Shri Bhavani Sahasranamvali, श्री भवानी सहस्रनामावली

श्री भवानी सहस्रनामावली/Shri Bhavani Sahasranamvali

श्री भवानी सहस्रनामावली/Shri Bhavani Sahasranamvali

श्री भवानी सहस्रनामावलिः

 ध्यानम् –

बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशशरांश्चापं धारयन्तीं शिवां भजे ॥

अर्धेन्दुमौलिममलाममराभिवन्द्या-
मम्भोजपाशसृणिरक्तकपालहस्ताम् ।
रक्ताङ्गरागरशनाभरणां त्रिनेत्रां
ध्याये शिवस्य वनितां मधुविह्वलाङ्गीम् ॥ १ श्री भवानी सहस्रनामावली

ॐ महाविद्यायै नमः ।
ॐ जगन्मात्रे नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ शिवप्रियायै नमः ।
ॐ विष्णुमायायै नमः ।
ॐ शुभायै नमः ।
ॐ शान्तायै नमः ।
ॐ सिद्धायै नमः ।
ॐ सिद्धसरस्वत्यै नमः ।
ॐ क्षमायै नमः । १० श्री भवानी सहस्रनामावली
ॐ कान्तये नमः ।
ॐ प्रभायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ सर्वमङ्गलायै नमः ।
ॐ हिङ्गुलायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ दान्तायै नमः ।
ॐ पद्मायै नमः ।
ॐ लक्ष्म्यै नमः । २० श्री भवानी सहस्रनामावली
ॐ हरिप्रियायै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ नन्दायै नमः ।
ॐ सुनन्दायै नमः ।
ॐ सुरवन्दितायै नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ महामायायै नमः ।
ॐ वेदमात्रे नमः ।
ॐ सुधायै नमः । ३० श्री भवानी सहस्रनामावली
ॐ धृत्यै नमः ।
ॐ प्रीतये नमः ।
ॐ प्रथायै नमः ।
ॐ प्रसिद्धायै नमः ।
ॐ मृडान्यै नमः ।
ॐ विन्ध्यवासिन्यै नमः ।
ॐ सिद्धविद्यायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ पृथिव्यै नमः ।
ॐ नारदसेवितायै नमः । ४० श्री भवानी सहस्रनामावली
ॐ पुरुहूतप्रियायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामिन्यै नमः ।
ॐ पद्मलोचनायै नमः ।
ॐ प्रल्हादिन्यै नमः ।
ॐ महामात्रे नमः ।
ॐ दुर्गायै नमः ।
ॐ दुर्गतिनाशिन्यै नमः ।
ॐ ज्वालामुख्यै नमः ।
ॐ सुगोत्रायै नमः । ५० श्री भवानी सहस्रनामावली
ॐ ज्योतिषे नमः ।
ॐ कुमुदवासिन्यै नमः ।
ॐ दुर्गमायै नमः ।
ॐ दुर्लभायै नमः ।
ॐ विद्यायै नमः ।
ॐ स्वर्गतये नमः ।
ॐ पुरवासिन्यै नमः ।
ॐ अपर्णायै नमः ।
ॐ शाम्बरीमायायै नमः ।
ॐ मदिरायै नमः । ६० श्री भवानी सहस्रनामावली
ॐ मृदुहासिन्यै नमः ।
ॐ कुलवागीश्वर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ नित्यक्लिन्नायै नमः ।
ॐ कृशोदर्यै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ नीलायै नमः ।
ॐ भीरुण्डायै नमः ।
ॐ वह्निवासिन्यै नमः ।
ॐ लम्बोदर्यै नमः । ७० श्री भवानी सहस्रनामावली
ॐ महाकाल्यै नमः ।
ॐ विद्याविद्येश्वर्यै नमः ।
ॐ नरेश्वर्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सर्वसौभाग्यवर्धिन्यै नमः ।
ॐ सङ्कर्षण्यै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ महोदर्यै नमः ।
ॐ कात्यायन्यै नमः । ८० श्री भवानी सहस्रनामावली
ॐ चम्पायै नमः ।
ॐ सर्वसम्पत्तिकारिण्यै नमः ।
ॐ नारायण्यै नमः ।
ॐ महानिद्रायै नमः ।
ॐ योगनिद्रायै नमः ।
ॐ प्रभावत्यै नमः ।
ॐ प्रज्ञापारमितायै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ तारायै नमः ।
ॐ मधुमत्यै नमः । ९० श्री भवानी सहस्रनामावली
ॐ मधवे नमः ।
ॐ क्षीरार्णवसुधाहारायै नमः ।
ॐ कालिकायै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ ॐ‍कारायै नमः ।
ॐ वसुधाकारायै नमः ।
ॐ चेतनायै नमः ।
ॐ कोपनाकृत्यै नमः ।
ॐ अर्धबिन्दुधरायै नमः ।
ॐ धारायै नमः । १०० । श्री भवानी सहस्रनामावली

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ धारायै स्वाहा ॥ श्री भवानी सहस्रनामावली

ध्यानम् –

या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना
या वीणावरदण्डमण्डितकरा या शुभ्रवस्त्रान्विता ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ २

ॐ विश्वमात्रे नमः ।
ॐ कलावत्यै नमः ।
ॐ पद्मावत्यै नमः ।
ॐ सुवस्त्रायै नमः ।
ॐ प्रबुद्धायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ कुण्डासनायै नमः ।
ॐ जगद्धात्र्यै नमः ।
ॐ बुद्धमात्रे नमः ।
ॐ जिनेश्वर्यै नमः । ११० श्री भवानी सहस्रनामावली
ॐ जिनमात्रे नमः ।
ॐ जिनेन्द्रायै नमः ।
ॐ शारदायै नमः ।
ॐ हंसवाहनायै नमः ।
ॐ राजलक्ष्म्यै नमः ।
ॐ वषट्कारायै नमः ।
ॐ सुधाकारायै नमः ।
ॐ सुधोत्सुकायै नमः ।
ॐ राजनीतये नमः ।
ॐ त्रय्यै नमः । १२० श्री भवानी सहस्रनामावली
ॐ वार्तायै नमः ।
ॐ दण्डनीतये नमः ।
ॐ क्रियावत्यै नमः ।
ॐ सद्भूतये नमः ।
ॐ तारिण्यै नमः ।
ॐ श्रद्धायै नमः ।
ॐ सद्गतये नमः ।
ॐ सत्यपरायणायै नमः ।
ॐ सिन्धवे नमः ।
ॐ मन्दाकिन्यै नमः । १३० श्री भवानी सहस्रनामावली
ॐ गङ्गायै नमः ।
ॐ यमुनायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ गोदावर्यै नमः ।
ॐ विपाशायै नमः ।
ॐ कावेर्यै नमः ।
ॐ शतद्रुकायै नमः ।
ॐ सरय्वे / सरयवे नमः ।
ॐ चन्द्रभागायै नमः ।
ॐ कौशिक्यै नमः । १४० श्री भवानी सहस्रनामावली
ॐ गण्डक्यै नमः ।
ॐ शुचये नमः ।
ॐ नर्मदायै नमः ।
ॐ कर्मनाशायै नमः ।
ॐ चर्मण्वत्यै नमः ।
ॐ देविकायै नमः ।
ॐ वेत्रवत्यै नमः ।
ॐ वितस्तायै नमः ।
ॐ वरदायै नमः ।
ॐ नरवाहनायै नमः । १५० श्री भवानी सहस्रनामावली
ॐ सत्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ साध्व्यै नमः ।
ॐ सुचक्षुषे नमः ।
ॐ कुण्डवासिन्यै नमः ।
ॐ एकचक्षुषे नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सुश्रोण्यै नमः ।
ॐ भगमालिन्यै नमः ।
ॐ सेनायै नमः । १६० श्री भवानी सहस्रनामावली
ॐ श्रेणये नमः ।
ॐ पताकायै नमः ।
ॐ सुव्यूहायै नमः ।
ॐ युद्धकांक्षिण्यै नमः ।
ॐ पताकिन्यै नमः ।
ॐ दयारम्भायै नमः ।
ॐ विपञ्चीपञ्चमप्रियायै नमः ।
ॐ परापरकलाकान्तायै नमः ।
ॐ त्रिशक्तये नमः ।
ॐ मोक्षदायिन्यै नमः । १७० श्री भवानी सहस्रनामावली
ॐ ऐन्द्र्यै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ कौमार्यै नमः ।
ॐ कुलवासिन्यै नमः ।
ॐ इच्छायै नमः ।
ॐ भगवत्यै नमः ।
ॐ शक्तये नमः ।
ॐ कामधेन्वे कामधेनवे नमः ।
ॐ कृपावत्यै नमः । १८० श्री भवानी सहस्रनामावली
ॐ वज्रायुधायै नमः ।
ॐ वज्रहस्तायै नमः ।
ॐ चण्ड्यै नमः ।
ॐ चण्डपराक्रमायै नमः ।
ॐ गौर्यै नमः ।
ॐ सुवर्णवर्णायै नमः ।
ॐ स्थितिसंहारकारिण्यै नमः ।
ॐ एकायै नमः ।
ॐ अनेकायै नमः ।
ॐ महेज्यायै नमः । १९० श्री भवानी सहस्रनामावली
ॐ शतबाहवे नमः ।
ॐ महाभुजायै नमः ।
ॐ भुजङ्गभूषणायै नमः ।
ॐ भूषायै नमः ।
ॐ षट्चक्रक्रमवासिन्यै नमः ।
ॐ षट्चक्रभेदिन्यै नमः ।
ॐ श्यामायै नमः ।
ॐ कायस्थायै नमः ।
ॐ कायवर्जितायै नमः ।
ॐ सुस्मितायै नमः । २०० । श्री भवानी सहस्रनामावली

