियाय नमः ।

ॐ नादहस्ताय नमः ।

ॐ नागेश्वराय नमः ।

ॐ नाद्याय नमः ।

ॐ नानार्थविग्रहाय नमः ।

ॐ नारदस्तुताय नमः ।

ॐ नरकवर्जिताय नमः ।

ॐ नारिकेळफलप्रदाय नमः ।

ॐ नयनत्रयाय नमः ।

ॐ नाट्यार्थरूपाय नमः ॥ ४०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नागयज्ञोपवीताय नमः ।

ॐ नगाधिपाय नमः ।

ॐ नागचूडाय नमः ।

ॐ नागाय नमः ।

ॐ नरेशाय नमः ।

ॐ नवनीतप्रियाय नमः ।

ॐ नन्दिवाहनाय नमः ।

ॐ नटराजाय नमः ।

ॐ नवमणिभूषणाय नमः ।

ॐ नववीराय नमः ॥ ५०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नववीराश्रयाय नमः ।

ॐ नवविश्वाय नमः ।

ॐ नवतपसे नमः ।

ॐ नवज्योतिषे नमः ।

ॐ नभःपतये नमः ।

ॐ नवात्मभुवे नमः ।

ॐ नष्टशोकाय नमः ।

ॐ नर्मालापविशारदाय नमः ।

ॐ नयकर्त्रे नमः ।

ॐ नवाय नमः ॥ ६०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नवविधिप्रियाय नमः ।

ॐ नवक्ल्पकतरवे नमः ।

ॐ नगरनायकाय नमः ।

ॐ नरवरदाय नमः ।

ॐ नागलोकप्रियाय नमः ॥  ।

ॐ नामरूपवर्जिताय नमः ।

ॐ नाहङ्कारिणे नमः ।

ॐ नकळङ्काय नमः ।

ॐ नवग्रहरूपिणे नमः ।

ॐ नव्याव्ययभोजनाय नमः ॥ ७०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नगाधीशाय नमः ।

ॐ नवसुन्दराय नमः ।

ॐ नानृताय नमः ।

ॐ नमज्जनतमोगुणाय नमः ।

ॐ नादपुरस्कृताय नमः ।

ॐ नखोत्पन्नाय नमः ।

ॐ नागेन्द्रवन्दिताय नमः ।

ॐ नागचर्मधराय नमः ।

ॐ नागेन्द्रवन्दिताय नमः ।

ॐ नागेन्द्रवेषधराय नमः ॥ ८०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नगलोकवासिने नमः ।

ॐ नवविद्रुमप्रभाय नमः ।

ॐ नारदादिवन्दिताय नमः ।

ॐ नानाविधविचित्राय नमः ।

ॐ नामानेकविशेषिताय नमः ।

ॐ नवसिद्धवेषधराय नमः ।

ॐ नमोघाय नमः ।

ॐ नवपराय नमः ।

ॐ नवगुणाय नमः ।

ॐ नवगुणातीताय नमः ॥ ९०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नवस्वरूपिणे नमः ।

ॐ नवबीजाय नमः ।

ॐ नवभद्राय नमः ।

ॐ नवपुरुषाय नमः ।

ॐ नाहङ्काराय नमः ।

ॐ नवपञ्चलोकेशाय नमः ।

ॐ नवज्ञानिने नमः ।

ॐ नवबुद्धये नमः ।

ॐ नवानन्दमूर्तये नमः ।

ॐ नवविश्वाय नमः ॥ १००॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नागविषाशनाय नमः ।

ॐ नागरत्नधराय नमः ।

ॐ नागरञ्जिताय नमः ।

ॐ नागेश्वराय नमः ।

ॐ नागलिङ्गाय नमः ।

ॐ नयोनये नमः ।

ॐ नगधन्वने नमः ।

ॐ नवबालाय नमः ।

ॐ नबालाय नमः ।

ॐ नवहिरण्याय नमः ॥ ११०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नवतिषट्तत्त्वाय नमः ।

ॐ नारायणीनाथाय नमः ।

ॐ नाद्यान्ताय नमः ।

ॐ नभोज्याय नमः ।

ॐ नविशिष्टाय नमः ।

ॐ नागवल्लीदलप्रियाय नमः ।

ॐ नाशवर्जिताय नमः ।

ॐ नवमाणिक्यमकुटाय नमः ।

ॐ नवनाथपूजिताय नमः ।

ॐ नवयौवनशोभिताय नमः ॥ १२०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नास्तिवर्जिताय नमः ।

ॐ नगर्भवासिने नमः ।

ॐ नासत्यवर्जिताय नमः ।

ॐ नार्यर्धदेहाय नमः ।

ॐ नतमसे नमः ।

ॐ नमूर्ताय नमः ।

ॐ नवमूर्ताय नमः ।

ॐ नवरसपूर्णाय नमः ।

ॐ नवकल्याणवेषधराय नमः ।

ॐ नवसूत्रकाराय नमः ॥ १३०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नभीताय नमः ।

ॐ नादब्रह्ममयाय नमः ।

ॐ नाथदर्पहराय नमः ।

ॐ नाशानर्थाय नमः ।

ॐ नभःस्थाय नमः ।

ॐ नभःस्वरूपाय नमः ।

ॐ नरवेषसदनप्रतिग्रहाय नमः ।

ॐ नरश्वेतान्तकमर्दिताय नमः ।

ॐ नार्तये  नमः ।

ॐ नश्रमोपाधये नमः ॥ १४०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नगवाहनाय नमः ।

ॐ नवनाटकसूत्रधारिणे नमः ।

ॐ नभोनगरेशाय नमः ।

ॐ नगरपञ्चाक्षराय नमः ।

ॐ नवरसोचिताय नमः ।

ॐ नगरपनसारण्यवासिने नमः ।

ॐ नगरभूकैलासनायकाय नमः ।

ॐ नगेन्द्रकुमारीप्रियाय नमः ।

ॐ नाथषण्मङ्गळस्थलाय नमः ।

ॐ नरसिद्धवेषधराय नमः ॥ १५०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नवरत्नक्रयकारकाय नमः ।

ॐ नन्दिमहाकाळाय नमः ।

ॐ नवब्रह्मशिरच्छेत्रे नमः ।

ॐ नागाभरणभूषिताय नमः ।

ॐ नवकोटिशक्तिपरिवृताय नमः ।

ॐ नवव्याकरणकाय नमः ।

ॐ नवावरणपूजिताय नमः ।

ॐ नवकोट्यर्कतेजसे नमः ।

ॐ नभस्सम्मिताय नमः ।

ॐ नदीप्रवाहमानसाय नमः ॥ १६०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नभीस्थिताय नमः ।

