Shri Garuda Sahasranamavali,  श्री गरुडा सहस्रनामावली

 श्री गरुडा सहस्रनामावली/Shri Garuda Sahasranamavali

 श्री गरुडा सहस्रनामावली/Shri Garuda Sahasranamavali

॥ श्रीगरुडसहस्रनामावलिः ॥

ॐ सुमुखाय नमः । सुवहाय । सुखकृते । सुमुखाभिध-

पन्नगेड्भ्त्षाय । सुरसङ्घसेविताङ्घ्रये । सुतदायिने । सूरये ।

सुजनपरित्रात्रे । सुचरितसेव्याय । सुपर्णाय । पन्नगभूषाय ।

पतगाय । पात्रे । प्राणाधिपाय । पक्षिणे । पद्मादिनागवैरिणे ।

पद्माप्रियदास्यकृते ।

पतगेन्द्राय । परभेदिने । परिहृतपाकारिदर्पकूटाय नमः ॥ २० ॥

 श्री गरुडा सहस्रनामावली

ॐ नागारये नमः । नगतुल्याय । नाकौकस्स्तूयमानचरिताय ।

नरकदकर्मनिहन्त्रे । नरपूज्याय । नाशिताहिविषकूटाय ।

नतरक्षिणे । निखिलेड्याय । निर्वाणात्मने । निरस्तदुरितौघाय ।

सिद्धध्येयाय । सकलाय । सूक्ष्माय । सूर्यकोटिसङ्काशाय ।

सुखरूपिणे । स्वर्णनिभाय । स्तम्बेरमभोजनाय । सुधाहारिणे ।

सुमनसे । सुकीर्तिनाथाय नमः ॥ ४० ॥

 श्री गरुडा सहस्रनामावली

ॐ गरुडाय नभः । गम्भीरघोषाय । गालवमित्राय । गेयाय ।

गीतिज्ञाय । गतिमतां श्रेष्ठाय । गन्धर्वार्च्याय । गुह्याय । गुणसिन्धवे ।

गोत्रभिन्मान्याय । रविसारथिसहजाय । रत्नाभरणान्विताय ।

रसज्ञाय । रुद्राकान्ताय । रुक्मोज्ज्वलजानवे । रजतनिभसक्थये ।

रक्तप्रभकण्ठाय । रयिमते । राज्ञे । रथाङ्गपाणिरथाय नमः ॥ ६० ॥

 श्री गरुडा सहस्रनामावली

ॐ तार्क्ष्याय नमः । तटिन्निभाय । तनुमध्याय ।

तोषितात्मजननीकाय । तारात्मने । महनीयाय । मतिमते ।

मुख्याय । मुनीन्द्रेड्याय । माधववाहाय । त्रिवृदात्मस्तोमशीर्षाय ।

त्रिनयनपूज्याय । त्रियुगाय । त्रिषवणमज्जन्महात्महृन्नीडाय ।

त्रसरेण्वादिमनिखिलज्ञात्रे । त्रिवर्गफलदायिने । त्र्यक्षाय ।

त्रासितदैत्याय । त्रय्यन्तेड्याय । त्रयीरूपाय नमः ॥ ८० ॥

 श्री गरुडा सहस्रनामावली

ॐ वृत्रारिमानहारिणे नमः । वृषदायिने । वृष्णिवराध्युषितांसाय ।

वृश्चिकलूतादिविषदाहिने । वृकदंशजन्यरोगध्वंसिने ।

विहगराजे । वीराय । विषहृते । विनतातनुजाय । वीर्याढ्याय ।

तेजसां राशये । तुर्याश्रमिजायमनमो । तृप्ताय । तृष्णाचिहीनाय ।

तुलनाहीनाय । तर्क्याय । तक्षकवैरिणे । तटिद्गौराय । तारादिम-

पञ्चार्णाय । तन्द्रीरहिताय नमः ॥ १०० ॥

 श्री गरुडा सहस्रनामावली

ॐ शितनासाग्राय नमः । शान्ताय । शतमखवैरिप्रभञ्जनाय ।

शास्त्रे । शात्रववीरुद्दात्राय । शमिताघौघाय । शरण्याय ।

शतदशलोचनसहजाय । शकुनाय । शकुन्ताग्र्याय । रत्नालङ्कृत-

मूर्तये । रसिकाय । राजीवचारुचरणयुगाय । रङ्गेशचारुमित्राय ।

रोचिष्मते । राजदुरुपक्षाय । रुचिनिर्जितकनकाद्रये । रघुपत्यहि-

पाशबन्धविच्छेत्रे । रञ्जितखगनिवहाय । रम्याकाराय नमः ॥ १२० ॥

 श्री गरुडा सहस्रनामावली

ॐ गतक्रोधाय नमः । गीष्पतिनुताय । गरुत्मते ।

गीर्वाणेशाय । गिरां नाथाय । गुप्तस्वभक्तनिवहाय । गुञ्जाक्षाय ।

गोप्रियाय । गूढाय । गानप्रियाय । यतात्मने । यमिनम्याय ।

यक्षसेव्याय । यज्ञप्रियाय । यशस्विने । यज्ञात्मने । यूथपाय ।

योगिने । यन्त्राराध्याय । यागप्रभवाय नमः ॥ १४० ॥

 श्री गरुडा सहस्रनामावली

ॐ त्रिजगन्नाथाय नमः । त्रस्यत्पन्नगवृन्दाय । त्रिलोक-

परिरक्षिणे । तृषिताच्युततृष्णापहतटिनीजनकाय । त्रिवलीरञ्जित-

जठराय । त्रियुगगुणाढ्याय । त्रिमूर्तिसमतेजसे । तपनद्युतिमकुटाय ।

तरवारिभ्राममानकटिदेशाय । ताम्रास्याय । चक्रधराय । चीराम्बर-

मानसावासाय । चूर्णितपुलिन्दवृन्दाय । चारुगतये । चोरभयघ्ने ।

चञ्चूपुटभिन्नाहये । चर्वितकमठाय । चलच्चेलाय । चित्रितपक्षाय ।

चम्पकमालाविराजदुरुवक्षसे नमः ॥ १६० ॥

 श्री गरुडा सहस्रनामावली

ॐ क्षुभ्यन्नीरधिवेगाय नमः । क्षान्तये । क्षीराब्धिवासनिरताय ।

क्षुद्रग्रहमर्दिने । क्षत्रियपूज्याय । क्षयादिरोगहराय । क्षिप्र-

शुभोत्करदायिने । क्षीणारातये । क्षितिक्षमाशालिने । क्षितितल-

वासिने । सोमप्रियदर्शनाय । सर्वेशाय । सहजबलाय । सर्वात्मने ।

सर्वदृशे । तर्जितरक्षस्सङ्घाय । ताराधीशद्युतये । तुष्टाय ।

तपनीयकान्तये । तत्त्वज्ञानप्रदाय नमः ॥ १८० ॥

 श्री गरुडा सहस्रनामावली

ॐ मान्याय नमः । मञ्जुलभाषिणे । महितात्मने । मर्त्यधर्मरहिताय ।

मोचितविनतादास्याय । मुक्तात्मने । महदञ्चितचरणाब्जाय ।

मुनिपुत्राय । मौक्तिकोज्ज्वलद्धाराय । मङ्गलकारिणे ।

आनन्दाय । आत्मने । आत्मक्रीडाय । आत्मरतये । आकण्ठ-

कुङ्कुगाभाय । आकेशान्तात्सितेतराय । आर्याय । आहृतपीपूषाय ।

आशाकृते । आशुगमनाय नमः ॥ २०० ॥

 श्री गरुडा सहस्रनामावली

ॐ आकाशगतये । तरुणाय । तर्कज्ञेयाय । तमोहन्त्रे ।

तिमिरादिरोगहारिणे । तूर्णगतये । मन्त्रकृते । मन्त्रिणे ।

मन्त्राराध्याय । मणिहाराय । मन्दराद्रिनिभमूर्तये । सर्वातीताय ।

सर्वस्मै । सर्वाधाराय । सनातनाय । स्वङ्गाय । सुभगाय । सुलभाय ।

सुबलाय । सुन्दरबाहवे नमः ॥ २२० ॥

 श्री गरुडा सहस्रनामावली

ॐ सामात्मने नमः । मखरक्षिणे । मखिपूज्याय ।

मौलिलग्नमकुटाय । मञ्जीरोज्ज्वलचरणाय । मर्यादाकृते । महा-

तेजसे । मायातीताय । मानिने । मङ्गलरूपिणे । महात्मने । तेजोधि-

क्कृतमिहिराय । तत्त्वात्मने । तत्त्वनिष्णाताय । तापसहितकारिणे ।

तापध्वंसिने । तपोरूपाय । ततपक्षाय । तथ्यवचसे । तरुकोटर-

वासनिरताय नमः ॥ २४० ॥

 श्री गरुडा सहस्रनामावली

ॐ तिलकोज्ज्वलनिटिलाय नमः । तुङ्गाय । त्रिदशभीति-