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुस्मितायै स्वाहा । श्री भवानी सहस्रनामावली

ध्यानम् –

या श्रीर्वेदमुखी तपः फलमुखी नित्यं च निद्रामुखी
नानारूपधरी सदा जयकरी विद्याधरी शङ्करी ।
गौरी पीनपयोधरी रिपुहरी मालास्थिमालाधरी
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ३

ॐ सुमुख्यै नमः ।
ॐ क्षामायै नमः ।
ॐ मूलप्रकृतये नमः ।
ॐ ईश्वर्यै नमः ।
ॐ अजायै नमः ।
ॐ बहुवर्णायै नमः ।
ॐ पुरुषार्थप्रर्वतिन्यै नमः ।
ॐ रक्तायै नमः ।
ॐ नीलायै नमः ।
ॐ सितायै नमः । २१० श्री भवानी सहस्रनामावली
ॐ श्यामायै नमः ।
ॐ कृष्णायै नमः ।
ॐ पीतायै नमः ।
ॐ कर्बुरायै नमः ।
ॐ क्षुधायै नमः ।
ॐ तृष्णायै नमः ।
ॐ जरावृद्धायै नमः ।
ॐ तरुण्यै नमः ।
ॐ करुणालयायै नमः ।
ॐ कलायै नमः । २२० श्री भवानी सहस्रनामावली
ॐ काष्ठायै नमः ।
ॐ मुहूर्तायै नमः ।
ॐ निमेषायै नमः ।
ॐ कालरूपिण्यै नमः ।
ॐ सुकर्णरसनायै नमः ।
ॐ नासायै नमः ।
ॐ चक्षुषे नमः ।
ॐ स्पर्शवत्यै नमः ।
ॐ रसायै नमः ।
ॐ गन्धप्रियायै नमः । २३० श्री भवानी सहस्रनामावली
ॐ सुगन्धायै नमः ।
ॐ सुस्पर्शायै नमः ।
ॐ मनोगतये नमः ।
ॐ मृगनाभये नमः ।
ॐ मृगाक्ष्यै नमः ।
ॐ कर्पूरामोदधारिण्यै नमः ।
ॐ पद्मयोनये नमः ।
ॐ सुकेश्यै नमः ।
ॐ सुलिङ्गायै नमः ।
ॐ भगरूपिण्यै नमः । २४० श्री भवानी सहस्रनामावली
ॐ योनिमुद्रायै नमः ।
ॐ महामुद्रायै नमः ।
ॐ खेचर्यै नमः ।
ॐ खगगामिन्यै नमः ।
ॐ मधुश्रिये नमः ।
ॐ माधवीवल्ल्यै नमः ।
ॐ मधुमत्तायै नमः ।
ॐ मदोद्धतायै नमः ।
ॐ मङ्गलायै नमः ।
ॐ शुकहस्तायै नमः । २५० श्री भवानी सहस्रनामावली
ॐ पुष्पबाणायै नमः ।
ॐ इक्षुचापिण्यै नमः ।
ॐ रक्ताम्बरधरायै नमः ।
ॐ क्षीबायै नमः ।
ॐ रक्तपुष्पावतंसिन्यै नमः ।
ॐ शुभ्राम्बरधरायै नमः ।
ॐ धीरायै नमः ।
ॐ महाश्वेतायै नमः ।
ॐ वसुप्रियायै नमः ।
ॐ सुवेणये / सुवेण्ये नमः । २६० श्री भवानी सहस्रनामावली
ॐ पद्महस्तायै नमः ।
ॐ मुक्ताहारविभूषणायै नमः ।
ॐ कर्पूरामोदनिःश्वासायै नमः ।
ॐ पद्मिन्यै नमः ।
ॐ पद्ममन्दिरायै नमः ।
ॐ खड्गिन्यै नमः ।
ॐ चक्रहस्तायै नमः ।
ॐ भुशुण्ड्यै नमः ।
ॐ परिघायुधायै नमः ।
ॐ चापिन्यै नमः । २७० श्री भवानी सहस्रनामावली
ॐ पाशहस्तायै नमः ।
ॐ त्रिशूलवरधारिण्यै नमः ।
ॐ सुबाणायै नमः ।
ॐ शक्तिहस्तायै नमः ।
ॐ मयूरवरवाहनायै नमः ।
ॐ वरायुधधरायै नमः ।
ॐ वीरायै नमः ।
ॐ वीरपानमदोत्कटायै नमः ।
ॐ वसुधायै नमः ।
ॐ वसुधारायै नमः । २८० श्री भवानी सहस्रनामावली
ॐ जयायै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ शिवायै नमः ।
ॐ विजयायै नमः ।
ॐ जयन्त्यै नमः ।
ॐ सुस्तन्यै नमः ।
ॐ शत्रुनाशिन्यै नमः ।
ॐ अन्तर्वत्न्यै नमः ।
ॐ वेदशक्तये नमः ।
ॐ वरदायै नमः । २९० श्री भवानी सहस्रनामावली
ॐ वरधारिण्यै नमः ।
ॐ शीतलायै नमः ।
ॐ सुशीलायै नमः ।
ॐ बालग्रहविनाशिन्यै नमः ।
ॐ कुमार्यै नमः ।
ॐ सुपर्वायै नमः ।
ॐ कामाख्यायै नमः ।
ॐ कामवन्दितायै नमः ।
ॐ जालन्धरधरायै नमः ।
ॐ अनन्तायै नमः । ३०० । श्री भवानी सहस्रनामावली

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ अनन्तायै स्वाहा । श्री भवानी सहस्रनामावली

ध्यानम् –

या देवी शिवकेशवादिजननी या वै जगद्रूपिणी
या ब्रह्मादिपिपीलिकान्तजनतानन्दैकसन्दायिनी ।
या पञ्चप्रणमन्निलिम्पनयनी या चित्कलामालिनी
सा पायात्परदेवता भगवती श्रीराजराजेश्वरी ॥ ४