ॐ नरभीतिवर्जिताय नमः ।

ॐ नरशाकप्रियाय नमः ।

ॐ नासक्ताय नमः ।

ॐ नवकोटिमन्मथविग्रहाय नमः ।

ॐ नारीमोहितावधूतवेषधराय नमः ।

ॐ नवकोणान्तर्गताय नमः ।

ॐ नासाबिम्बकविराजिताय नमः ।

ॐ नादृशाय नमः ।

ॐ नाद्याय नमः ॥ १७०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नभोज्योतिषे नमः ।

ॐ नवरत्नगृहान्तस्थाय नमः ।

ॐ नादबिन्दुस्वरूपिणे नमः ।

ॐ नादान्तरूपाय नमः ।

ॐ नराह्लादकराय नमः ।

ॐ नवान्नभोजनाय नमः ।

ॐ नववस्रधारिणे नमः ।

ॐ नवभूषणप्रियाय नमः ।

ॐ नरत्वविवर्जिताय नमः ।

ॐ नवाम्रमूलवासिने नमः ॥ १८०॥

श्री कल्यान्सुन्दर पञ्चाक्षर सहस्रनामवली

ॐ नादान्तविग्रहाय नमः ।

ॐ नागेन्द्राय नमः ।

ॐ नार्यर्धदेहाय नमः ।

ॐ नवकल्हारलोचनाय नमः ।

ॐ नवकल्पतरुवासिने नमः ।

ॐ नरास्थिमालाप्रियाय नमः ।

ॐ नवबिल्ववनवासिने नमः ।

ॐ नामसह्स्रविशेषिताय नमः ।

ॐ नामालापविनोदिताय नमः ॥  ???