पीरमोषिणे । तापिञ्छहरितवाससे । तालध्वजसोदरोज्ज्वलत्केतवे ।

तनुजितरुक्माय । ताराय । तारध्वानाय । तृणीकृतारातये ।

तिग्मनखाय । तन्त्रीस्वानाय । नृदेवशुभदायिने । निगमोदित-

विभवाय । नीडस्थाय । निर्जराय । नित्याय । निनदहताशुभ-

निवहाय । निर्मात्रे । निष्कलाय । नयोपेताय नमः ॥ २६० ॥

 श्री गरुडा सहस्रनामावली

ॐ नूतनविद्रुमकण्ठाय नमः । विष्णुसमाय । वीर्यजितलोकाय ।

विरजसे । विततसुकीर्तये । विद्यानाथाय । वीशाय ।

विज्ञानात्मने । विजयाय । वरदाय । वासाधिकारविधिपूज्याय ।

मधुरोक्तये । मृदुभाषिणे । मल्लीदामोज्ज्वलत्तनवे ।

महिलाजनशुभकृते । मृत्युहराय । मलयवासिमुनिपूज्याय ।

मृगनाभिलिप्तनिटिलाय । मरकतमयकिङ्किणीकाय ।

मन्देतरगतये नमः ॥ २८० ॥

ॐ मेधाविने । दीनजनगोप्त्रे । दीप्ताग्रनासिकास्याय ।

दारिद्र्यध्वंसनाय । दयासिन्धवे । दान्तप्रियकृते । दान्ताय ।

दमनकधारिणे । दण्डितसाधुविपक्षाय । दैन्यहराय । दानधर्म-

निरताय । वन्दारुवृन्दशुभकृते । वल्मीकौकोभयङ्कराय । विनुताय ।

विहिताय । वज्रनखाग्राय । यततामिष्टप्रदाय । यन्त्रे । युगबाहवे ।

यवनासाय नमः ॥ ३०० ॥

 श्री गरुडा सहस्रनामावली

ॐ यवनारये नमः । ब्रह्मण्याय । ब्रह्मरताय । ब्रह्मात्मने ।

ब्रह्मगुप्ताय । ब्राह्मणपूजितमूर्तये । ब्रह्मध्यायिने । बृहत्पक्षाय ।

ब्रह्मसमाय । ब्रह्मांशाय । ब्रह्मज्ञाय । हरितवर्णचेलाय ।

हरिकैङ्कर्यरताय । हरिदासाय । हरिकथासक्ताय । हरिपूजननियतात्मने ।

हरिभक्तध्यातदिव्यशुभरूपाय । हरिपादन्यस्तात्मात्मीयभराय ।

हरिकृपापात्राय । हरिपादवहनसक्ताय नमः ॥ ३२० ॥

 श्री गरुडा सहस्रनामावली

ॐ हरिमन्दिरचिह्नमूर्तये नमः । दमितपविगर्वकूटाय ।

दरनाशिने । दरधराय । दक्षाय । दानवदर्पहराय । रदनद्युति-

रञ्जिताशाय । रीतिज्ञाय । रिपुहन्त्रे । रोगध्वंसिने । रुजाहीनाय ।

धर्मिष्ठाय । धर्मात्मने । धर्मज्ञाय । धर्मिजनसेव्याय ।

धर्माराध्याय । धनदाय । धीमते । धीराय । धवाय नमः ॥ ३४० ॥

 श्री गरुडा सहस्रनामावली

ॐ धिक्कृतसुरासुरास्त्राय । त्रेताहोमप्रभावसञ्जाताय ।

तटिनीतीरनिवासिने । तनयार्थ्यर्च्याय । तनुत्राणाय ।

तुष्यज्जनार्दनाय । तुरीयपुरुषार्थदाय । तपस्वीन्द्राय । तरलाय ।

तोयचरारिणे । तुरगमुखप्रीतिकृते । रणशूराय । रयशालिने ।

रतिमते । राजीवहारभृते । रसदाय । रक्षस्सङ्घविनाशिने ।

रथिकवरार्च्याय । रणद्भूषाय । रभसगतये नमः ॥ ३६० ॥

 श्री गरुडा सहस्रनामावली

ॐ रहितार्तये । पूताय । पुण्याय । पुरातनाय । पूर्णाय ।

पद्मार्च्याय । पवनगतये । पतितत्राणाय । परात्पराय । पीनांसाय ।

पृधुकीर्तये । क्षतजाक्षाय । क्ष्माधराय । क्षणाय । क्षणदाय ।

क्षेपिष्ठाय । क्षयरहिताय । क्षुण्णक्ष्माभृते । क्षरान्तनासाय ।

क्षिपवर्णघटितमन्त्राय नमः ॥ ३८० ॥

 श्री गरुडा सहस्रनामावली

ॐ क्षितिसुरनम्याय नमः । ययातीड्याय । याज्याय । युक्ताय ।

योगाय । युक्ताहाराय । यमार्चिताय । युगकृते । याचितफलप्रदायिने ।

यत्नार्च्याय । यातनाहन्त्रे । ज्ञानिने । ज्ञप्तिशरीराय । ज्ञात्रे ।

ज्ञानदाय । ज्ञेयाय । ज्ञानादिमगुणपूर्णाय । ज्ञप्तिहताविद्यकाय ।

ज्ञमणये । ज्ञात्यहिमर्दनदक्षाय नमः ॥ ४०० ॥

 श्री गरुडा सहस्रनामावली

ॐ ज्ञानिप्रियकृते नमः । यशोराशये । युवतिजनेप्सितदाय ।

युवपूज्याय । यूने । यूथस्थाय । यामाराध्याय । यमभयहारिणे ।

युद्धप्रियाय । योद्ध्रे । योगज्ञज्ञाताय । ज्ञातृज्ञेयात्मकाय । ज्ञप्तये ।

ज्ञानहताशुभनिवहाय । ज्ञानघनाय । ज्ञाननिधये । ज्ञातिजभय-

हारिणे । ज्ञानप्रतिबन्धकर्मविच्छेदिने । ज्ञानेन हताज्ञानध्वान्ताय ।

ज्ञानीशवन्द्यचरणाय नमः ॥ ४२० ॥

 श्री गरुडा सहस्रनामावली

ॐ यज्वप्रियकृते । याजकसेव्याय । यजनादिषट्कनिरतार्च्याय ।

यायावरशुभकृते । यशोदायिने । यमयुतयोगिप्रेक्ष्याय ।

यादवहितकृते । यतीश्वरप्रणयिने । योजनसहस्रगामिने ।

यथार्थज्ञाय । पोषितभक्ताय । प्रार्थ्याय । पृथुतरबाहवे ।

पुराणविदे । प्राज्ञाय । पैशाचभयनिहन्त्रे । प्रबलाय । प्रथिताय ।

प्रसन्नवदनयुताय । पत्ररथाय नमः ॥ ४४० ॥

 श्री गरुडा सहस्रनामावली

ॐ छायानश्यद्भुजङ्गौघाय नमः । छर्दितविप्राय । छिन्नारातये ।

छन्दोमयाय । छन्दोविदे । छन्दोऽङ्गाय । छन्दश्शास्त्रार्थविदे ।

छान्दसशुभङ्कराय । छन्दोगध्यातशुभमूर्तये । छलमुखदोष-

विहीनाय । छूनायतोज्ज्वलद्बाहवे । छन्दोनिरताय । छात्रोत्कर-

सेव्याय । छत्रभृन्महिताय । छन्दोवेद्याय । छन्दः प्रतिपादित-

वैभवाय । छागवपाऽऽहुतितृप्ताय । छायापुत्रोद्भवार्तिविच्छेदिने ।

छविनिर्जितखर्जूराय । छादितदिविषत्प्रभावाय नमः ॥ ४६० ॥

ॐ दुस्स्वप्ननाशनाय नमः । दमनाय । देवाग्रण्ये । दात्रे ।

दुर्धर्षाय । दुष्कृतघ्ने । दीप्तास्याय । दुस्सहाय । देवाय । दीक्षित-

वरदाय । सरसाय । सर्वेड्याय । संशयच्छेत्रे । सर्वज्ञाय । सत्याय ।

योगाचार्याय । यथार्थवित्प्रियकृते । योगप्रमाणवेत्त्रे । युञ्जानाय ।

योगफलदायिने नमः ॥ ४८० ॥

ॐ गानासक्ताय । गहनाय । ग्रहचारपीडनध्वंसिने ।

ग्रहभयघ्ने । गदहारिणे । गुरुपक्षाय । गोरसादिने । गव्यप्रियाय ।

गकारादिमनाम्ने । गेयवरकीर्तये । नीतिज्ञाय । निरवद्याय ।

निर्मलचित्ताय । नरप्रियाय । नम्याय । नारदगेयाय । नन्दिस्तुत-

कीर्तये । निर्णयात्यकाय । निर्लेपाय । निर्द्बन्द्वाय नमः ॥ ५०० ॥

ॐ धीधिष्ण्याय नमः । धिक्कृतारातये । धृष्टाय । धनञ्जयार्चि-

श्शमनाय । धान्यदाय । धनिकाय । धन्वीड्याय । धनदार्च्याय ।