ॐ कामरूपनिवासिन्यै नमः ।
ॐ कामबीजवत्यै नमः ।
ॐ सत्यायै नमः ।
ॐ सत्यधर्मपरायणायै नमः ।
ॐ स्थूलमार्गस्थितायै नमः ।
ॐ सूक्ष्मायै नमः ।
ॐ सूक्ष्मबुद्धिप्रबोधिन्यै नमः ।
ॐ षट्कोणायै नमः ।
ॐ त्रिकोणायै नमः ।
ॐ त्रिनेत्रायै नमः । ३१० श्री भवानी सहस्रनामावली
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ वृषप्रियायै नमः ।
ॐ वृषारूढायै नमः ।
ॐ महिषासुरघातिन्यै नमः ।
ॐ शुम्भदर्पहरायै नमः ।
ॐ दीप्तायै नमः ।
ॐ दीप्तपावकसन्निभायै नमः ।
ॐ कपालभूषणायै नमः ।
ॐ काल्यै नमः ।
ॐ कपालामाल्यधारिण्यै नमः । ३२० श्री भवानी सहस्रनामावली
ॐ कपालकुण्डलायै नमः ।
ॐ दीर्घायै नमः ।
ॐ शिवदूत्यै नमः ।
ॐ घनध्वनये नमः ।
ॐ सिद्धिदायै नमः ।
ॐ बुद्धिदायै नमः ।
ॐ नित्यायै नमः ।
ॐ सत्यमार्गप्रबोधिन्यै नमः ।
ॐ कम्बुग्रीवायै नमः ।
ॐ वसुमत्यै नमः । ३३० श्री भवानी सहस्रनामावली
ॐ छत्रच्छायाकृतालयायै नमः ।
ॐ जगद्गर्भायै नमः ।
ॐ कुण्डलिन्यै नमः ।
ॐ भुजगाकारशायिन्यै नमः ।
ॐ प्रोल्लसत्सप्तपद्मायै नमः ।
ॐ नाभिनालमृणालिन्यै नमः ।
ॐ मूलाधारायै नमः ।
ॐ निराकारायै नमः ।
ॐ वह्निकुण्डकृतालयायै नमः ।
ॐ वायुकुण्डसुखासीनायै नमः । ३४० श्री भवानी सहस्रनामावली
ॐ निराधारायै नमः ।
ॐ निराश्रयायै नमः ।
ॐ श्वासोच्छवासगतये नमः ।
ॐ जीवायै नमः ।
ॐ ग्राहिण्यै नमः ।
ॐ वह्निसंश्रयायै नमः ।
ॐ वह्नितन्तुसमुत्थानायै नमः ।
ॐ षड्रसास्वादलोलुपायै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ तपःसिद्धये नमः । ३५० श्री भवानी सहस्रनामावली
ॐ तापस्यै नमः ।
ॐ तपःप्रियायै नमः ।
ॐ तपोनिष्ठायै नमः ।
ॐ तपोयुक्तायै नमः ।
ॐ तपसःसिद्धिदायिन्यै नमः ।
ॐ सप्तधातुमयीर्मूतये नमः ।
ॐ सप्तधात्वन्तराश्रयायै नमः ।
ॐ देहपुष्टये नमः ।
ॐ मनस्तुष्टयै नमः ।
ॐ अन्नपुष्टये नमः । ३६०
ॐ बलोद्धतायै नमः ।
ॐ ओषधये नमः ।
ॐ वैद्यमात्रे नमः ।
ॐ द्रव्यशक्तये नमः ।
ॐ प्रभाविन्यै नमः ।
ॐ वैद्यायै नमः ।
ॐ वैद्यचिकित्सायै नमः ।
ॐ सुपथ्यायै नमः ।
ॐ रोगनाशिन्यै नमः ।
ॐ मृगयायै नमः । ३७०
ॐ मृगमांसादायै नमः ।
ॐ मृगत्वचे नमः ।
ॐ मृगलोचनायै नमः ।
ॐ वागुरायै नमः ।
ॐ बन्धरूपायै नमः ।
ॐ वधरूपायै नमः ।
ॐ वधोद्धतायै नमः ।
ॐ वन्द्यै नमः ।
ॐ वन्दिस्तुताकारायै नमः ।
ॐ काराबन्धविमोचिन्यै नमः । ३८०
ॐ श‍ृङ्खलायै नमः ।
ॐ खलहायै नमः ।
ॐ विद्युते नमः ।
ॐ दृढबन्धविमोचन्यै नमः ।
ॐ अम्बिकायै नमः ।
ॐ अम्बालिकायै नमः ।
ॐ अम्बायै नमः ।
ॐ स्वक्षायै नमः ।
ॐ साधुजनार्चितायै नमः ।
ॐ कौलिक्यै नमः । ३९०
ॐ कुलविद्यायै नमः ।
ॐ सुकुलायै नमः ।
ॐ कुलपूजितायै नमः ।
ॐ कालचक्रभ्रमायै नमः ।
ॐ भ्रान्तायै नमः ।
ॐ विभ्रमायै नमः ।
ॐ भ्रमनाशिन्यै नमः ।
ॐ वात्याल्यै नमः ।
ॐ मेघमालायै नमः ।
ॐ सुवृष्ट्यै नमः । ४०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुवृष्ट्यै स्वाहा ।

ध्यानम् –

बीजैः सप्तभिरुज्ज्वलाकृतिरसौ या सप्तसप्तिद्युतिः
सप्तर्षिर्प्रणताङ्घ्रिपङ्कजयुगा या सप्तलोकार्तिहृत् ।
काश्मीरप्रवरेशमध्यनगरी प्रद्युम्नपीठे स्थिता
देवी सप्तकसंयुता भगवती श्री शारिका पातु नः ॥ ५

ॐ सस्यवर्धिन्यै नमः ।
ॐ अकारायै नमः ।
ॐ इकारायै नमः ।
ॐ उकारायै नमः ।
ॐ ऐकाररूपिण्यै नमः ।
ॐ ह्रीङ्कार्यै नमः ।
ॐ बीजरूपायै नमः ।
ॐ क्लीङ्कारायै नमः ।
ॐ अम्बरवासिन्यै नमः ।
ॐ सर्वाक्षरमयीशक्तये नमः । ४१०
ॐ अक्षरायै नमः ।
ॐ वर्णमालिन्यै नमः ।
ॐ सिन्दूरारुणवक्त्रायै नमः ।
ॐ सिन्दूरतिलकप्रियायै नमः ।
ॐ वश्यायै नमः ।
ॐ वश्यबीजायै नमः ।
ॐ लोकवश्यविभाविन्यै नमः ।
ॐ नृपवश्यायै नमः ।
ॐ नृपैः सेव्यायै नमः ।
ॐ नृपवश्यकर्यै नमः । ४२०
ॐ क्रियायै नमः ।
ॐ महिष्यै नमः ।
ॐ नृपमान्यायै नमः ।
ॐ नृमान्यायै नमः ।
ॐ नृपनन्दिन्यै नमः ।
ॐ नृपधर्ममय्यै नमः ।
ॐ धन्यायै नमः ।
ॐ धनधान्यविवर्धिन्यै नमः ।
ॐ चतुर्वर्णमयीमूर्तये नमः ।
ॐ चतुर्वर्णैः सुजितायै नमः । ४३०
ॐ सर्वधर्ममयीसिद्धये नमः ।
ॐ चतुराश्रमवासिन्यै नमः ।
ॐ ब्राह्मण्यै नमः ।
ॐ क्षत्रियायै नमः ।
ॐ वैश्यायै नमः ।
ॐ शूद्रायै नमः ।
ॐ अवरवर्णजायै नमः ।
ॐ वेदमार्गरतायै नमः ।
ॐ यज्ञायै नमः ।
ॐ वेदविश्वविभाविन्यै नमः । ४४०
ॐ अस्त्रशस्त्रमयीविद्यायै नमः ।
ॐ वरशस्त्रास्त्रधारिण्यै नमः ।
ॐ सुमेधायै नमः ।
ॐ सत्यमेधायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ अपराजितायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ सत्कृतये नमः ।
ॐ सन्ध्यायै नमः ।
ॐ सावित्र्यै नमः । ४५०
ॐ त्रिपदाश्रयायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ त्रिपद्यै नमः ।
ॐ धात्र्यै नमः ।
ॐ सुपर्वायै नमः ।
ॐ सामगायिन्यै नमः ।
ॐ पाञ्चाल्यै नमः ।
ॐ बालिकायै नमः ।
ॐ बालायै नमः ।
ॐ बालक्रीडायै नमः । ४६०
ॐ सनातन्यै नमः ।
ॐ गर्भाधारधरायै नमः ।
ॐ शून्यायै नमः ।
ॐ गर्भाशयनिवासिन्यै नमः ।
ॐ सुरारिघातिनीकृत्यायै नमः ।
ॐ पूतनायै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ लज्जायै नमः ।
ॐ रसवत्यै नमः ।
ॐ नन्दायै नमः । ४७०
ॐ भवान्यै नमः ।
ॐ पापनाशिन्यै नमः ।
ॐ पट्टाम्बरधरायै नमः ।
ॐ गीतये नमः ।
ॐ सुगीतये नमः ।
ॐ ज्ञानलोचनायै नमः ।
ॐ सप्तस्वरमयीतन्त्र्यै नमः ।
ॐ षड्जमध्यमधैवतायै नमः ।
ॐ मूर्छनाग्रामसंस्थानायै नमः ।
ॐ स्वस्थायै नमः । ४८०
ॐ स्वस्थानवासिन्यै नमः ।
ॐ अट्टाट्टहासिन्यै नमः ।
ॐ प्रेतायै नमः ।
ॐ प्रेतासननिवासिन्यै नमः ।
ॐ गीतनृत्यप्रियायै नमः ।
ॐ अकामायै नमः ।
ॐ तुष्टिदायै नमः ।
ॐ पुष्टिदायै नमः ।
ॐ अक्षयायै नमः ।
ॐ निष्ठायै नमः । ४९०
ॐ सत्यप्रियायै नमः ।
ॐ प्रज्ञायै नमः ।
ॐ लोकेश्यै नमः ।
ॐ सुरोत्तमायै नमः ।
ॐ सविषायै नमः ।
ॐ ज्वालिन्यै नमः ।
ॐ ज्वालायै नमः ।
ॐ विषमोहार्तिनाशिन्यै नमः ।
ॐ (शतमार्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ शतपत्रिकायै नमः ।)
ॐ विषारये नमः ।
ॐ नागदमन्यै नमः । ५०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ नागदमन्यै स्वाहा ।

ध्यानम् –

भक्तानां सिद्धिधात्री नलिनयुगकरा श्वेतपद्मासनस्था
लक्ष्मीरूपा त्रिनेत्रा हिमकरवदना सर्वदैत्येन्द्रहर्त्री ।
वागीशी सिद्धिकर्त्री सकलमुनिजनैः सेविता या भवानी
नौम्यहं नौम्यहं त्वां हरिहरप्रणतां शारिकां नौमि नौमि ॥ ६