ॐ नभोमणये नमः ॥ १९०॥

ॐ नवखण्डस्वरूपाय नमः ।

ॐ नवखण्डयन्त्रस्थिताय नमः ।

ॐ नवरत्नपीठस्थिताय नमः ।

ॐ नगरत्रयान्तकाय नमः ।

ॐ नवशिष्टाय नमः ।

ॐ नवपुष्टाय नमः ।

ॐ नवतुष्टाय नमः ।

ॐ नवबेराय नमः ।

ॐ नवसाराय नमः ।

ॐ नरतारकाय नमः ॥ २००॥

ॐ नवहेमभूषणाय नमः ।

ॐ नवरत्नमणिमण्डपान्तर्गताय नमः ।

ॐ नदीजटाधारिणे नमः ।

ॐ मकाररूपाय नमः ।

ॐ महेश्वराय नमः ।

ॐ मनोमयाय नमः ।

ॐ महायोगिने नमः ।

ॐ महाकर्मणे नमः ।

ॐ मन्त्रज्ञाय नमः ।

ॐ महिताय नमः ॥ २१०॥

ॐ मन्दारमालाधराय नमः ।

ॐ महौषधाय नमः ।

ॐ महानिधये नमः ।

ॐ महामतये नमः ।

ॐ महर्षये नमः ।

ॐ मरीचये नमः ।

ॐ महीमालाय नमः ।

ॐ महाहृदयाय नमः ।

ॐ महाभक्ताय नमः ।

ॐ महाभूताय नमः ॥ २२०॥

ॐ महानिधये नमः ।

ॐ महाकायाय नमः ।

ॐ मङ्गलालयाय नमः ।

ॐ मङ्गळप्रदाय नमः ।

ॐ महातपसे नमः ।

ॐ महामन्त्राय नमः ।

ॐ महातेजसे नमः ।

ॐ महाबालाय नमः ।

ॐ महादेवाय नमः ।

ॐ मयूरवासभूमये नमः ॥ २३०॥

ॐ मन्ददूराय नमः ।

ॐ मन्मथनाशनाय नमः ।

ॐ मन्त्रविद्याय नमः ॥।  ।

ॐ मन्त्रशास्त्रवक्त्रे नमः ।

ॐ महामायाय नमः ।

ॐ महानाथाय नमः ।

ॐ महोत्साहाय नमः ।

ॐ महाबलाय नमः ॥  ।

ॐ महावीर्याय नमः ।

ॐ महाशक्तये नमः ॥ २४०॥

ॐ महाद्युतये नमः ।

ॐ महाचराय नमः ।

ॐ मध्यस्थाय नमः ।

ॐ महाधनुषे नमः ।

ॐ महेन्द्राय नमः ।

ॐ महाज्ञानिने नमः ।

ॐ मातामहाय नमः ।

ॐ मातरिश्वने नमः ।

ॐ महायशसे नमः ।

ॐ महाकल्पाय नमः ॥ २५०॥

ॐ महाधवाय नमः ।

ॐ मनसे नमः ।

ॐ महारूपाय नमः ।

ॐ महागर्भाय नमः ।

ॐ महादम्भाय नमः ।

ॐ मखद्वेषिणे नमः ।

ॐ मलविमोचकाय नमः ।

ॐ मनोन्मनीपतये नमः ।

ॐ मत्ताय नमः ।

ॐ मत्तधूर्तशिरसे नमः ॥ २६०॥

ॐ महोत्सवाय नमः ।

ॐ मङ्गळाकृतये नमः ।

ॐ मण्डलप्रियाय नमः ।

ॐ मनोजयाय नमः ।

ॐ मारिणे नमः ।

ॐ मानिने नमः ।

ॐ महाकाळाय नमः ।

ॐ महाकेशाय नमः ।

ॐ महावटवे नमः ।

ॐ महात्यागाय नमः ॥ २७०॥

ॐ मध्यस्थाय नमः ।

ॐ मालिने नमः ।

ॐ महिमाणवे नमः ।

ॐ मधुरप्रियाय नमः ।

ॐ महेष्वासाय नमः ।

ॐ महानन्दाय नमः ।

ॐ महासत्त्वाय नमः ।

ॐ महेशाय नमः ।

ॐ महीभर्त्रे नमः ॥

ॐ महाभुजाय नमः ॥ २८०॥

ॐ मन्दस्मितमुखारविन्दाय नमः ।

ॐ माणिक्यमकुटधारिणे नमः ।

ॐ महालावण्याय नमः ।

ॐ महावर्त्माटवीस्थिताय नमः ।

ॐ महापाशुपताय नमः ।

ॐ मणिपुरान्तर्गताय नमः ।

ॐ ममताहन्त्रे नमः ।

ॐ मनोन्मनीप्रियनन्दनाय नमः ।

ॐ महेश्वराय नमः ।

ॐ महापूज्याय नमः ॥ २९०॥

ॐ महायागसमाराध्याय नमः ।

ॐ महापातकनाशिने नमः ।

ॐ महाभैरवपूजिताय नमः ।

ॐ महायन्त्राय नमः ।

ॐ महासनाय नमः ।

ॐ महातन्त्राय नमः ।

ॐ महाकल्पाय नमः ।

ॐ महाताण्डवसाक्षिणे नमः ।

ॐ मनोवाचामगोचराय नमः ।

ॐ मदमालिने नमः ॥ ३००॥

ॐ मनुविद्याय नमः ।

ॐ महते नमः ।

ॐ महेशाय नमः ।

ॐ मधुमते नमः ।

ॐ मायाय नमः ।

ॐ मायातीताय नमः ।

ॐ महीयसे नमः ।

ॐ महासन्तोषरूपाय नमः ।

ॐ मार्ताण्डभैरवाराध्याय नमः ।

ॐ मातृकावर्णरूपिणे नमः ॥ ३१०॥

ॐ महाकैलासनिलयाय नमः ।

ॐ महासाम्राज्यदायिने नमः ।

ॐ मलयाचलवासिने नमः ।

ॐ महावीरेन्द्रवरदाय नमः ।

ॐ महाग्रासाय नमः ।

ॐ मनुविद्याय नमः ।

ॐ मदघूर्णितरक्ताक्षाय नमः ।

ॐ मांसनिष्ठाय नमः ।

ॐ मधुप्रीताय नमः ।

ॐ मधुमते नमः ॥ ३२०॥

ॐ महीधराय नमः ।

ॐ महाकाळाय नमः ।

ॐ मनस्विने नमः ।

ॐ महात्मने नमः ।

ॐ मध्यमाय नमः ।

ॐ महाहृदयाय नमः ।

ॐ महेन्द्राय नमः ।

ॐ महापरक्रमाय नमः ।

ॐ महादर्पमथनाय नमः ।

ॐ महादान्ताय नमः ॥ ३३०॥

ॐ महात्मने नमः ।

ॐ महेन्द्रोपेन्द्रचन्द्रार्कनिध्याताय नमः ।

ॐ मायाबीजाय नमः ।

ॐ महर्षिवन्दिताय नमः ।

ॐ महाबलपराक्रमाय नमः ।

ॐ महानादाय नमः ।

ॐ मातरिश्वने नमः ।

ॐ महाध्वस्थाय नमः ।

ॐ मयोभुवे नमः ।

ॐ महाककुप्प्रियाय नमः ॥ ३४०॥

ॐ मनुजौपवाह्यक्रतवे नमः ।

ॐ महापापहराय नमः ।

ॐ महाभूताय नमः ।

ॐ महावीर्याय नमः ।

ॐ मातृकापतये नमः ।

ॐ महर्षये नमः ।

ॐ मणिपूराय नमः ।

ॐ महाधर्माय नमः ।

ॐ महासेनजनकाय नमः ।

ॐ मयूरत्वप्रियाय नमः ॥ ३५०॥

ॐ मनोरञ्जिताय नमः ।

ॐ मार्कण्डपूजिताय नमः ।

ॐ मल्लिकार्चिताय नमः ।

ॐ मक्षिकार्चिताय नमः ।

ॐ मातृकावेषधराय नमः ।

ॐ मकरकुण्डलधराय नमः ।

ॐ मराळीगमनप्रियाय नमः ।

ॐ महागणेशजनकाय नमः ।

ॐ मधुरभाषिताय नमः ।

ॐ मरतकाङ्किताय नमः ॥ ३६०  ???