धूर्तार्तिप्रापकाय । धुरीणाय । षण्मुखनुतचरिताय । षड्गुणपूर्णाय ।

षडर्धनयनसमाय । नादात्मने । निर्दोषाय । नवनिधिसेव्याय ।

निरञ्जनाय । नव्याय । यतिमुक्तिरूपफलदाय । यतिपूज्याय नमः ॥ ५२० ॥

ॐ शतमूर्तये नमः । शिशिरात्मने । शास्त्रज्ञाय । शास्त्रकृते ।

श्रीलाय । शशधरकीर्तये । शश्वत्प्रियदाय । शाश्वताय ।

शमिध्याताय । शुभकृते । फल्गुनसेव्याय । फलदाय ।

फालोज्ज्वलत्पुण्ड्राय । फलरूपिणे । फणिकटकाय । फणिकटिसूत्राय ।

फलोद्वहाय । फलभुजे । फलमूलाशिध्येयाय ।

फणियज्ञसूत्रधारिणे नमः ॥ ५४० ॥

ॐ योषिदभीप्सितफलदाय नमः । युतरुद्राय । यजुर्नाम्ने ।

यजुरुपपादितमहिम्ने । युतरतिकेलये । युवाग्रण्ये । यमनाय ।

यागचिताग्निसमानाय । यज्ञेशाय । योजितापदरये । जितसुर-

सङ्घाय । जैत्राय । ज्योतीरूपाय । जितामित्राय । जवनिर्जित-

पवनाय । जयदाय । जीवोत्करस्तुत्याय । जनिधन्यकश्यपाय ।

जगदात्मने । जडिमविध्वंसिने नमः ॥ ५६० ॥

ॐ षिद्गानर्च्याय नमः । षण्डीकृतसुरतेजसे । षडध्वनिरताय ।

षट्कर्मनिरतहितदाय । षोडशविधविग्रहाराध्याय । षाष्टिकचरुप्रियाय ।

षडूर्म्यसंस्पृष्टदिव्यात्मने । षोडशियागसुतृप्ताय ।

षण्णवतिश्राद्धकृद्धितकृते । षड्वर्गगन्धरहिताय । नारायणनित्य-

वहनाय । नामार्चकवरदायिने । नानाविधतापविध्वंसिने । नवनीर-

दकेशाय । नानार्थप्रापकाय । नताराध्याय । नयविदे । नवग्रहार्च्याय ।

नखयोधिने । निश्चलात्मने नमः ॥ ५८० ॥

ॐ मलयजलिप्ताय नमः । मदघ्ने । मल्लीसूनार्चिताय ।

महावीराय । मरुदर्चिताय । महीयसे । मञ्जुध्वानाय । मुरार्यंशाय ।

मायाकूटविनाशिने । मुदितात्मने । सुखितनिजभक्ताय ।

सकलप्रदाय । समर्थाय । सर्वाराध्याय । सवप्रियाय । साराय ।

सकलेशाय । समरहिताय । सुकृतिने । सूदितारातये नमः ॥ ६०० ॥

ॐ परिधृतहरितसुवाससे नमः । पाणिप्रोद्यत्सुधाकुम्भाय ।

प्रवराय । पावककान्तये । पटुनिनदाय । पञ्जरावासिने । पण्डित-

पूज्याय । पीनाय । पातालपतितवसुरक्षिणे । पङ्केरुहार्चिताङ्घ्रये ।

नेत्रानन्दाय । नुतिप्रियाय । नेयाय । नवचम्पकमालाभृते ।

नाकौकसे । नाकिहितकृते । निस्तीर्णसंविदे । निष्कामाय ।

निर्ममाय । निरुद्वेगाय नमः ॥ ६२० ॥

ॐ सिद्धये । सिद्धप्रियकृते । साध्याराध्याय । सुरवोद्वहाय ।

स्वामिने । सागरतीरविहारिणे । सौम्याय । सुखिने । साधवे ।

स्वादुफलाशिने । गिरिजाराध्याय । गिरिसन्निभाय । गात्रद्युति-

जितरुक्माय । गुण्याय । गुहवन्दिताय । गोप्त्रे । गगनाभाय ।

गतिदायिने । गीर्णाहये । गोनसारातये नमः ॥ ६४० ॥

ॐ रमणकनिलयाय । रूपिणे । रसविदे । रक्षाकराय ।

रुचिराय । रागविहीनाय । रक्ताय । रामाय । रतिप्रियाय । रवकृते ।

तत्त्वप्रियाय । तनुत्रालङ्कृतमूर्तये । तुरङ्गगतये । तुलितहरये ।

तुम्बरुगेयाय । मालिने । महर्द्ध्यिते । मौनिने । मृगनाथविक्रमाय ।

मुषितार्तये नमः ॥ ६६० ॥

ॐ दीनभक्तजनरक्षिणे नगः । दोधूयमानभुवनाय ।

दोषविहीनाय । दिनेश्वराराध्याय । दुरितविनाशिने । दयिताय ।

दासीकृतत्रिदशाय । दन्तद्युतिजितकुन्दाय । दण्डधराय ।

दुर्गतिध्वंसिने । वन्दिप्रियाय । वरेण्याय । वीर्योद्रिक्ताय ।

वदान्यवरदाय । वाल्मीकिगेयकीर्तये । वर्द्धिष्णवे । वारिताघकूटाय ।

वसुदाय । वसुप्रियाय । वसुपूज्याय नमः ॥ ६८० ॥

ॐ गर्भवासविच्छेदिने । गोदाननिरतसुखकृते । गोकुलरक्षिणे ।

गवां नाथाय । गोवर्द्धनाय । गभीराय । गोलेशाय ।

गौतमाराध्याय । गतिमते । गर्गनुताय । चरितादिमपूजनाध्वग-

प्रियकृते । चामीकरप्रदायिने । चारुपदाय । चराचरस्वामिने ।

चन्दनचर्चितदेहाय । चन्दनरसशीतलापाङ्गाय । चरितपवित्रित-

भुवनाय । चाटूक्तये । चोरविध्वंसिने । चञ्चद्गुणनिकराय नमः ॥ ७०० ॥

ॐ सुभराय । सूक्ष्माम्बराय । सुभद्राय । सूदितखलाय ।

सुभानवे । सुन्दरमूर्तये । सुखास्पदाय । सुमतये । सुनयाय ।

सोमरसादिप्रियकृते । विरक्तेड्याय । वैदिककर्मसुतृप्ताय ।

वैखानसपूजिताय । वियच्चारिणे । व्यक्ताय । वृषप्रियाय । वृषदाय ।

विद्यानिधये । विराजे । विदिताय नमः ॥ ७२० ॥

ॐ परिपालितविहगकुलाय नमः । पुष्टाय । पूर्णाशयाय ।

पुराणेड्याय । परिधृतपन्नगशैलाय । पार्थिववन्द्याय । पदाहृत-

द्विरदाय । परिनिष्ठितकार्याय । परार्ध्यहाराय । परात्मने ।

तन्वीड्याय । तुङ्गासाय । त्यागिने । तूर्यादिवाद्यसन्तुष्टाय ।

तप्तद्रुतकनकाङ्गदधारिणे । तृप्तये । तृष्णापाशच्छेदिने ।

त्रिभुवनमहिताय । त्रयीधराय । तर्काय नमः ॥ ७४० ॥

ॐ त्रिगुणातीताय । तामसगुणनाशिने । तपस्सिन्धवे ।

तीर्थाय । त्रिसमयपूज्याय । तुहिनोरवे । तीर्थकृते । तटस्थाय ।

तुरगपतिसेविताय । त्रिपुरारिश्लाघिताय । प्रांशवे । पाषण्डतूल-

दहनाय । प्रेमरसार्द्राय । पराक्रमिणे । पूर्वाय । प्रेङ्खत्कुण्डलगण्डाय ।

प्रचलद्धाराय । प्रकृष्टमतये । प्रचुरयशसे ।

प्रभुनम्याय नमः ॥ ७६० ॥

ॐ रसदाय । रूपाधरीकृतस्वर्णाय । रसनानृत्यद्विद्याय ।

रम्भादिस्तुत्यचारुचरिताय । रंहस्समूहरूपिणे । रोषहराय ।

रिक्तसाधुधनदायिने । राजद्रत्नसुभूषाय । रहिताघौघाय । रिरंसवे ।

षट्कालपूजनीयाय । षड्गुणरत्नाकराय । षडङ्गज्ञाय । षड्रसवेदिने ।

षण्डावेद्याय । षड्दर्शनीप्रदाय । षड्विंशतितत्त्वज्ञाय ।

षड्रसभोजिने । षडङ्गवित्पूज्याय । षड्जादिस्वरवेदिने नमः ॥ ७८० ॥

ॐ युगवेदिने नमः । यज्ञभुजे । योग्याय । यात्रोद्युक्तशुभंयवे ।

युक्तिज्ञाय । यौवनाश्वसम्पूज्याय । युयुधानाय । युद्धज्ञाय ।

युक्ताराध्याय । यशोधनाय । विद्युन्निभाय । विवृद्धाय । वक्त्रे ।

