Shri Hanuman Ashtakam, श्री हनुमान अष्टकम

श्री हनुमान अष्टकम/Shri Hanuman Ashtakam

श्री हनुमान अष्टकम/Shri Hanuman Ashtakam

|| हनुमदष्टकं अच्युतयतिकृतं ||

श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे, चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो ।

पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ १॥

संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं, पुत्रधनस्वजनात्मगृहादिषु सक्तमतेरतिकिल्बिषमूर्तेः ।

केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वै, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ २॥

संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं, प्राप्य सुदुःखसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे ।

घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ३॥

संसृतिसिन्धुविशालकरालमहाबलकालझषग्रसनार्तं, व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् ।

कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां, त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ४॥

संसृतिघोरमहागहने चरतो मणिरञ्जितपुण्यसुमूर्तेः, मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसन्धेः ।

मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथञ्चिदमेयं, त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ५॥

संसृतिवृक्षमनेकशताघनिदानमनन्तविकर्मसुशाखं, दुःखफलं करणादिपलाशमनङ्गसुपुष्पमचिन्त्यसुमूलम् ।

तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं, त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ६॥

संसृतिपन्नगवक्त्रभयङ्करदंष्ट्रमहाविषदग्धशरीरं, प्राणविनिर्गमभीतिसमाकुलमन्दमनाथमतीव विषण्णम् ।

मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामं, त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ ७॥

इन्द्रियनामकचौरगणैर्हृततत्त्वविवेकमहाधनराशिं, संसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम् ।

त्वत्पदपद्ममनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालो, त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ ८॥

ब्रह्ममरुद्गणरुद्रमहेन्द्रकिरीटसुकोटिलसत्पदपीठं, दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे ।

तस्य हनूमत एव शिवङ्करमष्टकमेतदनिष्टहरं वै, यः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम् ॥ ९॥

। इति अच्युतयतिकृतं हनुमदष्टकं सम्पूर्णम् ।

Shri Hanuman Ashtakam /श्री हनुमान अष्टकम

śrīraghurājapadābjanikētana paṅkajalōcana maṅgalarāśē
caṇḍamahābhujadaṇḍa surārivikhaṇḍanapaṇḍita pāhi dayālō |
pātakinaṁ ca samuddhara māṁ mahatāṁ hi satāmapi mānamudāraṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 1 ||

saṁsr̥titāpamahānaladagdhatanūruhamarmatanōrativēlaṁ
putradhanasvajanātmagr̥hādiṣu saktamatēratikilbiṣamūrtēḥ |
kēnacidapyamalēna purākr̥tapuṇyasupuñjalavēna vibhō vai
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 2 ||

saṁsr̥tikūpamanalpamaghōranidāghanidānamajasramaśēṣaṁ
prāpya suduḥkhasahasrabhujaṅgaviṣaikasamākulasarvatanōrmē |
ghōramahākr̥paṇāpadamēva gatasya harē patitasya bhavābdhau
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 3 ||

saṁsr̥tisindhuviśālakarālamahābalakālajhaṣagrasanārtaṁ
vyagrasamagradhiyaṁ kr̥paṇaṁ ca mahāmadanakrasucakrahr̥tāsum |
kālamahārasanōrminipīḍitamuddhara dīnamananyagatiṁ māṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 4 ||

saṁsr̥tighōramahāgahanē caratō maṇirañjitapuṇyasumūrtēḥ
manmathabhīkaraghōramahōgramr̥gapravarārditagātrasusandhēḥ |
matsaratāpaviśēṣanipīḍitabāhyamatēśca kathaṁ cidamēyaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 5 ||
saṁsr̥tivr̥kṣamanēkaśatāghanidānamanantavikarmasuśākhaṁ
duḥkhaphalaṁ karaṇādipalāśamanaṅgasupuṣpamacintyasumūlam |
taṁ hyadhiruhya harē patitaṁ śaraṇāgatamēva vimōcaya mūḍhaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 6 ||

saṁsr̥tipannagavaktrabhayaṅkaradaṁṣṭramahāviṣadagdhaśarīraṁ
prāṇavinirgamabhītisamākulamandamanāthamatīva viṣaṇṇam |
mōhamahākuharē patitaṁ dayayōddhara māmajitēndriyakāmaṁ
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 7 ||

indriyanāmakacōragaṇairhr̥tatattvavivēkamahādhanarāśiṁ
saṁsr̥tijālanipātitamēva mahābalibhiśca vikhaṇḍitakāyam |
tvatpadapadmamanuttamamāśritamāśu kapīśvara pāhi kr̥pālō
tvāṁ bhajatō mama dēhi dayāghana hē hanuman svapadāmbujadāsyam || 8 ||

brahmamarudgaṇarudramahēndrakirīṭasukōṭilasatpadapīṭhaṁ
dāśarathiṁ japati kṣitimaṇḍala ēṣa nidhāya sadaiva hr̥dabjē |
tasya hanūmata ēva śivaṅkaramaṣṭakamētadaniṣṭaharaṁ vai
yaḥ satataṁ hi paṭhētsa narō labhatē:’cyutarāmapadābjanivāsam ||

iti śrī madhusūdanāśrama śiṣyā:’cyutaviracitaṁ śrī hanumadaṣṭakam |