ॐ मन्मथकोटिप्रभाय नमः ।

ॐ मकरासनाय नमः ।

ॐ महदद्भुताय नमः ।

ॐ मस्तकाक्षाय नमः ।

ॐ मन्त्राक्षरस्वरूपाय नमः ।

ॐ मङ्गळवेषधराय नमः ।

ॐ महामेरुस्थिताय नमः ।

ॐ महत्कामिने नमः ।

ॐ महाशान्ताय नमः ।

ॐ महासर्पाय नमः ॥ ३७०॥

ॐ महाबीजाय नमः ।

ॐ महद्भवाय नमः ।

ॐ महाशर्मणे नमः ।

ॐ महाभीमाय नमः ।

ॐ महत्कठोराय नमः ।

ॐ महाविश्वेश्वराय नमः ।

ॐ महागणनाथाय नमः ।

ॐ महाधनदाय नमः ।

ॐ महाभव्याय नमः ।

ॐ महाभूतपतये नमः ॥ ३८०॥

ॐ महदष्टमूर्तये नमः ।

ॐ महदव्यक्ताय नमः ।

ॐ महानन्दाय नमः ।

ॐ महाभगवते नमः ।

ॐ महाविक्रमाय नमः ।

ॐ महाहिरण्याय नमः ।

ॐ महातेजसे नमः ।

ॐ महाप्रचेतसे नमः ।

ॐ मलापहारिणे नमः ।

ॐ महामृत्यवे नमः ॥ ३९०॥

ॐ महाभिक्षुकाय नमः ।

ॐ महाराजाय नमः ।

ॐ महाकटाक्षवीक्षिताय नमः ।

ॐ महाबलिप्रसन्नाय नमः ।

ॐ मदनागमपारङ्गताय नमः ।

ॐ महाभिषजे नमः ।

ॐ महानीलग्रीवाय नमः ।

ॐ महातेजिनीशाय नमः ।

ॐ शिकाररूपाय नमः ।

ॐ शिञ्जानमणिमण्डिताय नमः ॥ ४००॥

ॐ शिष्टाय नमः ।

ॐ शिवाय नमः ।

ॐ शिपिविष्टाय नमः ।

ॐ शिवाश्रयाय नमः ।

ॐ शिशवे नमः ।

ॐ शिपिसारथये नमः ।

ॐ शिवालयाय नमः ।

ॐ शिवध्यानरताय नमः ।

ॐ शिखण्डिने नमः ।

ॐ शिवकामेश्वराय नमः ॥ ४१०॥

ॐ शिवदूताय नमः ।

ॐ शिवारध्याय नमः ।

ॐ शिवमूर्तये नमः ।

ॐ शिवशङ्कराय नमः ।

ॐ शिवप्रियाय नमः ।

ॐ शिवपराय नमः ।

ॐ शिष्टपूजिताय नमः ।

ॐ शिवज्ञानप्रदायिने नमः ।

ॐ शिवानन्दाय नमः ।

ॐ शिवतेजसे नमः ॥ ४२०॥

ॐ शिवोपाधिरहिताय नमः ।

ॐ शिवोपद्रवहराय नमः ।

ॐ शिवभूतनाथाय नमः ।

ॐ शिवमूलाय नमः ।

ॐ शिरश्चन्द्राय नमः ।

ॐ शितिकण्ठाय नमः ।

ॐ शिवाराधनतत्पराय नमः ।

ॐ शिवकोमळाय नमः ।

ॐ शिवमार्गपरिपालकाय नमः ।

ॐ शिवघनाय नमः ॥ ४३०॥

ॐ शिवाभिन्नाय नमः ।

ॐ शिवाधीशाय नमः ।

ॐ शिवसायुज्यप्रदाय नमः ।

ॐ शिवसक्ताय नमः ।

ॐ शिवात्मकाय नमः ।

ॐ शिवयोगिने नमः ।

ॐ शिवज्ञानाय नमः ।

ॐ शिवयोगेश्वराय नमः ।

ॐ शिवसुन्दरकुचानाथाय नमः ।

ॐ शिवसिद्धाय नमः ॥ ४४०॥

ॐ शिवनिधये नमः ।

ॐ शिवाध्यक्षाय नमः ।

ॐ शिवात्रस्ताय नमः ।

ॐ शिवलीलाय नमः ।

ॐ शिवतत्त्वाय नमः ।

ॐ शिवसत्वाय नमः ।

ॐ शिवबुद्धये नमः ।

ॐ शिवोत्तमाय नमः ।

ॐ शिवलिङ्गार्चनप्रियाय नमः ।

ॐ शिवशब्दैकनिलयाय नमः ॥ ४५०॥

ॐ शिवभ्क्तजनप्रियाय नमः ।

ॐ शिवानन्दरसाय नमः ।

ॐ शिवसम्पूर्णाय नमः ।

ॐ शिवशम्भवे नमः ।

ॐ शिवज्ञानप्रदाय नमः ।

ॐ शिवदिव्यविलासिने नमः ।

ॐ शिवसाम्राज्यदायिने नमः ।

ॐ शिवसाक्षात्काराय नमः ।

ॐ शिवब्रह्मविद्याय नमः ।

ॐ शिवताण्डवाय नमः ॥ ४६०॥

ॐ शिवशास्त्रैकनिलयाय नमः ।

ॐ शिवेच्छाय नमः ।

ॐ शिवसर्वदाय नमः ।

ॐ शिवाभीष्टप्रदाय नमः ।

ॐ शिवश्रीकण्ठकराय नमः ।

ॐ शिवज्योतिषे नमः ।

ॐ शिवकैलासनिलयाय नमः ।

ॐ शिवरञ्जिने नमः ।

ॐ शिवपरूषिकाय नमः ।

ॐ शिवक्षतदानवाय नमः ॥ ४७०॥

ॐ शिंशुमारशुकावताराय नमः ।

ॐ शिवसङ्कल्पाय नमः ।

ॐ शिखामणये नमः ।

ॐ शिवभक्तैकसुलभाय नमः ।

ॐ शिवात्मसुतचक्षुषे नमः ।

ॐ शितभीतहराय नमः ।

ॐ शिखिवाहनजन्मभुवे नमः ।

ॐ शिवलावण्याय नमः ।

ॐ शिवानन्दरसाश्रयाय नमः ।

ॐ शिवप्रकाशाय नमः ॥ ४८०॥

ॐ शिरःकृतसुरापगाय नमः ।

ॐ शिवकेतनाय नमः ।

ॐ शिवशैलवासिने नमः ।

ॐ शिवशम्भवे नमः ।

ॐ शिवभक्तान्तर्गताय नमः ।

ॐ शिवजीवानुकूलिकाय नमः ।

ॐ शिवपुण्यफलप्रदाय नमः ।

ॐ शिवसौभाग्यनिलयाय नमः ।

ॐ शिवनित्यमनोहराय नमः ।

ॐ शिवदिव्यरसाय नमः ॥ ४९०॥

ॐ शिवसाम्राज्यविग्रहाय नमः ।

ॐ सिवब्रह्मणे नमः ।

ॐ शिवप्रसादसम्पन्नाय नमः ।

ॐ शिवसाक्षिभूताय नमः ।

ॐ शिवकामिने नमः ।

ॐ शिवलक्षणाय नमः ।

ॐ शिवसौख्याय नमः ।

ॐ शिवास्याय नमः ।

ॐ शिवरह्स्याय नमः ।

ॐ शिवसर्वदाय नमः ॥ ५००॥

ॐ शिवचिन्त्याय नमः ।

ॐ शिवाभीष्टफलप्रदाय नमः ।

ॐ शिवश्रीकण्ठाय नमः ।

ॐ शिवदाय नमः ।

ॐ शिवज्योतिषे नमः ।

ॐ शिवदयाहृदयाय नमः ।

ॐ शिवचिन्तामणिपदाय नमः ।

ॐ शिवविमलज्ञानाय नमः ।

ॐ शिवभाग्याय नमः ।

ॐ शिवभाग्येशाय नमः ॥ ५१०॥

ॐ शिवपदान्ताय नमः ।

ॐ शिवभोक्त्रे नमः ।

ॐ शिवशक्त्येकनिलयाय नमः ।

ॐ शिवसत्यप्रकाशाय नमः ।

ॐ शिवराजार्चिताय नमः ।

ॐ शिवषण्मङ्गळनिलयाय नमः ।

ॐ शिवकामपूजिताय नमः ।

ॐ शिवविद्वदर्चिताय नमः ।

ॐ शिवसाक्षिणे नमः ।

ॐ शिवप्रभावरूपाय नमः ॥ ५२०॥

ॐ शिवमूलप्रकृतये नमः ।

ॐ शिवगोचराय नमः ।

ॐ शिवत्वगणाधीशाय नमः ।

ॐ शिवतुष्टाय नमः ।

ॐ शिवपुष्टाय नमः ।

ॐ शिवशिष्टाय नमः ।

ॐ शिवस्मृतये नमः ।

ॐ शिवकान्तिमते नमः ।

ॐ शिववीरेन्द्रवरदाय नमः ।

ॐ शिवशूलधराय नमः ॥ ५३०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवपञ्चवक्त्राय नमः ।

ॐ शिवशुक्लवर्णाय नमः ।

ॐ शिवानुत्तमाय नमः ।

ॐ शिवभक्तनिधये नमः ।

ॐ शिवदयामूर्तये नमः ।

ॐ शिवगुरुमूर्तये नमः ।

ॐ शिवगुणनिधये नमः ।

ॐ शिवपरमाय नमः ।

ॐ शिवपावनाकृतये नमः ।

ॐ शिवदिव्यविग्रहाय नमः ॥ ५४०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवादित्रयमूर्तये नमः ।