ॐ अमृतोद्भवायै नमः ।
ॐ भूतभीतिहरारक्षायै नमः ।
ॐ भूतावेशविनाशिन्यै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ राक्षस्यै नमः ।
ॐ रात्रये नमः ।
ॐ दीर्घनिद्रायै नमः ।
ॐ दिवागतये नमः ।
ॐ चन्द्रिकायै नमः । ५१०
ॐ चन्द्रकान्तये नमः ।
ॐ सूर्यकान्तये नमः ।
ॐ र्निशाचर्यै नमः ।
ॐ डाकिन्यै नमः ।
ॐ शाकिन्यै नमः ।
ॐ शिष्यायै नमः ।
ॐ हाकिन्यै नमः ।
ॐ चक्रवाकिन्यै नमः ।
ॐ सितासितप्रियायै नमः ।
ॐ स्वङ्गायै नमः । ५२०
ॐ सकलायै नमः ।
ॐ वनदेवतायै नमः ।
ॐ गुरुरूपधरायै नमः ।
ॐ गुर्व्यै नमः ।
ॐ मृत्यवे नमः ।
ॐ मार्यै नमः ।
ॐ विशारदायै नमः ।
ॐ महामार्यै नमः ।
ॐ विनिद्रायै नमः ।
ॐ तन्द्रायै नमः । ५३०
ॐ मृत्युविनाशिन्यै नमः ।
ॐ चन्द्रमण्डलसङ्काशायै नमः ।
ॐ चन्द्रमण्डलवासिन्यै नमः ।
ॐ अणिमादिगुणोपेतायै नमः ।
ॐ सुस्पृहायै नमः ।
ॐ कामरूपिण्यै नमः ।
ॐ अष्टसिद्धिप्रदायै नमः ।
ॐ प्रौढायै नमः ।
ॐ दुष्टदानवघातिन्यै नमः ।
ॐ अनादिनिधनापुष्टये नमः । ५४०
ॐ चतुर्बाहवे नमः ।
ॐ चतुर्मुख्यै नमः ।
ॐ चतुस्समुद्रशयनायै नमः ।
ॐ चतुर्वर्गफलप्रदायै नमः ।
ॐ काशपुष्पप्रतीकाशायै नमः ।
ॐ शरत्कुमुदलोचनायै नमः ।
ॐ (सोमसूर्याग्निनयनायै नमः ।
ॐ ब्रह्मविष्णुशिवार्चितायै नमः ।
ॐ कल्याण्यै, कमलायै नमः ।
ॐ कन्यायै नमः ।
ॐ शुभायै नमः ।
ॐ मङ्गलचण्डिकायै नमः ।
ॐ भूतायै नमः ।
ॐ भव्यायै नमः ।
ॐ भविष्यायै नमः ।
ॐ शैलजायै नमः । ५५०
ॐ शैलवासिन्यै नमः ।
ॐ वाममार्गरतायै नमः ।
ॐ वामायै नमः ।
ॐ शिववामाङ्गवासिन्यै नमः ।
ॐ वामाचारप्रियायै नमः ।
ॐ तुष्टायै नमः ।
ॐ लोपामुद्रायै नमः ।
ॐ प्रबोधिन्यै नमः ।
ॐ भूतात्मने नमः ।
ॐ परमात्मने नमः । ५६०
ॐ भूतभाविविभाविन्यै नमः ।
ॐ मङ्गलायै नमः ।
ॐ सुशीलायै नमः ।
ॐ परमार्थप्रबोधिकायै नमः ।

ॐ दक्षिणायै नमः ।
ॐ दक्षिणामूर्तये नमः ।
ॐ सुदक्षिणायै नमः ।
ॐ हरिप्रियायै नमः ।
ॐ योगिन्यै नमः ।
ॐ योगयुक्तायै नमः । ५७०
ॐ योगाङ्गायै नमः ।
ॐ ध्यानशालिन्यै नमः ।
ॐ योगपट्टधरायै नमः ।
ॐ मुक्तायै नमः ।
ॐ मुक्तानाम्परमागतये नमः ।
ॐ नारसिंह्यै नमः ।
ॐ सुजन्मायै नमः ।
ॐ त्रिवर्गफलदायिन्यै नमः ।
ॐ धर्मदायै नमः ।
ॐ धनदायै नमः । ५८०
ॐ कामदायै नमः ।
ॐ मोक्षदायै नमः ।
ॐ द्युतये नमः ।
ॐ साक्षिण्यै नमः ।
ॐ क्षणदायै नमः ।
ॐ कांक्षायै नमः ।
ॐ दक्षजायै नमः ।
ॐ कूटरूपिण्यै नमः ।
ॐ क्रतवे नमः ।
ॐ कात्यायन्यै नमः । ५९०
ॐ स्वच्छायै नमः ।
ॐ स्वच्छन्दायै नमः ।
ॐ कविप्रियायै नमः ।
ॐ सत्यागमायै नमः ।
ॐ बहिःस्थायै नमः ।
ॐ काव्यशक्तये नमः ।
ॐ कवित्वदायै नमः ।
ॐ मेनापुत्र्यै नमः ।
ॐ सतीमात्रे नमः ।
ॐ मैनाकभगिन्यै नमः । ६०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ मैनाकभगिन्यै स्वाहा ।

ध्यानम् –

आरक्ताभां त्रिनेत्रां मणिमुकुटवतीं रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहतटविलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायाम्यम्भोरुहस्थामरुणविवसनामीश्वरीमीश्वराणाम् ॥ ७

ॐ तडिते नमः ।
ॐ सौदामिन्यै नमः ।
ॐ स्वधामायै नमः ।
ॐ सुधामायै नमः ।
ॐ धामशालिन्यै नमः ।
ॐ सौभाग्यदायिन्यै नमः ।
ॐ दिवे नमः ।
ॐ सुभगायै नमः ।
ॐ द्युतिवर्धिन्यै नमः ।
ॐ श्रिये नमः । ६१०
ॐ कृत्तिवसनायै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कलिनाशिन्यै नमः ।
ॐ रक्तबीजवधोद्दृप्तायै नमः ।
ॐ सुतन्तुवे नमः ।
ॐ बीजसन्ततये नमः ।
ॐ जगज्जीवायै नमः ।
ॐ जगद्बीजायै नमः ।
ॐ जगत्त्रयहितैषिण्यै नमः ।
ॐ चामीकररुचये नमः । ६२०
ॐ चान्द्र्यीसाक्षयाषोडशीकलायै नमः ।
ॐ यत्तत्पदानुबन्धायै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ धनदार्चितायै नमः ।
ॐ चित्रिण्यै नमः ।
ॐ चित्रमायायै नमः ।
ॐ विचित्रायै नमः ।
ॐ भुवनेश्वर्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ मुण्डहस्तायै नमः । ६३०
ॐ चण्डमुण्डवधोद्धुरायै नमः ।
ॐ अष्टम्यै नमः ।
ॐ एकादश्यै नमः ।
ॐ पूर्णायै नमः ।
ॐ नवम्यै नमः ।
ॐ चतुर्दश्यै नमः ।
ॐ अमायै नमः ।
ॐ कलशहस्तायै नमः ।
ॐ पूर्णकुम्भधरायै नमः ।
ॐ धरायै नमः । ६४०
ॐ अभीरवे नमः ।
ॐ भैरव्यै नमः ।
ॐ भीमायै नमः ।
ॐ भीरायै नमः ।
ॐ त्रिपुरभैरव्यै नमः ।
ॐ महारुण्डायै नमः ।
ॐ रौद्र्यै नमः ।
ॐ महाभैरवपूजितायै नमः ।
ॐ निर्मुण्डायै नमः ।
ॐ हस्तिन्यै नमः । ६५०
ॐ चण्डायै नमः ।
ॐ करालदशनाननायै नमः ।
ॐ करालायै नमः ।
ॐ विकरालायै नमः ।
ॐ घोरघुर्घुरनादिन्यै नमः ।
ॐ रक्तदन्तायै नमः ।
ॐ ऊर्ध्वकेश्यै नमः ।
ॐ बन्धूककुसुमारुणायै नमः ।
ॐ कादम्बर्यै नमः ।
ॐ पटासायै नमः । ६६०
ॐ काश्मीर्यै नमः ।
ॐ कुङ्कुमप्रियायै नमः ।
ॐ क्षान्तये नमः ।
ॐ बहुसुवर्णायै नमः ।
ॐ रतये नमः ।
ॐ बहुसुवर्णदायै नमः ।
ॐ मातङ्गिन्यै नमः ।
ॐ वरारोहायै नमः ।
ॐ मत्तमातङ्गगामिन्यै नमः ।
ॐ हिंसायै नमः । ६७०
ॐ हंसगतये नमः ।
ॐ हंस्यै नमः ।
ॐ हंसोज्ज्वलशिरोरुहायै नमः ।
ॐ पूर्णचन्द्रमुख्यै नमः ।
ॐ श्यामायै नमः ।
ॐ स्मितास्यायै नमः ।
ॐ श्यामकुण्डलायै नमः ।
ॐ मष्यै नमः ।
ॐ लेखिन्यै नमः ।
ॐ लेख्यायै नमः । ६८०
ॐ सुलेखायै नमः ।
ॐ लेखकप्रियायै नमः ।
ॐ शङ्खिन्यै नमः ।
ॐ शङ्खहस्तायै नमः ।
ॐ जलस्थायै नमः ।
ॐ जलदेवतायै नमः ।
ॐ कुरुक्षेत्रावनये नमः ।
ॐ काश्यै नमः ।
ॐ मथुरायै नमः ।
ॐ काञ्च्यै नमः । ६९०
ॐ अवन्तिकायै नमः ।
ॐ अयोध्यायै नमः ।
ॐ द्वारिकायै नमः ।
ॐ मायायै नमः ।
ॐ तीर्थायै नमः ।
ॐ तीर्थकरप्रियायै नमः ।
ॐ त्रिपुष्करायै नमः ।
ॐ अप्रमेयायै नमः ।
ॐ कोशस्थायै नमः ।
ॐ कोशवासिन्यै नमः । ७०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ कोशवासिन्यै स्वाहा ।