वन्द्याय । वयः प्रदाय । वाच्याय । वर्चस्विने । विश्वेशाय । विधिकृते ।

विधानज्ञाय नमः ॥ ८०० ॥

ॐ दीधितिमालाधारिणे । दशदिग्गामिने । दृढोज्ज्वलत्पक्षाय ।

दंष्ट्रारुचिरमुरवाय । दवनाशाय । महोदयाय । मुदिताय ।

मृदितकषायाय । मृग्याय । मनोजवाय । हेतिभृद्वन्द्याय ।

हैयङ्गवीनभोक्त्रे । हयमेधप्रीतमानसाय । हेमाब्जहारधारिणे ।

हेलिने । हेतीश्वरप्रणयिने । हठयोगकृत्सुसेव्याय । हरिभक्ताय ।

हरिपुरस्स्थायिने । हितदाय नमः ॥ ८२० ॥

ॐ सुपृष्ठराजद्धरये । सौम्यवृत्ताय । स्वात्युद्भवाय ।

सुरम्याय । सौधीभूतश्रुतये । सुहृद्वन्द्याव । सगरस्यालाय ।

सत्पथचारिणे । सन्तानवृद्धिकृते । सुयशसे । विजयिने ।

विद्वत्प्रवराय । वर्ण्याय । वीतरागभवनाशिने । वैकुण्ठलोकवासिने ।

वैश्वानरसन्निभाय । विदग्धाय । वीणागानसुरक्ताय । वैदिक-

पूज्याय । विशुद्धाय नमः ॥ ८४० ॥

ॐ नर्मप्रियाय । नतेड्याय । निर्भीकाय । नन्दनाय ।

निरातङ्काय । नन्दनवनचारिणे । नगग्रनिलयाय । नमस्कार्याय ।

निरुपद्रवाय । नियन्त्रे । प्रयताय । पर्णाशिभाविताय । पुण्यप्रदाय ।

पवित्राय । पुण्यश्लोकाय । प्रियंवदाय । प्राज्ञाय । परयन्त्रतन्त्रभेदिने ।

परनुन्नग्रहभवार्तिविच्छेदिने । परनुन्नग्रहदाहिने नमः ॥ ८६० ॥

ॐ क्षामक्षोभप्रणाशनाय । क्षेमिणे । क्षेमकराय । क्षौद्ररसाशिने ।

क्षमाभूषाय । क्षान्ताश्रितापराधाय । क्षुधितजनान्नप्रदाय ।

क्षौमाम्बरशालिने । क्षवधुहराय । क्षीरभुजे । यन्त्रस्थिताय ।

यागोद्युक्तस्वर्णप्रदाय । युतानन्दाय । यतिवन्दितचरणाब्जाय ।

यतिसंसृतिदाहकाय । युगेशानाय । याचकजनहितकारिणे ।

युगादये । युयुत्सवे । यागफलरूपवेत्त्रे नमः ॥ ८८० ॥

ॐ धृतिमते नमः । धैर्योदधये । ध्येयाय । धीधिक्कृतकुमताय ।

धर्मोद्युक्तप्रियाय । धराग्रस्थाय । धीनिर्जितधिषणाय ।

धीमत्प्रवरार्थिताय । धराय । धृतवैकुण्ठेशानाय । मतिमद्ध्येयाय ।

महाकुलोद्भूताय । मण्डलगतये । मनोज्ञाय । मन्दारप्रसवधारिणे ।

मार्जारदंशनोद्भवरोगध्वंसिने । महोद्यमाय । मूषिकविषदाहिने ।

मात्रे । मेयाय नमः ॥ ९०० ॥

ॐ हितोद्युक्ताय नमः । हीरोज्ज्वलभूषणाय । हृद्रोगप्रशमनाय ।

हृद्याय । हृत्पुण्डरीकनिलयाय । होराशास्त्रार्थविदे । होत्रे ।

होमप्रियाय । हतार्तये । हुतवहजायावसानमन्त्राय । तन्त्रिणे ।

तन्त्राराध्याय । तान्त्रिकजनसेविताय । तत्त्वाय । तत्त्वप्रकाशकाय ।

तपनीयभ्राजमानपक्षाय । त्वग्भवरोगविमर्दिने । तापत्रयघ्ने ।

त्वरान्विताय । तलताडननिहतारये ॥ ९२० ॥

ॐ नीवारान्नप्रियाय नमः । नीतये । नीरन्ध्राय । निष्णाताय ।

नीरोगाय । निर्ज्वराय । नेत्रे । निर्धार्याय । निर्मोहाय । नैयायिक-

सौख्यदायिने । गौरवभृते । गणपूज्याय । गर्विष्ठाहिप्रभञ्जनाय ।

गुरवे । गुरुभक्ताय । गुल्महराय । गुरुदायिने । गुत्सभृते । गण्याय ।

गीरष्ठर्स्तये नमः ॥ ९४० ॥

ॐ रजोहराय नमः । राङ्कवास्तरणाय । रशनारञ्जितमध्याय ।

रोगहराय । रुक्मसूनार्च्याय । रल्लकसङ्ख्यानाय ।

रोचिष्णवे । रोचनाग्रनिलयाय । रङ्गेड्याय । रयसचिवाय ।

डोलायितनिगमशायिने । ढक्कानादसुतृप्ताय । डिम्भप्रियकृते ।

डुण्डुभारातये । डहुरसमिश्रान्नादिने । डिण्डिमरवतृप्तमानसाय ।

डम्भादिदोषहीनाय । डमरहराय । डमरुनादसन्तुष्टाय ।

डाकिन्यादिक्षुद्रग्रहमर्दिने नमः ॥ ९६० ॥

ॐ पाञ्चरात्रपूज्याय नमः । प्रद्युम्नाय । प्रवरगुणाय ।

प्रसरत्कीर्तये । प्रचण्डदोर्दण्डाय । पत्रिणे । पणितगुणौघाय ।

प्राप्ताभीष्टाय । पराय । प्रसिद्धाय । चिदूपिणे । चित्तज्ञाय ।

चेतनपूज्याय । चोदनार्थज्ञाय । चिकुरधृतहल्लकाय । चिरजीविने ।

चिद्घनाय । चित्राय । चित्रकराय । चिन्निलयाय नमः ॥ ९८० ॥

ॐ द्विजवर्याय नमः । दारितेतये । दीप्ताय । दस्युप्राणप्रहराय ।

दुष्कृत्यनाशकृते । दिव्याय । दुर्बोधहराय । दण्डितदुर्जनसङ्घाय ।

दुरात्मदूरस्थाय । दानप्रियाय । यमीशाय । यन्त्रार्चककाम्यदाय ।

योगपराय । युतहेतये । योगाराध्याय । युगावर्ताय । यज्ञाङ्गाय ।

यज्वेड्याय । यज्ञोद्भूताय । यथार्थाय नमः ॥ १००० ॥

ॐ श्रीमते नमः । नितान्तरक्षिणे । वाणीशसमाय । साधवे ।

यज्ञस्वामिने । मञ्जवे । गरुडाय । लम्बोरुहारभृते नमः ॥ १००८ ॥

इति श्रीगरुडसहस्रनामावलिः समाप्ता ।

 Shri Garuda Sahasranamavali/श्री गरुडा सहस्रनामावली 

॥ srigarudasahasranamavalih ॥

Om sumukhaya namah । suvahaya । sukhakrte । sumukhabhidha-

pannagedbhtsaya । surasanghasevitanghraye । sutadayine । suraye ।

sujanaparitratre । sucaritasevyaya । suparnaya । pannagabhusaya ।

patagaya । patre । pranadhipaya । paksine । padmadinagavairine ।

padmapriyadasyakrte ।

patagendraya । parabhedine । parihrtapakaridarpakutaya namah ॥ 20 ॥

Shri Garuda Sahasranamavali

Om nagaraye namah । nagatulyaya । nakaukasstuyamanacaritaya ।

narakadakarmanihantre । narapujyaya । nasitahivisakutaya ।

nataraksine । nikhiledyaya । nirvanatmane । nirastaduritaughaya ।

siddhadhyeyaya । sakalaya । suksmaya । suryakotisankasaya ।

sukharupine । svarnanibhaya । stamberamabhojanaya । sudhaharine ।

sumanase । sukirtinathaya namah ॥ 40 ॥

Shri Garuda Sahasranamavali

Om garudaya nabhah । gambhiraghosaya । galavamitraya । geyaya ।

gitijnaya । gatimataṃ sresthaya । gandharvarcyaya । guhyaya । gunasindhave ।