ॐ शिवज्ञानतरवे नमः ।

ॐ शिवयोगिने नमः ।

ॐ शिवनिर्भेदाय नमः ।

ॐ शिवाद्वैताय नमः ।

ॐ शिवाद्वैतवर्जिताय नमः ।

ॐ शिवराजराजेश्वराय नमः ।

ॐ शिवराज्यवल्लभाय नमः ।

ॐ शिवस्वामिने नमः ।

ॐ शिवदीक्षिताय नमः ॥ ५५०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवदक्षिणामूर्तये नमः ।

ॐ शिवनामपारायणप्रियाय नमः ।

ॐ शिवतुङ्गाय नमः ।

ॐ शिवचक्रस्थिताय नमः ।

ॐ शिवस्कन्दपित्रे नमः ।

ॐ शिववर्त्मासनाय नमः ।

ॐ शिवभैरवाय नमः ।

ॐ शिवनादरूपाय नमः ।

ॐ शिवतेजोरूपाय नमः ।

ॐ शिवबहुरूपाय नमः ॥ ५६०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवगायत्रीवल्लभाय नमः ।

ॐ शिवव्याहृतये नमः ।

ॐ शिवभावज्ञाय नमः ।

ॐ शिवच्छन्दसे नमः ।

ॐ शिवगम्भीराय नमः ।

ॐ शिवगर्विताय नमः ।

ॐ शिवकेवलाय नमः ।

ॐ शिवकैवल्याय नमः ।

ॐ शिवकैवल्यफलप्रदाय नमः ।

ॐ शिवसाधवे नमः ॥ ५७०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवधर्मवन्दिताय नमः ।

ॐ शिवज्ञानमूर्तये नमः ।

ॐ शिवधर्मबुद्धये नमः ।

ॐ शिवज्ञानगम्याय नमः ।

ॐ शिवाद्भुतचरित्राय नमः ।

ॐ शिवगन्धर्वार्चिताय नमः ।

ॐ शिवोद्दामवैभवाय नमः ।

ॐ शिवव्यवहारिणे नमः ।

ॐ शिवप्रकाशात्मने नमः ।

ॐ शिवकारणाय नमः ॥ ५८०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवकारणानन्दविग्रहाय नमः ।

ॐ शिवभूतात्मने नमः ।

ॐ शिवविद्येशाय नमः ।

ॐ शिवपुरजयाय नमः ।

ॐ शिवभीमाय नमः ।

ॐ शिवपराक्रमाय नमः ।

ॐ शिवात्मज्योतिषे नमः ।

ॐ शिवचञ्चलाय नमः ।

ॐ शिवज्ञानमूर्तये नमः ।

ॐ शिवतत्पुरुषाय नमः ॥ ५९०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ शिवाघोरमूर्तये नमः ।

ॐ शिववामदेवाय नमः ।

ॐ शिवसद्योजातमूर्तये नमः ।

ॐ शिववेदाय नमः ।

ॐ शिवज्योतिष्मते नमः ।

ॐ शिवतिमिरापहाय नमः ।

ॐ शिवद्विजोत्तमाय नमः ।

ॐ वकाररूपाय नमः ।

ॐ वाचामगोचराय नमः ।

ॐ वनमालिने नमः ॥ ६००॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वननर्तकाय नमः ।

ॐ वह्निनेत्राय नमः ।

ॐ वञ्चकाय नमः ।

ॐ वारिनिधये नमः ।

ॐ वटुकाद्यष्टरूपाय नमः ।

ॐ वर्षित्रे नमः ।

ॐ वयोवृद्धाय नमः ।

ॐ वदनपङ्कजाय नमः ।

ॐ वक्त्रपञ्चधराय नमः ।

ॐ वलाहकाय नमः ॥ ६१०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वह्निगर्भाय नमः ।

ॐ वामागमप्रियाय नमः ।

ॐ वासनार्चिताय नमः ।

ॐ वाराहीप्रियनन्दनाय नमः ।

ॐ वह्निस्वरूपाय नमः ।

ॐ वसन्तकालप्रियाय नमः ।

ॐ वसन्तोत्सवाय नमः ।

ॐ वलयवाणिज्याय नमः ।

ॐ वसिष्ठार्चिताय नमः ।

ॐ वामदेवाय नमः ॥ ६२०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वसुदेवप्रियाय नमः ।

ॐ वास्तुमूर्तये नमः ।

ॐ वारिवस्कृताय नमः ।

ॐ वर्याय नमः ।

ॐ वपये नमः ।

ॐ वनजासनाय नमः ।

ॐ वरदायकाय नमः ।

ॐ वसुरुद्रार्करूपाय नमः ।

ॐ वक्त्रे नमः ।

ॐ वसुमते नमः ॥ ६३०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वातपित्तादिरूपाय नमः ।

ॐ वनमालिकाय नमः ।

ॐ वातुळागमपूजिताय नमः ।

ॐ वचस्याय नमः ।

ॐ वर्गोत्तमाय नमः ।

ॐ वाचस्पतये नमः ।

ॐ वनक्रीडाविनोदिताय नमः ।

ॐ वाग्वादिनीपतये नमः ।

ॐ वनदारुकाभिक्षाटनाय नमः ।

ॐ वराहदर्शिताय नमः ॥ ६४०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वाणीशमराळदर्शिताय नमः ।

ॐ वाजिमेधदशकात्मभूप्रसन्नाय नमः ।

ॐ वनौषधये नमः ।

ॐ वामाचारवियुक्ताय नमः ।

ॐ वरमूर्तये नमः ।

ॐ वरप्रियाय नमः ।

ॐ वरप्रकाशाय नमः ।

ॐ वज्रेश्वराय नमः ।

ॐ वसुधात्रे नमः ।

ॐ वामदीक्षिताय नमः ॥ ६५०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वस्तुत्रयगुणात्मकाय नमः ।

ॐ वर्गत्रयनिलयाय नमः ।

ॐ वशित्वसिद्धये नमः ।

ॐ वासुकीकर्णभूषणाय नमः ।

ॐ वाजिविक्रयिकाय नमः ।

ॐ वातपुरीशाय नमः ।

ॐ वाराणसीपतये नमः ।

ॐ वर्चसे नमः ।

ॐ वपुषे नमः ।

ॐ वज्रसन्निभाय नमः ॥ ६६०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वज्रवल्लीप्रियाय नमः ।