ध्यानम् –

प्रातःकाले कुमारी कुमुदकलिकया जप्यमालां जपन्ती
मध्याह्ने प्रौढरूपा विकसितवदना चारुनेत्रा विशाला ।
सन्ध्यायां वृद्धरूपा गलितकुचयुगे मुण्डमालां वहन्ती
सा देवी दिव्यदेहा हरिहरनमिता पातु नो ह्यादिमुद्रा ॥ ८

ॐ कौशिक्यै नमः ।
ॐ कुशावर्तायै नमः ।
ॐ कौशाम्ब्यै नमः ।
ॐ कोशवर्धिन्यै नमः ।
ॐ कोशदायै नमः ।
ॐ पद्मकोशाक्ष्यै नमः ।
ॐ कुसुमायै नमः ।
ॐ कुसुमप्रियायै नमः ।
ॐ तोतलायै नमः ।
ॐ तुलाकोटये नमः । ७१०
ॐ कूटस्थायै नमः ।
ॐ कोटराश्रयायै नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ सुरूपायै नमः ।
ॐ स्वरूपायै नमः ।
ॐ रूपवर्धिन्यै नमः ।
ॐ तेजस्विन्यै नमः ।
ॐ सुभिक्षायै नमः ।
ॐ बलदायै नमः ।
ॐ बलदायिन्यै नमः । ७२०
ॐ महाकोश्यै नमः ।
ॐ महावर्तायै नमः ।
ॐ बुद्धिसदसदात्मिकायै नमः ।
ॐ महाग्रहहरायै नमः ।
ॐ सौम्यायै नमः ।
ॐ विशोकायै नमः ।
ॐ शोकनाशिन्यै नमः ।
ॐ सात्त्विक्यै नमः ।
ॐ सत्त्वसंस्थायै नमः ।
ॐ राजस्यै नमः । ७३०
ॐ रजोवृतायै नमः ।
ॐ तामस्यै नमः ।
ॐ तमोयुक्तायै नमः ।
ॐ गुणत्रयविभाविन्यै नमः ।
ॐ अव्यक्तायै नमः ।
ॐ व्यक्तरूपायै नमः ।
ॐ वेदविद्यायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ शङ्कराकल्पिनीकल्पायै नमः ।
ॐ मनस्सङ्कल्पसन्ततये नमः । ७४०
ॐ सर्वलोकमयीशक्तये नमः ।
ॐ सर्वश्रवणगोचरायै नमः ।
ॐ सर्वज्ञानवल्र्वाञ्छायै नमः ।
ॐ सर्वतत्त्वावबोधिन्यै नमः ।
ॐ जागृत्यै नमः ।
ॐ सुषुप्तये नमः ।
ॐ स्वप्नावस्थायै नमः ।
ॐ तुरीयकायै नमः ।
ॐ त्वरायै नमः ।
ॐ मन्दगतये नमः । ७५०
ॐ मन्दायै नमः ।
ॐ मन्दिरामोदधारिण् नमः ।
ॐ पानभूमये नमः ।
ॐ पानपात्रायै नमः ।
ॐ पानदानकरोद्यतायै नमः ।
ॐ आधूर्णारुणनेत्रायै नमः ।
ॐ किञ्चिदव्यक्तभाषिण्यै नमः ।
ॐ आशापुरायै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षायै नमः । ७६०
ॐ दीक्षितपूजितायै नमः ।
ॐ नागवल्ल्यै नमः ।
ॐ नागकन्यायै नमः ।
ॐ भोगिन्यै नमः ।
ॐ भोगवल्लभायै नमः ।
ॐ सर्वशास्त्रवतीविद्यायै नमः ।
ॐ सुस्मृतये नमः ।
ॐ धर्मवादिन्यै नमः ।
ॐ श्रुतये नमः ।
ॐ श्रुतिधरायै नमः । ७७०
ॐ ज्येष्ठायै नमः ।
ॐ श्रेष्ठायै नमः ।
ॐ पातालवासिन्यै नमः ।
ॐ मीमांसायै नमः ।
ॐ तर्कविद्यायै नमः ।
ॐ सुभक्तये नमः ।
ॐ भक्तवत्सलायै नमः ।
ॐ सुनाभये नमः ।
ॐ यातनायै नमः ।
ॐ जातये नमः । ७८०
ॐ गम्भीरायै नमः ।
ॐ भाववर्जितायै नमः ।
ॐ नागपाशधरामूर्तये नमः ।
ॐ अगाधायै नमः ।
ॐ नागकुण्डलायै नमः ।
ॐ सुचक्रायै नमः ।
ॐ चक्रमध्यस्थायै नमः ।
ॐ चक्रकोणनिवासिन्यै नमः ।
ॐ सर्वमन्त्रमयीविद्यायै नमः ।
ॐ सर्वमन्त्राक्षरावलये नमः । ७९०
ॐ मधुस्रवायै नमः ।
ॐ स्रवन्त्यै नमः ।
ॐ भ्रामर्यै नमः ।
ॐ भ्रमरालकायै नमः ।
ॐ मातृमण्डलमध्यस्थायै नमः ।
ॐ मातृमण्डलवासिन्यै नमः ।
ॐ कुमारजनन्यै नमः ।
ॐ क्रूरायै नमः ।
ॐ सुमुख्यै नमः ।
ॐ ज्वरनाशिन्यै नमः । ८०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ ज्वरनाशिन्यै स्वाहा ।