gotrabhinmanyaya । ravisarathisahajaya । ratnabharananvitaya ।

rasajnaya । rudrakantaya । rukmojjvalajanave । rajatanibhasakthaye ।

raktaprabhakanthaya । rayimate । rajne । rathangapanirathaya namah ॥ 60 ॥

Shri Garuda Sahasranamavali

Om tarksyaya namah । tatinnibhaya । tanumadhyaya ।

tositatmajananikaya । taratmane । mahaniyaya । matimate ।

mukhyaya । munindredyaya । madhavavahaya । trivrdatmastomasirsaya ।

trinayanapujyaya । triyugaya । trisavanamajjanmahatmahrnnidaya ।

trasarenvadimanikhilajnatre । trivargaphaladayine । tryaksaya ।

trasitadaityaya । trayyantedyaya । trayirupaya namah ॥ 80 ॥

Shri Garuda Sahasranamavali

Om vrtrarimanaharine namah । vrsadayine । vrsnivaradhyusitaṃsaya ।

vrscikalutadivisadahine । vrkadaṃsajanyarogadhvaṃsine ।

vihagaraje । viraya । visahrte । vinatatanujaya । viryadhyaya ।

tejasaṃ rasaye । turyasramijayamanamo । trptaya । trsnacihinaya ।

tulanahinaya । tarkyaya । taksakavairine । tatidgauraya । taradima-

pancarnaya । tandrirahitaya namah ॥ 100 ॥

Shri Garuda Sahasranamavali

Om sitanasagraya namah । santaya । satamakhavairiprabhanjanaya ।

sastre । satravaviruddatraya । samitaghaughaya । saranyaya ।

satadasalocanasahajaya । sakunaya । sakuntagryaya । ratnalankrta-

murtaye । rasikaya । rajivacarucaranayugaya । rangesacarumitraya ।

rocismate । rajadurupaksaya । rucinirjitakanakadraye । raghupatyahi-

pasabandhavicchetre । ranjitakhaganivahaya । ramyakaraya namah ॥ 120 ॥

Shri Garuda Sahasranamavali

Om gatakrodhaya namah । gispatinutaya । garutmate ।

girvanesaya । giraṃ nathaya । guptasvabhaktanivahaya । gunjaksaya ।

gopriyaya । gudhaya । ganapriyaya । yatatmane । yaminamyaya ।

yaksasevyaya । yajnapriyaya । yasasvine । yajnatmane । yuthapaya ।

yogine । yantraradhyaya । yagaprabhavaya namah ॥ 140 ॥

Shri Garuda Sahasranamavali

Om trijagannathaya namah । trasyatpannagavrndaya । triloka-

pariraksine । trsitacyutatrsnapahatatinijanakaya । trivaliranjita-

jatharaya । triyugagunadhyaya । trimurtisamatejase । tapanadyutimakutaya ।

taravaribhramamanakatidesaya । tamrasyaya । cakradharaya । cirambara-

manasavasaya । curnitapulindavrndaya । carugataye । corabhayaghne ।

cancuputabhinnahaye । carvitakamathaya । calaccelaya । citritapaksaya ।

campakamalavirajaduruvaksase namah ॥ 160 ॥

Shri Garuda Sahasranamavali

Om ksubhyanniradhivegaya namah । ksantaye । ksirabdhivasanirataya ।

ksudragrahamardine । ksatriyapujyaya । ksayadirogaharaya । ksipra-

subhotkaradayine । ksinarataye । ksitiksamasaline । ksititala-

vasine । somapriyadarsanaya । sarvesaya । sahajabalaya । sarvatmane ।

sarvadrse । tarjitaraksassanghaya । taradhisadyutaye । tustaya ।

tapaniyakantaye । tattvajnanapradaya namah ॥ 180 ॥

Shri Garuda Sahasranamavali

Om manyaya namah । manjulabhasine । mahitatmane । martyadharmarahitaya ।

mocitavinatadasyaya । muktatmane । mahadancitacaranabjaya ।

muniputraya । mauktikojjvaladdharaya । mangalakarine ।

anandaya । atmane । atmakridaya । atmarataye । akantha-

kunkugabhaya । akesantatsitetaraya । aryaya । ahrtapipusaya ।

asakrte । asugamanaya namah ॥ 200 ॥

Shri Garuda Sahasranamavali

Om akasagataye । tarunaya । tarkajneyaya । tamohantre ।

timiradirogaharine । turnagataye । mantrakrte । mantrine ।

mantraradhyaya । maniharaya । mandaradrinibhamurtaye । sarvatitaya ।

sarvasmai । sarvadharaya । sanatanaya । svangaya । subhagaya । sulabhaya ।

subalaya । sundarabahave namah ॥ 220 ॥

Shri Garuda Sahasranamavali

Om samatmane namah । makharaksine । makhipujyaya ।

maulilagnamakutaya । manjirojjvalacaranaya । maryadakrte । maha-

tejase । mayatitaya । manine । mangalarupine । mahatmane । tejodhi-

kkrtamihiraya । tattvatmane । tattvanisnataya । tapasahitakarine ।

tapadhvaṃsine । taporupaya । tatapaksaya । tathyavacase । tarukotara-

vasanirataya namah ॥ 240 ॥

Shri Garuda Sahasranamavali

Om tilakojjvalanitilaya namah । tungaya । tridasabhiti-

piramosine । tapinchaharitavasase । taladhvajasodarojjvalatketave ।

tanujitarukmaya । taraya । taradhvanaya । trnikrtarataye ।

tigmanakhaya । tantrisvanaya । nrdevasubhadayine । nigamodita-

vibhavaya । nidasthaya । nirjaraya । nityaya । ninadahatasubha-

nivahaya । nirmatre । niskalaya । nayopetaya namah ॥ 260 ॥

Shri Garuda Sahasranamavali

Om nutanavidrumakanthaya namah । visnusamaya । viryajitalokaya ।

virajase । vitatasukirtaye । vidyanathaya । visaya ।

vijnanatmane । vijayaya । varadaya । vasadhikaravidhipujyaya ।

madhuroktaye । mrdubhasine । mallidamojjvalattanave ।