ॐ वास्तुपुरुषाय नमः ।

ॐ वाजिवाहनाय नमः ।

ॐ वाजिवज्जम्बुकवेष्टिताय नमः ।

ॐ वन्दिताखिललोकाय नमः ।

ॐ वारिराजव्रतप्रियाय नमः ।

ॐ वसनवर्जिताय नमः ।

ॐ वाजिमेधप्रियाय नमः ।

ॐ वरवेषधराय नमः ।

ॐ वर्णोत्तमाय नमः ॥ ६७०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वरकामिने नमः ।

ॐ वाक्यसमावृताय नमः ।

ॐ वामपाशाय नमः ।

ॐ वाराङ्गनार्चिताय नमः ।

ॐ वामागमपूजिताय नमः ।

ॐ वशित्वसिद्धये नमः ।

ॐ वपुरकृताय नमः ।

ॐ वसुगुणराशये नमः ।

ॐ वरगुणाकराय नमः ।

ॐ वनानन्दाय नमः ॥ ६८०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वचोवादिने नमः ।

ॐ वरोन्मत्तवेषाय नमः ।

ॐ वरतारकाय नमः ।

ॐ वसुयोगिने नमः ।

ॐ वरशाश्वताय नमः ।

ॐ वाहनादिविशेषिताय नमः ।

ॐ वस्तुत्रयविशेषिताय नमः ।

ॐ वासवाद्यर्चिताय नमः ।

ॐ वसनागमाय नमः ।

ॐ वस्तुधर्महेतवे नमः ॥ ६९०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वास्तुगताय नमः ।

ॐ वस्त्रादिरत्नप्रवर्तकाय नमः ।

ॐ वरवीरश्रवसे नमः ।

ॐ वरदात्मभुवे नमः ।

ॐ वनकल्पाय नमः ।

ॐ वसुप्रीताय नमः ।

ॐ वाग्विचक्षणाय नमः ।

ॐ वरवारेशाय नमः ।

ॐ वरदेवासुरगुरवे नमः ।

ॐ वरदेवात्मने नमः ॥ ७००॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वरदात्मशम्भवे नमः ।

ॐ वरश्रेष्ठाय नमः ।

ॐ वसुधर्मचारिणे नमः ।

ॐ वासनादिप्रियाय नमः ।

ॐ वत्सपयोधराय नमः ।

ॐ वनचन्दनलेपिताय नमः ।

ॐ वसुमङ्गळवासिने नमः ।

ॐ वनकान्तवासिने नमः ।

ॐ वटारण्यपुरीशाय नमः ।

ॐ वास्तुत्रिशूलधराय नमः ॥ ७१०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वास्तुस्ववशाय नमः ।

ॐ वासश्मशानदेवाय नमः ।

ॐ वरदाक्षराय नमः ।

ॐ वनधूर्जिटिने नमः ।

ॐ वरदक्षारये नमः ।

ॐ वसुघनाय नमः ।

ॐ वाससकलाधाराय नमः ।

ॐ वरमृडाय नमः ।

ॐ वरपूर्णाय नमः ।

ॐ वरपूरयित्रे नमः ॥ ७२०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वाक्पुण्याय नमः ।

ॐ वरसुलोचनाय नमः ।

ॐ वरदानन्दाय नमः ।

ॐ वसद्गतये नमः ।

ॐ वसवत्कृतये नमः ।

ॐ वाशान्ताय नमः ।

ॐ वसद्भूतये नमः ।

ॐ वरलोकबन्धवे नमः ।

ॐ वाचाक्षयाय नमः ।

ॐ वरद्युतिधराय नमः ॥ ७३०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वराग्रगण्याय नमः ।