ध्यानम् –

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ९

ॐ विद्यमानायै नमः ।
ॐ भाविन्यै नमः ।
ॐ प्रीतिमञ्जर्यै नमः ।
ॐ सर्वसौख्यवतीयुक्तायै नमः ।
ॐ आहारपरिणामिन्यै नमः ।
ॐ पञ्चभूतानां निधानायै नमः ।
ॐ भवसागरतारिण्यै नमः ।
ॐ अक्रूरायै नमः ।
ॐ ग्रहावत्यै नमः । ८१०
ॐ विग्रहायै नमः ।
ॐ ग्रहवर्जितायै नमः ।
ॐ रोहिण्यै नमः ।
ॐ भूमिगर्भायै नमः ।
ॐ कालभुवे नमः ।
ॐ कालवर्तिन्यै नमः ।
ॐ कलङ्करहितायनार्यै नमः ।
ॐ चतुःषष्ठ्यभिधावत्यै नमः ।
ॐ जीर्णायै नमः ।
ॐ जीर्णवस्रायै नमः । ८२०
ॐ नूतनायै नमः ।
ॐ नववल्लभायै नमः ।
ॐ अजरायै नमः ।
ॐ रतये नमः ।
ॐ प्रीतये नमः ।
ॐ रतिरागविवर्धिन्यै नमः ।
ॐ पञ्चवातगतिर्भिन्नायै नमः ।
ॐ पञ्चश्लेष्माशयाधरायै नमः ।
ॐ पञ्चपित्तवतीशक्तये नमः ।
ॐ पञ्चस्थानविबोधिन्यै नमः । ८३०
ॐ उदक्यायै नमः ।
ॐ वृषस्यन्त्यै नमः ।
ॐ त्र्यहं बहिःप्रस्रविण्यै नमः ।
ॐ रजःशुक्रधराशक्तये नमः ।
ॐ जरायवे नमः ।
ॐ गर्भधारिण्यै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिलिङ्गायै नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिपुरवासिन्यै नमः । ८४०
ॐ अरागायै नमः ।
ॐ शिवतत्त्वायै नमः ।
ॐ कामतत्त्वानुरागिण्यै नमः ।
ॐ प्राच्यै नमः ।
ॐ अवाच्यै नमः ।
ॐ प्रतीच्यै नमः ।
ॐ उदीच्यै नमः ।
ॐ दिग्विदिग्दिशायै नमः ।
ॐ अहङ्कृतये नमः ।
ॐ अहङ्कारायै नमः । ८५०
ॐ बलिमालायै नमः ।
ॐ बलिप्रियायै नमः ।
ॐ स्रुचे नमः ।
ॐ स्रुवायै नमः ।
ॐ सामिधेन्यै नमः ।
ॐ सश्रद्धायै नमः ।
ॐ श्राद्धदेवतायै नमः ।
ॐ मात्रे नमः ।
ॐ मातामह्यै नमः ।
ॐ तृप्तये नमः । ८६०
ॐ पितृमात्रे नमः ।
ॐ पितामह्यै नमः ।
ॐ स्नुषायै नमः ।
ॐ दौहित्रिण्यै नमः ।
ॐ पुत्र्यै नमः ।
ॐ पौत्र्यै नमः ।
ॐ नप्त्र्यै नमः ।
ॐ शिशुप्रियायै नमः ।
ॐ स्तनदायै नमः ।
ॐ स्तनधारायै नमः । ८७०
ॐ विश्वयोनये नमः ।
ॐ स्तनन्धय्यै नमः ।
ॐ शिशूत्सङ्गधरायै नमः ।
ॐ दोलायै नमः ।
ॐ दोलाक्रीडाभिनन्दिन्यै नमः ।
ॐ उर्वश्यै नमः ।
ॐ कदल्यै नमः ।
ॐ केकायै नमः ।
ॐ विशिखायै नमः ।
ॐ शिखिवर्तिन्यै नमः । ८८०
ॐ खट्वाङ्गधारिण्यै नमः ।
ॐ खट्वायै नमः ।
ॐ बाणपुङ्खानुवर्तिन्यै नमः ।
ॐ लक्ष्यप्राप्तये नमः ।
ॐ कलायै नमः ।
ॐ अलक्ष्यायै नमः ।
ॐ लक्ष्यायै नमः ।
ॐ शुभलक्षणायै नमः ।
ॐ वर्तिन्यै नमः ।
ॐ सुपथाचारायै नमः । ८९०
ॐ परिखायै नमः ।
ॐ खनये नमः ।
ॐ वृतये नमः ।
ॐ प्राकारवलयायै नमः ।
ॐ वेलायै नमः ।
ॐ महोदधौ मर्यादायै नमः ।
ॐ पोषिणीशक्तये नमः ।
ॐ शोषिणीशक्तये नमः ।
ॐ दीर्घकेश्यै नमः ।
ॐ सुलोमशायै नमः । ९०० ।

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सुलोमशायै स्वाहा ।

ध्यानम् –

रे मूढाः किमयं वृथैव तपसा कायः परिक्लिश्यते
यज्ञैर्वा बहुदक्षिणैः किमितरे रिक्तीक्रियन्ते गृहाः ।
भक्तिश्चेदविनाशिनी भगवती पादद्वयी सेव्यता-
मुन्निद्राम्बुरुहातपत्रसुभगा लक्ष्मीः पुरो धावति ॥ १०

ॐ ललितायै नमः ।
ॐ मांसलायै नमः ।
ॐ तन्व्यै नमः ।
ॐ वेदवेदाङ्गधारिण्यै नमः ।
ॐ नरासृक्पानमत्तायै नमः ।
ॐ नरमुण्डास्थिभूषणायै नमः ।
ॐ अक्षक्रीडारतये नमः ।
ॐ शार्यै नमः ।
ॐ शारिकाशुकभाषिण्यै नमः ।
ॐ शाम्बर्यै नमः । ९१०
ॐ गारुडीविद्यायै नमः ।
ॐ वारुण्यै नमः ।
ॐ वरुणार्चितायै नमः ।
ॐ वाराह्यै नमः ।
ॐ मुण्डहस्तायै नमः ।
ॐ दंष्ट्रोद्धृतवसुन्धरायै नमः ।
ॐ मीनमूर्तिर्धरायै नमः ।
ॐ मूर्तायै नमः ।
ॐ वदान्यायै नमः ।
ॐ अप्रतिमाश्रयायै नमः । ९२०
ॐ अमूर्तायै नमः ।
ॐ निधिरूपायै नमः ।
ॐ शालिग्रामशिलाशुचये नमः ।
ॐ स्मृतये नमः ।
ॐ संस्काररूपायै नमः ।
ॐ सुसंस्कारायै नमः ।
ॐ संस्कृतये नमः ।
ॐ प्राकृतायै नमः ।
ॐ देशभाषायै नमः ।
ॐ गाथायै नमः । ९३०
ॐ गीतये नमः ।
ॐ प्रहेलिकायै नमः ।
ॐ इडायै नमः ।
ॐ पिङ्गलायै नमः ।
ॐ पिङ्गायै नमः ।
ॐ सुषुम्नायै नमः ।
ॐ सूर्यवाहिन्यै नमः ।
ॐ शशिस्रवायै नमः ।
ॐ तालुस्थायै नमः ।
ॐ काकिन्यै नमः । ९४०
ॐ अमृतजीविन्यै नमः ।
ॐ अणुरूपायै नमः ।
ॐ बृहद्रूपायै नमः ।
ॐ लघुरूपायै नमः ।
ॐ गुरुस्थिरायै नमः ।
ॐ स्थावरायै नमः ।
ॐ जङ्गमायै नमः ।
ॐ देवायै नमः ।
ॐ कृतकर्मफलप्रदायै नमः ।
ॐ विषयाक्रान्तदेहायै नमः । ९५०
ॐ निर्विशेषायै नमः ।
ॐ जितेन्द्रियायै नमः ।
ॐ विश्वरूपायै नमः ।
ॐ चिदानन्दायै नमः ।
ॐ परब्रह्मप्रबोधिन्यै नमः ।
ॐ निर्विकारायै नमः ।
ॐ निर्वैरायै नमः ।
ॐ विरतये नमः ।
ॐ सत्यवर्द्धिन्यै नमः ।
ॐ पुरुषाज्ञायै नमः । ९६०
ॐ भिन्नायै नमः ।
ॐ क्षान्तिःकैवल्यदायिन्यै नमः ।
ॐ विविक्तसेविन्यै नमः ।
ॐ प्रज्ञाजनयित्र्यै नमः ।
ॐ बहुश्रुतये नमः ।
ॐ निरीहायै नमः ।
ॐ समस्तैकायै नमः ।
ॐ सर्वलोकैकसेवितायै नमः ।
ॐ सेवायै नमः ।

ॐ सेवाप्रियायै नमः । ९७०
ॐ सेव्यायै नमः ।
ॐ सेवाफलविवर्द्धिन्यै नमः ।
ॐ कलौ कल्किप्रियाकाल्यै नमः ।
ॐ दुष्टम्लेच्छविनाशिन्यै नमः ।
ॐ प्रत्यञ्चायै नमः ।
ॐ धुनर्यष्टये नमः ।
ॐ खड्गधारायै नमः ।
ॐ दुरानतये नमः ।
ॐ अश्वप्लुतये नमः ।
ॐ वल्गायै नमः । ९८०
ॐ सृणये नमः ।
ॐ सन्मत्तवारणायै नमः ।
ॐ वीरभुवे नमः ।
ॐ वीरमात्रे नमः ।
ॐ वीरसुवे नमः ।
ॐ वीरनन्दिन्यै नमः ।
ॐ जयश्रियै नमः ।
ॐ जयदीक्षायै नमः ।
ॐ जयदायै नमः ।
ॐ जयवर्द्धिन्यै नमः । ९९०
ॐ सौभाग्यसुभगाकारायै नमः ।
ॐ सर्वसौभाग्यवर्द्धिन्यै नमः ।
ॐ क्षेमङ्कर्यै नमः ।
ॐ सिद्धिरूपायै नमः ।
ॐ सर्त्कीर्तये नमः ।
ॐ पथिदेवतायै नमः ।
ॐ सर्वतीर्थमयीमूर्तये नमः ।
ॐ सर्वदेवमयीप्रभायै नमः ।
ॐ सर्वदेवमयीशक्तये नमः ।
ॐ सर्वमङ्गलमङ्गलायै नमः । १०० ।०

तेजोऽसि शुक्रमसि ज्योतिरसि धामासि
प्रियन्देवानामनादृष्टं देवयजनं देवताभ्यस्त्वा
देवताभ्यो गृह्णामि देवेभ्यस्त्वा यज्ञेभ्यो गृह्णामि ।
ॐ सर्वमङ्गलमङ्गलायै स्वाहा ।