mahilajanasubhakrte । mrtyuharaya । malayavasimunipujyaya ।

mrganabhiliptanitilaya । marakatamayakinkinikaya ।

mandetaragataye namah ॥ 280 ॥

Shri Garuda Sahasranamavali

Om medhavine । dinajanagoptre । diptagranasikasyaya ।

daridryadhvaṃsanaya । dayasindhave । dantapriyakrte । dantaya ।

damanakadharine । danditasadhuvipaksaya । dainyaharaya । danadharma-

nirataya । vandaruvrndasubhakrte । valmikaukobhayankaraya । vinutaya ।

vihitaya । vajranakhagraya । yatatamistapradaya । yantre । yugabahave ।

yavanasaya namah ॥ 300 ॥

Shri Garuda Sahasranamavali

Om yavanaraye namah । brahmanyaya । brahmarataya । brahmatmane ।

brahmaguptaya । brahmanapujitamurtaye । brahmadhyayine । brhatpaksaya ।

brahmasamaya । brahmaṃsaya । brahmajnaya । haritavarnacelaya ।

harikainkaryarataya । haridasaya । harikathasaktaya । haripujananiyatatmane ।

haribhaktadhyatadivyasubharupaya । haripadanyastatmatmiyabharaya ।

harikrpapatraya । haripadavahanasaktaya namah ॥ 320 ॥

Shri Garuda Sahasranamavali

Om harimandiracihnamurtaye namah । damitapavigarvakutaya ।

daranasine । daradharaya । daksaya । danavadarpaharaya । radanadyuti-

ranjitasaya । ritijnaya । ripuhantre । rogadhvaṃsine । rujahinaya ।

dharmisthaya । dharmatmane । dharmajnaya । dharmijanasevyaya ।

dharmaradhyaya । dhanadaya । dhimate । dhiraya । dhavaya namah ॥ 340 ॥

Shri Garuda Sahasranamavali

Om dhikkrtasurasurastraya । tretahomaprabhavasanjataya ।

tatinitiranivasine । tanayarthyarcyaya । tanutranaya ।

tusyajjanardanaya । turiyapurusarthadaya । tapasvindraya । taralaya ।

toyacararine । turagamukhapritikrte । ranasuraya । rayasaline ।

ratimate । rajivaharabhrte । rasadaya । raksassanghavinasine ।

rathikavararcyaya । ranadbhusaya । rabhasagataye namah ॥ 360 ॥

Shri Garuda Sahasranamavali

Om rahitartaye । putaya । punyaya । puratanaya । purnaya ।

padmarcyaya । pavanagataye । patitatranaya । paratparaya । pinaṃsaya ।

prdhukirtaye । ksatajaksaya । ksmadharaya । ksanaya । ksanadaya ।

ksepisthaya । ksayarahitaya । ksunnaksmabhrte । ksarantanasaya ।

ksipavarnaghatitamantraya namah ॥ 380 ॥

Shri Garuda Sahasranamavali

Om ksitisuranamyaya namah । yayatidyaya । yajyaya । yuktaya ।

yogaya । yuktaharaya । yamarcitaya । yugakrte । yacitaphalapradayine ।

yatnarcyaya । yatanahantre । jnanine । jnaptisariraya । jnatre ।

jnanadaya । jneyaya । jnanadimagunapurnaya । jnaptihatavidyakaya ।

jnamanaye । jnatyahimardanadaksaya namah ॥ 400 ॥

Shri Garuda Sahasranamavali

Om jnanipriyakrte namah । yasorasaye । yuvatijanepsitadaya ।

yuvapujyaya । yune । yuthasthaya । yamaradhyaya । yamabhayaharine ।

yuddhapriyaya । yoddhre । yogajnajnataya । jnatrjneyatmakaya । jnaptaye ।

jnanahatasubhanivahaya । jnanaghanaya । jnananidhaye । jnatijabhaya-

harine । jnanapratibandhakarmavicchedine । jnanena hatajnanadhvantaya ।

jnanisavandyacaranaya namah ॥ 420 ॥

Om yajvapriyakrte । yajakasevyaya । yajanadisatkaniratarcyaya ।

yayavarasubhakrte । yasodayine । yamayutayogipreksyaya ।

yadavahitakrte । yatisvarapranayine । yojanasahasragamine ।

yatharthajnaya । positabhaktaya । prarthyaya । prthutarabahave ।

puranavide । prajnaya । paisacabhayanihantre । prabalaya । prathitaya ।

prasannavadanayutaya । patrarathaya namah ॥ 440 ॥

Om chayanasyadbhujangaughaya namah । charditavipraya । chinnarataye ।

chandomayaya । chandovide । chando’ngaya । chandassastrarthavide ।

chandasasubhankaraya । chandogadhyatasubhamurtaye । chalamukhadosa-

vihinaya । chunayatojjvaladbahave । chandonirataya । chatrotkara-

sevyaya । chatrabhrnmahitaya । chandovedyaya । chandah pratipadita-

vaibhavaya । chagavapa”hutitrptaya । chayaputrodbhavartivicchedine ।

chavinirjitakharjuraya । chaditadivisatprabhavaya namah ॥ 460 ॥

Om dussvapnanasanaya namah । damanaya । devagranye । datre ।

durdharsaya । duskrtaghne । diptasyaya । dussahaya । devaya । diksita-

varadaya । sarasaya । sarvedyaya । saṃsayacchetre । sarvajnaya । satyaya ।

yogacaryaya । yatharthavitpriyakrte । yogapramanavettre । yunjanaya ।

yogaphaladayine namah ॥ 480 ॥

Om ganasaktaya । gahanaya । grahacarapidanadhvaṃsine ।

grahabhayaghne । gadaharine । gurupaksaya । gorasadine । gavyapriyaya ।

gakaradimanamne । geyavarakirtaye । nitijnaya । niravadyaya ।

nirmalacittaya । narapriyaya । namyaya । naradageyaya । nandistuta-

kirtaye । nirnayatyakaya । nirlepaya । nirdbandvaya namah ॥ 500 ॥

Om dhidhisnyaya namah । dhikkrtarataye । dhrstaya । dhananjayarci-

ssamanaya । dhanyadaya । dhanikaya । dhanvidyaya । dhanadarcyaya ।