ॐ वरेश्वराय नमः ।

ॐ वरविशोकाय नमः ।

ॐ वाक्शुद्धाय नमः ।

ॐ वारिगुणाधीशाय नमः ।

ॐ वरनिर्मोहाय नमः ।

ॐ वीरनिर्विघ्नाय नमः ।

ॐ वरप्रभवाय नमः ।

ॐ वरपूर्वजाय नमः ।

ॐ वासदत्ताय नमः ॥ ७४०॥

Shri Kalyansundar Panchashaar Sahasranamavali

ॐ वरसत्त्वविदे नमः ।

ॐ वाणीशशिरश्छेत्रे नमः ।

ॐ वर्तिने नमः ।

ॐ वह्निदर्पविघातिने नमः ।

ॐ वल्मीकाय नमः ।

ॐ वायुदर्पविघातिने नमः ।

ॐ वल्मीकवासिने नमः ।

ॐ वामपाशाय नमः ।

ॐ वर्णिने नमः ।

ॐ वटवृक्षगाय नमः ॥ ७५०॥

ॐ वामाचारप्रयुक्ताय नमः ।

ॐ वनपतये नमः ।

ॐ वागीशाय नमः ।

ॐ वर्णाश्रमविभेदिने नमः ।

ॐ वदनानेकविशेषिताय नमः ।

ॐ वाग्विलासाय नमः ।

ॐ वाचालकाय नमः ।

ॐ वासुकिभूषणाय नमः ।

ॐ वशङ्कराय नमः ।

ॐ वत्सराय नमः ॥ ७६०॥

ॐ वैद्येश्वराय नमः ।

ॐ वयःक्रमविवर्जिताय नमः ।

ॐ वाञ्छितार्थप्रदाय नमः ।

ॐ वह्नीशाय नमः ।

ॐ वषट्काराय नमः ।

ॐ वास्तवपुरुषाय नमः ।

ॐ वसनदिशाधराय नमः ।

ॐ वल्लभेशजनकाय नमः ।

ॐ वाचस्पत्यर्चिताय नमः ।

ॐ वयोऽवस्थाविवर्जिताय नमः ॥ ७७०॥

ॐ वस्तुत्रयस्वरूपाय नमः ।

ॐ वलित्रयविशेषिताय नमः ।

ॐ वसुन्धराय नमः ।

ॐ वातात्मजार्चिताय नमः ।

ॐ वर्ज्यावर्ज्यस्वरूपाय नमः ।

ॐ वरीयसे नमः ।

ॐ वरदाय नमः ।

ॐ वन्द्याय नमः ।

ॐ वटवे नमः ।

ॐ वागीशाय नमः ॥ ७८०॥

ॐ वर्णाश्रमगुरवे नमः ।

ॐ वर्णावर्णितरुपाय नमः ।

ॐ वायुवाहनाय नमः ।

ॐ वायुदर्पापहाय नमः ।

ॐ वसुमनसे नमः ।

ॐ वररुचये नमः ।

ॐ वाचस्पतये नमः ।

ॐ वसुश्रवसे नमः ।

ॐ वसुमते नमः ।

ॐ वसन्ताय नमः ॥ ७९०॥

ॐ वराहशिशुपालकाय नमः ।

ॐ वज्रहस्ताय नमः ।

ॐ वसुरेतसे नमः ।

ॐ वर्णाश्रमविधायिने नमः ।

ॐ वन्दारुजनवत्सलाय नमः ।

ॐ वदनपञ्चसमन्विताय नमः ।

ॐ वह्निहस्ताय नमः ।

ॐ वह्निवासिने नमः ।

ॐ वामदेवाय नमः ।

ॐ वज्रायुधभेदिने नमः ॥ ८००॥

ॐ वरदादिवन्दिताय नमः ।

ॐ वाग्विभेदिने नमः ।

ॐ वसुदाय नमः ।

ॐ वर्णरूपिणे नमः ।

ॐ वायुस्वरूपिणे नमः ।

ॐ वाग्विशुद्धाय नमः ।

ॐ वज्ररूपाय नमः ।

ॐ वरेण्याय नमः ।

ॐ वराहभेदिने नमः ।

ॐ वर्त्मातिक्रान्ताय नमः ॥ ८१०॥

ॐ यकाररूपाय नमः ।

ॐ यज्ञपतये नमः ।

ॐ यज्ञाङ्गाय नमः ।

ॐ यज्वने नमः ।

ॐ यज्ञाय नमः ।

ॐ यज्ञवाहनाय नमः ।

ॐ यात्राय नमः ।

ॐ यशस्विने नमः ।

ॐ याकिन्यम्बार्धरूपिणे नमः ।

ॐ यज्ञस्वरूपाय नमः ॥ ८२०॥

ॐ यज्ञप्रियाय नमः ।

ॐ यज्ञकर्त्रे नमः ।

ॐ यजमानस्वरूपिणे नमः ।

ॐ यद्विशुद्धाय नमः ।

ॐ यस्य ज्ञानिने नमः ।

ॐ यस्य बुद्धाय नमः ।

ॐ यत्पूर्वजाय नमः ।

ॐ यस्यानन्दमूर्तये नमः ।

ॐ यत्सूक्ष्माय नमः ।

ॐ यद्विश्वात्मने नमः ॥ ८३०॥

ॐ यदात्मलाभाय नमः ।

ॐ यल्लोकनाथाय नमः ।

ॐ यद्व्योमकेशाय नमः ।

ॐ यच्छूलहस्ताय नमः ।

ॐ यद्वामदेवाय नमः ।

ॐ यद्वीरभद्राय नमः ।

ॐ यावद्गुरवे नमः ।

ॐ यत्कामनाशाय नमः ।

ॐ यद्वैद्याय नमः ।

ॐ यत्कालरुपाय नमः ॥ ८४०॥

ॐ यत्प्रणवरूपाय नमः ।

ॐ यत्केदाराय नमः ।

ॐ यदन्तकासुरभेदिने नमः ।

ॐ यद्भक्तहृदिस्थिताय नमः ।

ॐ यस्यापगल्भाय नमः ।

ॐ यदघोराय नमः ।

ॐ यजुर्वेदस्वरूपिणे नमः ।

ॐ यच्चतुर्वेदार्चिताय नमः ।

ॐ यत्सुदेहाय नमः ।

ॐ यद्विषाशनाय नमः ॥ ८५०॥

ॐ यदनाथरक्षकाय नमः ।

ॐ यस्य धर्मशत्रवे नमः ।

ॐ यत्पञ्चकवक्त्राय नमः ।

ॐ यस्याजातशत्रवे नमः ।

ॐ यदेकवर्णाय नमः ।

ॐ यावद्वहुवर्णाय नमः ।

ॐ यद्वासवेशाय नमः ।

ॐ यत्सर्वलोकेशाय नमः ।

ॐ यद्विश्वसाक्षिणे नमः ।

ॐ यदेकादशरुद्राय नमः ॥ ८६०॥

ॐ यत्साक्षिवर्जिताय नमः ।

ॐ यत्कैवल्याय नमः ।

ॐ यत्कर्मफलदायकाय नमः ।

ॐ यत्पद्मासनाय नमः ।

ॐ यद्योनये नमः ।

ॐ यदुत्तमाय नमः ।

ॐ यत्कुबेरबन्धवे नमः ।

ॐ यत्सुखदायिने नमः ।

ॐ यद्गिरिधन्वने नमः ।

ॐ यद्विभवे नमः ॥ ८७०॥

ॐ यत्पारिजाताय नमः ।

ॐ यत्स्थाणवे नमः ।

ॐ यद्विधात्रे नमः ।

ॐ यत्तरुणाय नमः ।

ॐ यत्पञ्चयज्ञाय नमः ।

ॐ यद्विधात्रे नमः ।

ॐ यद्विशिष्टाय नमः ।

ॐ यत्सन्तुष्टाय नमः ।

ॐ यत्प्रहर्त्रे नमः ।

ॐ यत्सुभगाय नमः ॥ ८८०॥

ॐ यदादित्यतपनाय नमः ।

ॐ यत्तत्पुरुषाय नमः ।

ॐ यस्यानघाय नमः ।

ॐ यदनादिनिधनाय नमः ।