॥ इति श्रीरुद्रयामलतन्त्रान्तर्गता श्रीभवानीसहस्रनामावलिः सम्पूर्णा ॥

ॐ शान्तिः शान्तिः शान्तिः ।

Shri Bhavani Sahasranamvali/श्री भवानी सहस्रनामावली 

॥ Sri bhavani sahasranamavalih ॥

dhyanam –

balarkamandalabhasam caturbahum trilocanam ।
pasankusasaramscapam dharayantim sivam bhaje ॥

ardhendumaulimamalamamarabhivandya-
mambhojapasasrniraktakapalahastam ।
raktangaragarasanabharanam trinetram
dhyaye sivasya vanitam madhuvihvalangim ॥ 1

Om mahavidyayai namah ।
Om jaganmatre namah ।
Om mahalaksmyai namah ।
Om sivapriyayai namah ।
Om visnumayayai namah ।
Om subhayai namah ।
Om santayai namah ।
Om siddhayai namah ।
Om siddhasarasvatyai namah ।
Om ksamayai namah । 10 Shri Bhavani Sahasranamvali
Om kantaye namah ।
Om prabhayai namah ।
Om jyotsnayai namah ।
Om parvatyai namah ।
Om sarvamangalayai namah ।
Om hingulayai namah ।
Om candikayai namah ।
Om dantayai namah ।
Om padmayai namah ।
Om laksmyai namah । 20 Shri Bhavani Sahasranamvali
Om haripriyayai namah ।
Om tripurayai namah ।
Om nandinyai namah ।
Om nandayai namah ।
Om sunandayai namah ।
Om suravanditayai namah ।
Om yajnavidyayai namah ।
Om mahamayayai namah ।
Om vedamatre namah ।
Om sudhayai namah । 30 Shri Bhavani Sahasranamvali
Om dhrtyai namah ।
Om pritaye namah ।
Om prathayai namah ।
Om prasiddhayai namah ।
Om mrdanyai namah ।
Om vindhyavasinyai namah ।
Om siddhavidyayai namah ।
Om mahasaktyai namah ।
Om prthivyai namah ।
Om naradasevitayai namah । 40 Shri Bhavani Sahasranamvali
Om puruhutapriyayai namah ।
Om kantayai namah ।
Om kaminyai namah ।
Om padmalocanayai namah ।
Om pralhadinyai namah ।
Om mahamatre namah ।
Om durgayai namah ।
Om durgatinasinyai namah ।
Om jvalamukhyai namah ।
Om sugotrayai namah । 50 Shri Bhavani Sahasranamvali
Om jyotise namah ।
Om kumudavasinyai namah ।
Om durgamayai namah ।
Om durlabhayai namah ।
Om vidyayai namah ।
Om svargataye namah ।
Om puravasinyai namah ।
Om aparnayai namah ।
Om sambarimayayai namah ।
Om madirayai namah । 60 Shri Bhavani Sahasranamvali
Om mrduhasinyai namah ।
Om kulavagisvaryai namah ।
Om nityayai namah ।
Om nityaklinnayai namah ।
Om krsodaryai namah ।
Om kamesvaryai namah ।
Om nilayai namah ।
Om bhirundayai namah ।
Om vahnivasinyai namah ।
Om lambodaryai namah । 70 Shri Bhavani Sahasranamvali
Om mahakalyai namah ।
Om vidyavidyesvaryai namah ।
Om naresvaryai namah ।
Om satyayai namah ।
Om sarvasaubhagyavardhinyai namah ।
Om sankarsanyai namah ।
Om narasimhyai namah ।
Om vaisnavyai namah ।
Om mahodaryai namah ।
Om katyayanyai namah । 80 Shri Bhavani Sahasranamvali
Om campayai namah ।
Om sarvasampattikarinyai namah ।
Om narayanyai namah ।
Om mahanidrayai namah ।
Om yoganidrayai namah ।
Om prabhavatyai namah ।
Om prajnaparamitayai namah ।
Om prajnayai namah ।
Om tarayai namah ।
Om madhumatyai namah । 90 Shri Bhavani Sahasranamvali
Om madhave namah ।
Om ksirarnavasudhaharayai namah ।
Om kalikayai namah ।
Om simhavahinyai namah ।
Om Om‍karayai namah ।
Om vasudhakarayai namah ।
Om cetanayai namah ।
Om kopanakrtyai namah ।
Om ardhabindudharayai namah ।
Om dharayai namah । 100 । Shri Bhavani Sahasranamvali

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om dharayai svaha ॥ Shri Bhavani Sahasranamvali

dhyanam –

ya kundendutusaraharadhavala ya svetapadmasana
ya vinavaradandamanditakara ya subhravastranvita ।
ya brahmacyutasankaraprabhrtibhirdevaih sada vandita
sa mam patu sarasvati bhagavati nihsesajadyapaha ॥ 2

Om visvamatre namah ।
Om kalavatyai namah ।
Om padmavatyai namah ।
Om suvastrayai namah ।
Om prabuddhayai namah ।
Om sarasvatyai namah ।
Om kundasanayai namah ।
Om jagaddhatryai namah ।
Om buddhamatre namah ।
Om jinesvaryai namah । 110 Shri Bhavani Sahasranamvali
Om jinamatre namah ।
Om jinendrayai namah ।
Om saradayai namah ।
Om hamsavahanayai namah ।
Om rajalaksmyai namah ।
Om vasatkarayai namah ।
Om sudhakarayai namah ।
Om sudhotsukayai namah ।
Om rajanitaye namah ।
Om trayyai namah । 120 Shri Bhavani Sahasranamvali
Om vartayai namah ।
Om dandanitaye namah ।
Om kriyavatyai namah ।
Om sadbhutaye namah ।
Om tarinyai namah ।
Om sraddhayai namah ।
Om sadgataye namah ।
Om satyaparayanayai namah ।
Om sindhave namah ।
Om mandakinyai namah । 130 Shri Bhavani Sahasranamvali
Om gangayai namah ।
Om yamunayai namah ।
Om sarasvatyai namah ।
Om godavaryai namah ।
Om vipasayai namah ।
Om kaveryai namah ।
Om satadrukayai namah ।
Om sarayve / sarayave namah ।
Om candrabhagayai namah ।
Om kausikyai namah । 140 Shri Bhavani Sahasranamvali
Om gandakyai namah ।
Om sucaye namah ।
Om narmadayai namah ।
Om karmanasayai namah ।
Om carmanvatyai namah ।
Om devikayai namah ।

Om vetravatyai namah ।
Om vitastayai namah ।
Om varadayai namah ।
Om naravahanayai namah । 150 Shri Bhavani Sahasranamvali
Om satyai namah ।
Om pativratayai namah ।
Om sadhvyai namah ।
Om sucaksuse namah ।
Om kundavasinyai namah ।
Om ekacaksuse namah ।
Om sahasraksyai namah ।
Om susronyai namah ।
Om bhagamalinyai namah ।
Om senayai namah । 160 Shri Bhavani Sahasranamvali
Om srenaye namah ।
Om patakayai namah ।
Om suvyuhayai namah ।
Om yuddhakamksinyai namah ।
Om patakinyai namah ।
Om dayarambhayai namah ।
Om vipancipancamapriyayai namah ।
Om paraparakalakantayai namah ।
Om trisaktaye namah ।
Om moksadayinyai namah । 170 Shri Bhavani Sahasranamvali
Om aindryai namah ।
Om mahesvaryai namah ।
Om brahmyai namah ।
Om kaumaryai namah ।
Om kulavasinyai namah ।
Om icchayai namah ।
Om bhagavatyai namah ।
Om saktaye namah ।
Om kamadhenve kamadhenave namah ।
Om krpavatyai namah । 180 Shri Bhavani Sahasranamvali
Om vajrayudhayai namah ।
Om vajrahastayai namah ।
Om candyai namah ।
Om candaparakramayai namah ।
Om gauryai namah ।
Om suvarnavarnayai namah ।
Om sthitisamharakarinyai namah ।
Om ekayai namah ।
Om anekayai namah ।
Om mahejyayai namah । 190 Shri Bhavani Sahasranamvali
Om satabahave namah ।
Om mahabhujayai namah ।
Om bhujangabhusanayai namah ।
Om bhusayai namah ।
Om satcakrakramavasinyai namah ।
Om satcakrabhedinyai namah ।
Om syamayai namah ।
Om kayasthayai namah ।
Om kayavarjitayai namah ।
Om susmitayai namah । 200 । Shri Bhavani Sahasranamvali

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om susmitayai svaha ।

dhyanam –

ya srirvedamukhi tapah phalamukhi nityam ca nidramukhi
nanarupadhari sada jayakari vidyadhari sankari ।
gauri pinapayodhari ripuhari malasthimaladhari
sa mam patu sarasvati bhagavati nihsesajadyapaha ॥ 3 Shri Bhavani Sahasranamvali