dhurtartiprapakaya । dhurinaya । sanmukhanutacaritaya । sadgunapurnaya ।

sadardhanayanasamaya । nadatmane । nirdosaya । navanidhisevyaya ।

niranjanaya । navyaya । yatimuktirupaphaladaya । yatipujyaya namah ॥ 520 ॥

Om satamurtaye namah । sisiratmane । sastrajnaya । sastrakrte ।

srilaya । sasadharakirtaye । sasvatpriyadaya । sasvataya ।

samidhyataya । subhakrte । phalgunasevyaya । phaladaya ।

phalojjvalatpundraya । phalarupine । phanikatakaya । phanikatisutraya ।

phalodvahaya । phalabhuje । phalamulasidhyeyaya ।

phaniyajnasutradharine namah ॥ 540 ॥

Om yosidabhipsitaphaladaya namah । yutarudraya । yajurnamne ।

yajurupapaditamahimne । yutaratikelaye । yuvagranye । yamanaya ।

yagacitagnisamanaya । yajnesaya । yojitapadaraye । jitasura-

sanghaya । jaitraya । jyotirupaya । jitamitraya । javanirjita-

pavanaya । jayadaya । jivotkarastutyaya । janidhanyakasyapaya ।

jagadatmane । jadimavidhvaṃsine namah ॥ 560 ॥

Om sidganarcyaya namah । sandikrtasuratejase । sadadhvanirataya ।

satkarmaniratahitadaya । sodasavidhavigraharadhyaya । sastikacarupriyaya ।

sadurmyasaṃsprstadivyatmane । sodasiyagasutrptaya ।

sannavatisraddhakrddhitakrte । sadvargagandharahitaya । narayananitya-

vahanaya । namarcakavaradayine । nanavidhatapavidhvaṃsine । navanira-

dakesaya । nanarthaprapakaya । nataradhyaya । nayavide । navagraharcyaya ।

nakhayodhine । niscalatmane namah ॥ 580 ॥

Om malayajaliptaya namah । madaghne । mallisunarcitaya ।

mahaviraya । marudarcitaya । mahiyase । manjudhvanaya । muraryaṃsaya ।

mayakutavinasine । muditatmane । sukhitanijabhaktaya ।

sakalapradaya । samarthaya । sarvaradhyaya । savapriyaya । saraya ।

sakalesaya । samarahitaya । sukrtine । suditarataye namah ॥ 600 ॥

Om paridhrtaharitasuvasase namah । paniprodyatsudhakumbhaya ।

pravaraya । pavakakantaye । patuninadaya । panjaravasine । pandita-

pujyaya । pinaya । patalapatitavasuraksine । pankeruharcitanghraye ।

netranandaya । nutipriyaya । neyaya । navacampakamalabhrte ।

nakaukase । nakihitakrte । nistirnasaṃvide । niskamaya ।

nirmamaya । nirudvegaya namah ॥ 620 ॥

Om siddhaye । siddhapriyakrte । sadhyaradhyaya । suravodvahaya ।

svamine । sagaratiraviharine । saumyaya । sukhine । sadhave ।

svaduphalasine । girijaradhyaya । girisannibhaya । gatradyuti-

jitarukmaya । gunyaya । guhavanditaya । goptre । gaganabhaya ।

gatidayine । girnahaye । gonasarataye namah ॥ 640 ॥

Om ramanakanilayaya । rupine । rasavide । raksakaraya ।

ruciraya । ragavihinaya । raktaya । ramaya । ratipriyaya । ravakrte ।

tattvapriyaya । tanutralankrtamurtaye । turangagataye । tulitaharaye ।

tumbarugeyaya । maline । maharddhyite । maunine । mrganathavikramaya ।

musitartaye namah ॥ 660 ॥

Om dinabhaktajanaraksine nagah । dodhuyamanabhuvanaya ।

dosavihinaya । dinesvararadhyaya । duritavinasine । dayitaya ।

dasikrtatridasaya । dantadyutijitakundaya । dandadharaya ।

durgatidhvaṃsine । vandipriyaya । varenyaya । viryodriktaya ।

vadanyavaradaya । valmikigeyakirtaye । varddhisnave । varitaghakutaya ।

vasudaya । vasupriyaya । vasupujyaya namah ॥ 680 ॥

Om garbhavasavicchedine । godananiratasukhakrte । gokularaksine ।

gavaṃ nathaya । govarddhanaya । gabhiraya । golesaya ।

gautamaradhyaya । gatimate । garganutaya । caritadimapujanadhvaga-

priyakrte । camikarapradayine । carupadaya । caracarasvamine ।

candanacarcitadehaya । candanarasasitalapangaya । caritapavitrita-

bhuvanaya । catuktaye । coravidhvaṃsine । cancadgunanikaraya namah ॥ 700 ॥

Om subharaya । suksmambaraya । subhadraya । suditakhalaya ।

subhanave । sundaramurtaye । sukhaspadaya । sumataye । sunayaya ।

somarasadipriyakrte । viraktedyaya । vaidikakarmasutrptaya ।

vaikhanasapujitaya । viyaccarine । vyaktaya । vrsapriyaya । vrsadaya ।

vidyanidhaye । viraje । viditaya namah ॥ 720 ॥

Om paripalitavihagakulaya namah । pustaya । purnasayaya ।

puranedyaya । paridhrtapannagasailaya । parthivavandyaya । padahrta-

dviradaya । parinisthitakaryaya । parardhyaharaya । paratmane ।

tanvidyaya । tungasaya । tyagine । turyadivadyasantustaya ।

taptadrutakanakangadadharine । trptaye । trsnapasacchedine ।

tribhuvanamahitaya । trayidharaya । tarkaya namah ॥ 740 ॥

Om trigunatitaya । tamasagunanasine । tapassindhave ।

tirthaya । trisamayapujyaya । tuhinorave । tirthakrte । tatasthaya ।

turagapatisevitaya । tripurarislaghitaya । praṃsave । pasandatula-

dahanaya । premarasardraya । parakramine । purvaya । prenkhatkundalagandaya ।

pracaladdharaya । prakrstamataye । pracurayasase ।

prabhunamyaya namah ॥ 760 ॥