ॐ यस्यामराय नमः ।

ॐ यद्भूतधारिणे नमः ।

ॐ यस्य कृताय नमः ।

ॐ यत्परशुधारिणे नमः ।

ॐ यदच्छात्राय नमः ।

ॐ यस्याजिताय नमः ॥ ८९०॥

ॐ यस्य शुद्धाय नमः ।

ॐ यस्याणिमादिगुणज्ञाय नमः ।

ॐ यत्पुण्यशालिने नमः ।

ॐ यद्विरक्ताय नमः ।

ॐ यद्विचित्राय नमः ।

ॐ यत्परमेशाय नमः ।

ॐ यत्शुशीलाय नमः ।

ॐ यत्पद्मपराय नमः ।

ॐ यदहङ्काररूपाय नमः ।

ॐ यत्कामरूपिणे नमः ॥ ९००॥

ॐ यद्वृषश्रवसे नमः ।

ॐ यत्त्विषीमते नमः ।

ॐ यावत्तत्त्वाधीशाय नमः ।

ॐ यत्पद्मगर्भाय नमः ।

ॐ यावत्तत्त्वस्वरूपाय नमः ।

ॐ यत्सलीलाय नमः ।

ॐ यस्य दीर्घाय नमः ।

ॐ यस्य घोरमूर्तये नमः ।

ॐ यद्ब्रह्मरूपिणे नमः ।

ॐ यत्कळङ्काय नमः ॥ ९१०॥

ॐ यन्निष्कळङ्काय नमः ।

ॐ यत्कलाधराय नमः ।

ॐ यत्तत्त्वविदे नमः ।

ॐ यत्पञ्चभूताय नमः ।

ॐ यदनिर्विण्णाय नमः ।

ॐ यत्पापनाशाय नमः ।

ॐ यदनन्तरूपाय नमः ।

ॐ यदगण्याय नमः ।

ॐ यत्सुगण्याय नमः ।

ॐ यत्प्रतापाय नमः ॥ ९२०॥

ॐ यत्पौरुषाय नमः ।

ॐ यद्विश्वचक्षुषे नमः ।

ॐ यदर्कचक्षुषे नमः ।

ॐ यदिन्दुचक्षुषे नमः ।

ॐ यद्वह्निचक्षुषे नमः ।

ॐ यस्यानुत्तमाय नमः ।

ॐ यस्य भक्तप्रियाय नमः ।

ॐ यदद्भुतचरित्राय नमः ।

ॐ यस्य भूतनाथाय नमः ।

ॐ यद्विजकुलोत्तमाय नमः ॥ ९३०॥

ॐ यस्य वह्निभृते नमः ।

ॐ यद्बहुरूपाय नमः ।

ॐ यदनन्तरूपाय नमः ।

ॐ यच्चन्द्रशेखराय नमः ।

ॐ यच्चन्द्रसञ्जीवनाय नमः ।

ॐ यत्प्रसन्नाय नमः ।

ॐ यज्ञभोक्त्रे नमः ।

ॐ यद्विश्वपालाय नमः ।

ॐ यद्विश्वगर्भाय नमः ।

ॐ यद्देवगर्भाय नमः ॥ ९४०॥

ॐ यद्वीरगर्भाय नमः ।

ॐ यावदर्थसिद्धये नमः ।

ॐ यावत्काम्यार्थसिद्धये नमः ।

ॐ यावन्मोक्षार्थसिद्धये नमः ।

ॐ यावन्मन्त्रसिद्धये नमः ।

ॐ यावद्यन्त्रसिध्दये नमः ।

ॐ यावत्तन्त्रसिद्धये नमः ।

ॐ यत्तेजोमूर्तये नमः ।

ॐ यावदाश्रमस्थापनाय नमः ।

ॐ यद्वर्णविचित्राय नमः ॥ ९५०॥

ॐ यावच्छास्त्रपारङ्गताय नमः ।

ॐ यावत्कालज्ञानिने नमः ।

ॐ यावत्सङ्गीतपारङ्गताय नमः ।

ॐ यावत्पुराणदेहाय नमः ।

ॐ यद्वेदान्तसारामृताय नमः ।

ॐ यद्विचित्रमायिने नमः ।

ॐ यच्छारदापतये नमः ।

ॐ यद्विशिष्टात्मने नमः ।

ॐ यदलङ्करिष्णवे नमः ।

ॐ यस्याष्टमूर्तये नमः ॥ ९६०॥

ॐ यावज्ज्ञानार्थरूपिणे नमः ।

ॐ यदम्बिकापतये नमः ।

ॐ यत्सत्याय नमः ।

ॐ यदसत्यखण्ण्डिताय नमः ।

ॐ यत्प्रियनित्याय नमः ।

ॐ यत्सुतत्त्वाय नमः ।

ॐ यद्वेदान्तपारङ्गताय नमः ।

ॐ यत्कृतागमाय नमः ।

ॐ यच्छ्रुतिमते नमः ।

ॐ यदश्रोत्राय नमः ॥ ९७०॥

ॐ यदेकवादाय नमः ।

ॐ यदेकवादविग्रहाय नमः ॥  ।

ॐ यद्विमलाय नमः ।

ॐ यदमूर्तये नमः ।

ॐ यदन्तर्यामिणे नमः ।

ॐ यत्प्रेरकाय नमः ।

ॐ यत्सर्वहृदिस्थाय नमः ।

ॐ यत्पुराणपुरुषाय नमः ।

ॐ यत्प्रभावकराय नमः ।

ॐ यद्विषयसञ्चाराय नमः ॥ ९८०॥

ॐ यत्र सर्वाय नमः ।

ॐ यद्यत्सर्वाङ्गाय नमः ।

ॐ यद्यत्तेजसे नमः ।

ॐ यद्विभवे नमः ।

ॐ यत्कर्पूरदेहाय नमः ।

ॐ यत्तत्संसारपारगाय नमः ।

ॐ यद्विश्वव्यापिने नमः ।

ॐ यद्भहुव्यापिने नमः ।

ॐ यदन्तर्व्यापिने नमः ।

ॐ यन्निष्क्रियाय नमः ॥ ९९०॥

ॐ यदर्ककोटिप्रकाशाय नमः ।

ॐ यदिन्दुकोटिशीतलाय नमः ।

ॐ यावन्मलविमोचकाय नमः ।

ॐ यस्य दिशाम्पतये नमः ।

ॐ यद्विश्वनाभये नमः ।

ॐ यत्प्राणिहृदयाय नमः ।

ॐ यशोमूर्तये नमः ।

ॐ यत्प्रचेतसे नमः ।

ॐ यदर्धनारीश्वराय नमः ।

ॐ यदनर्थवर्जिताय नमः ॥ १०००॥

ॐ यद्विचित्रभुवनाय नमः ।

ॐ यदग्रगण्याय नमः ।

ॐ यद्वदीशफलप्रदाय नमः ।

ॐ यत्पञ्चतनवे नमः ।

ॐ यावन्मातृरूपाय नमः ।

ॐ याचिताय नमः ।

ॐ यत्कर्मेन्द्रियाय नमः ।

ॐ यद्भुवनेन्द्रियाय नमः ॥ १००८॥

ॐ यदिन्द्रियनिग्रहाय नमः ।

ॐ यद्विषयात्मने नमः ।

ॐ यच्चामुण्डजनकाय नमः ।

ॐ यक्षत्वविनाशिने यत्सत्त्व नमः ।

ॐ यत्कात्यायनीपतये नमः ।

ॐ यदाकाशनगरेशाय नमः ।

ॐ यत्कामधेन्वर्चिताय नमः ।

ॐ यत्पुरूरवप्रसन्नाय नमः ॥ १०१७॥

ॐ यच्छ्वेतवराहमुमुक्षिताय नमः ।

श्रीसुन्दरकुचाम्बासमेत तेजिनीनगरनायकाय नमः ।

एवं नामसहस्राणि योऽर्चयेच्छिवमौलिनि ।

सर्वकामफलं भुङ्क्ते अन्त्यं सायुज्यमाप्नुयात् ॥

इति श्रीकल्याणसुन्दरपञ्चाक्षरसहस्रनामावलिः समाप्ता ।