Om rasadaya । rupadharikrtasvarnaya । rasananrtyadvidyaya ।

rambhadistutyacarucaritaya । raṃhassamuharupine । rosaharaya ।

riktasadhudhanadayine । rajadratnasubhusaya । rahitaghaughaya । riraṃsave ।

satkalapujaniyaya । sadgunaratnakaraya । sadangajnaya । sadrasavedine ।

sandavedyaya । saddarsanipradaya । sadviṃsatitattvajnaya ।

sadrasabhojine । sadangavitpujyaya । sadjadisvaravedine namah ॥ 780 ॥

Om yugavedine namah । yajnabhuje । yogyaya । yatrodyuktasubhaṃyave ।

yuktijnaya । yauvanasvasampujyaya । yuyudhanaya । yuddhajnaya ।

yuktaradhyaya । yasodhanaya । vidyunnibhaya । vivrddhaya । vaktre ।

vandyaya । vayah pradaya । vacyaya । varcasvine । visvesaya । vidhikrte ।

vidhanajnaya namah ॥ 800 ॥

Om didhitimaladharine । dasadiggamine । drdhojjvalatpaksaya ।

daṃstraruciramuravaya । davanasaya । mahodayaya । muditaya ।

mrditakasayaya । mrgyaya । manojavaya । hetibhrdvandyaya ।

haiyangavinabhoktre । hayamedhapritamanasaya । hemabjaharadharine ।

heline । hetisvarapranayine । hathayogakrtsusevyaya । haribhaktaya ।

haripurassthayine । hitadaya namah ॥ 820 ॥

Om suprstharajaddharaye । saumyavrttaya । svatyudbhavaya ।

suramyaya । saudhibhutasrutaye । suhrdvandyava । sagarasyalaya ।

satpathacarine । santanavrddhikrte । suyasase । vijayine ।

vidvatpravaraya । varnyaya । vitaragabhavanasine । vaikunthalokavasine ।

vaisvanarasannibhaya । vidagdhaya । vinaganasuraktaya । vaidika-

pujyaya । visuddhaya namah ॥ 840 ॥

Om narmapriyaya । natedyaya । nirbhikaya । nandanaya ।

niratankaya । nandanavanacarine । nagagranilayaya । namaskaryaya ।

nirupadravaya । niyantre । prayataya । parnasibhavitaya । punyapradaya ।

pavitraya । punyaslokaya । priyaṃvadaya । prajnaya । parayantratantrabhedine ।

paranunnagrahabhavartivicchedine । paranunnagrahadahine namah ॥ 860 ॥

Om ksamaksobhapranasanaya । ksemine । ksemakaraya । ksaudrarasasine ।

ksamabhusaya । ksantasritaparadhaya । ksudhitajanannapradaya ।

ksaumambarasaline । ksavadhuharaya । ksirabhuje । yantrasthitaya ।

yagodyuktasvarnapradaya । yutanandaya । yativanditacaranabjaya ।

yatisaṃsrtidahakaya । yugesanaya । yacakajanahitakarine ।

yugadaye । yuyutsave । yagaphalarupavettre namah ॥ 880 ॥

Om dhrtimate namah । dhairyodadhaye । dhyeyaya । dhidhikkrtakumataya ।

dharmodyuktapriyaya । dharagrasthaya । dhinirjitadhisanaya ।

dhimatpravararthitaya । dharaya । dhrtavaikunthesanaya । matimaddhyeyaya ।

mahakulodbhutaya । mandalagataye । manojnaya । mandaraprasavadharine ।

marjaradaṃsanodbhavarogadhvaṃsine । mahodyamaya । musikavisadahine ।

matre । meyaya namah ॥ 900 ॥

Om hitodyuktaya namah । hirojjvalabhusanaya । hrdrogaprasamanaya ।

hrdyaya । hrtpundarikanilayaya । horasastrarthavide । hotre ।

homapriyaya । hatartaye । hutavahajayavasanamantraya । tantrine ।

tantraradhyaya । tantrikajanasevitaya । tattvaya । tattvaprakasakaya ।

tapaniyabhrajamanapaksaya । tvagbhavarogavimardine । tapatrayaghne ।

tvaranvitaya । talatadananihataraye ॥ 920 ॥

Om nivarannapriyaya namah । nitaye । nirandhraya । nisnataya ।

nirogaya । nirjvaraya । netre । nirdharyaya । nirmohaya । naiyayika-

saukhyadayine । gauravabhrte । ganapujyaya । garvisthahiprabhanjanaya ।

gurave । gurubhaktaya । gulmaharaya । gurudayine । gutsabhrte । ganyaya ।

girastharstaye namah ॥ 940 ॥

Om rajoharaya namah । rankavastaranaya । rasanaranjitamadhyaya ।

rogaharaya । rukmasunarcyaya । rallakasankhyanaya ।

rocisnave । rocanagranilayaya । rangedyaya । rayasacivaya ।

dolayitanigamasayine । dhakkanadasutrptaya । dimbhapriyakrte ।

dundubharataye । dahurasamisrannadine । dindimaravatrptamanasaya ।

dambhadidosahinaya । damaraharaya । damarunadasantustaya ।

dakinyadiksudragrahamardine namah ॥ 960 ॥

Om pancaratrapujyaya namah । pradyumnaya । pravaragunaya ।

prasaratkirtaye । pracandadordandaya । patrine । panitagunaughaya ।

praptabhistaya । paraya । prasiddhaya । cidupine । cittajnaya ।

cetanapujyaya । codanarthajnaya । cikuradhrtahallakaya । cirajivine ।

cidghanaya । citraya । citrakaraya । cinnilayaya namah ॥ 980 ॥

Om dvijavaryaya namah । daritetaye । diptaya । dasyupranapraharaya ।

duskrtyanasakrte । divyaya । durbodhaharaya । danditadurjanasanghaya ।

duratmadurasthaya । danapriyaya । yamisaya । yantrarcakakamyadaya ।

yogaparaya । yutahetaye । yogaradhyaya । yugavartaya । yajnangaya ।

yajvedyaya । yajnodbhutaya । yatharthaya namah ॥ 1000॥

Om srimate namah । nitantaraksine । vanisasamaya । sadhave ।

yajnasvamine । manjave । garudaya । lamboruharabhrte namah ॥ 1008 ॥

iti srigarudasahasranamavalih samapta ।