Om sumukhyai namah ।
Om ksamayai namah ।
Om mulaprakrtaye namah ।
Om isvaryai namah ।
Om ajayai namah ।
Om bahuvarnayai namah ।
Om purusarthaprarvatinyai namah ।
Om raktayai namah ।
Om nilayai namah ।
Om sitayai namah । 210 Shri Bhavani Sahasranamvali
Om syamayai namah ।
Om krsnayai namah ।
Om pitayai namah ।
Om karburayai namah ।
Om ksudhayai namah ।
Om trsnayai namah ।
Om jaravrddhayai namah ।
Om tarunyai namah ।
Om karunalayayai namah ।
Om kalayai namah । 220 Shri Bhavani Sahasranamvali
Om kasthayai namah ।
Om muhurtayai namah ।
Om nimesayai namah ।
Om kalarupinyai namah ।
Om sukarnarasanayai namah ।
Om nasayai namah ।
Om caksuse namah ।
Om sparsavatyai namah ।
Om rasayai namah ।
Om gandhapriyayai namah । 230 Shri Bhavani Sahasranamvali
Om sugandhayai namah ।
Om susparsayai namah ।
Om manogataye namah ।
Om mrganabhaye namah ।
Om mrgaksyai namah ।
Om karpuramodadharinyai namah ।
Om padmayonaye namah ।
Om sukesyai namah ।
Om sulingayai namah ।
Om bhagarupinyai namah । 240 Shri Bhavani Sahasranamvali
Om yonimudrayai namah ।
Om mahamudrayai namah ।
Om khecaryai namah ।
Om khagagaminyai namah ।
Om madhusriye namah ।
Om madhavivallyai namah ।
Om madhumattayai namah ।
Om madoddhatayai namah ।
Om mangalayai namah ।

Om sukahastayai namah । 250 Shri Bhavani Sahasranamvali
Om puspabanayai namah ।
Om iksucapinyai namah ।
Om raktambaradharayai namah ।
Om ksibayai namah ।
Om raktapuspavatamsinyai namah ।
Om subhrambaradharayai namah ।
Om dhirayai namah ।
Om mahasvetayai namah ।
Om vasupriyayai namah ।
Om suvenaye / suvenye namah । 260 Shri Bhavani Sahasranamvali
Om padmahastayai namah ।
Om muktaharavibhusanayai namah ।
Om karpuramodanihsvasayai namah ।
Om padminyai namah ।
Om padmamandirayai namah ।
Om khadginyai namah ।
Om cakrahastayai namah ।
Om bhusundyai namah ।
Om parighayudhayai namah ।
Om capinyai namah । 270 Shri Bhavani Sahasranamvali
Om pasahastayai namah ।
Om trisulavaradharinyai namah ।
Om subanayai namah ।
Om saktihastayai namah ।
Om mayuravaravahanayai namah ।
Om varayudhadharayai namah ।
Om virayai namah ।
Om virapanamadotkatayai namah ।
Om vasudhayai namah ।
Om vasudharayai namah । 280 Shri Bhavani Sahasranamvali
Om jayayai namah ।
Om sakambharyai namah ।
Om sivayai namah ।
Om vijayayai namah ।
Om jayantyai namah ।
Om sustanyai namah ।
Om satrunasinyai namah ।
Om antarvatnyai namah ।
Om vedasaktaye namah ।
Om varadayai namah । 290
Om varadharinyai namah ।
Om sitalayai namah ।
Om susilayai namah ।
Om balagrahavinasinyai namah ।
Om kumaryai namah । var kaumaryai
Om suparvayai namah । var suparnayai
Om kamakhyayai namah ।
Om kamavanditayai namah ।
Om jalandharadharayai namah ।
Om anantayai namah । 300 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om anantayai svaha ।

dhyanam –

ya devi sivakesavadijanani ya vai jagadrupini
ya brahmadipipilikantajanatanandaikasandayini ।
ya pancapranamannilimpanayani ya citkalamalini
sa payatparadevata bhagavati srirajarajesvari ॥ 4

Om kamarupanivasinyai namah ।
Om kamabijavatyai namah ।
Om satyayai namah ।
Om satyadharmaparayanayai namah ।
Om sthulamargasthitayai namah ।
Om suksmayai namah ।
Om suksmabuddhiprabodhinyai namah ।
Om satkonayai namah ।
Om trikonayai namah ।
Om trinetrayai namah । 310
Om tripurasundaryai namah ।
Om vrsapriyayai namah ।
Om vrsarudhayai namah ।
Om mahisasuraghatinyai namah ।
Om sumbhadarpaharayai namah ।
Om diptayai namah ।
Om diptapavakasannibhayai namah ।
Om kapalabhusanayai namah ।
Om kalyai namah ।
Om kapalamalyadharinyai namah । 320
Om kapalakundalayai namah ।
Om dirghayai namah ।
Om sivadutyai namah ।
Om ghanadhvanaye namah ।
Om siddhidayai namah ।
Om buddhidayai namah ।
Om nityayai namah ।
Om satyamargaprabodhinyai namah ।
Om kambugrivayai namah ।
Om vasumatyai namah । 330
Om chatracchayakrtalayayai namah ।
Om jagadgarbhayai namah ।
Om kundalinyai namah ।
Om bhujagakarasayinyai namah ।
Om prollasatsaptapadmayai namah ।
Om nabhinalamrnalinyai namah ।
Om muladharayai namah ।
Om nirakarayai namah ।
Om vahnikundakrtalayayai namah ।
Om vayukundasukhasinayai namah । 340
Om niradharayai namah ।
Om nirasrayayai namah ।
Om svasocchavasagataye namah ।
Om jivayai namah ।
Om grahinyai namah ।
Om vahnisamsrayayai namah ।
Om vahnitantusamutthanayai namah ।
Om sadrasasvadalolupayai namah ।
Om tapasvinyai namah ।
Om tapahsiddhaye namah । 350
Om tapasyai namah ।
Om tapahpriyayai namah ।
Om taponisthayai namah ।
Om tapoyuktayai namah ।
Om tapasahsiddhidayinyai namah ।
Om saptadhatumayirmutaye namah ।
Om saptadhatvantarasrayayai namah ।
Om dehapustaye namah ।
Om manastustayai namah ।
Om annapustaye namah । 360
Om baloddhatayai namah ।
Om osadhaye namah ।
Om vaidyamatre namah ।
Om dravyasaktaye namah ।

Om prabhavinyai namah ।
Om vaidyayai namah ।
Om vaidyacikitsayai namah ।
Om supathyayai namah ।
Om roganasinyai namah ।
Om mrgayayai namah । 370
Om mrgamamsadayai namah ।
Om mrgatvace namah ।
Om mrgalocanayai namah ।
Om vagurayai namah ।
Om bandharupayai namah ।
Om vadharupayai namah ।
Om vadhoddhatayai namah ।
Om vandyai namah ।
Om vandistutakarayai namah ।
Om karabandhavimocinyai namah । 380
Om srnkhalayai namah ।
Om khalahayai namah ।
Om vidyute namah । var baddhayai
Om drdhabandhavimocanyai namah ।
Om ambikayai namah ।
Om ambalikayai namah ।
Om ambayai namah ।
Om svaksayai namah ।
Om sadhujanarcitayai namah ।
Om kaulikyai namah । 390
Om kulavidyayai namah ।
Om sukulayai namah ।
Om kulapujitayai namah ।
Om kalacakrabhramayai namah ।
Om bhrantayai namah ।
Om vibhramayai namah ।
Om bhramanasinyai namah ।
Om vatyalyai namah ।
Om meghamalayai namah ।
Om suvrstyai namah । 400 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om suvrstyai svaha ।

dhyanam –

bijaih saptabhirujjvalakrtirasau ya saptasaptidyutih
saptarsirpranatanghripankajayuga ya saptalokartihrt ।
kasmirapravaresamadhyanagari pradyumnapithe sthita
devi saptakasamyuta bhagavati sri sarika patu nah ॥ 5

Om sasyavardhinyai namah ।
Om akarayai namah ।
Om ikarayai namah ।
Om ukarayai namah ।
Om aikararupinyai namah ।
Om hrinkaryai namah ।
Om bijarupayai namah ।
Om klinkarayai namah ।
Om ambaravasinyai namah ।
Om sarvaksaramayisaktaye namah । 410
Om aksarayai namah ।
Om varnamalinyai namah ।
Om sindurarunavaktrayai namah ।
Om sinduratilakapriyayai namah ।
Om vasyayai namah ।
Om vasyabijayai namah ।
Om lokavasyavibhavinyai namah ।
Om nrpavasyayai namah ।
Om nrpaih sevyayai namah ।
Om nrpavasyakaryai namah । 420
Om kriyayai namah । var priyayai
Om mahisyai namah ।
Om nrpamanyayai namah ।
Om nrmanyayai namah ।
Om nrpanandinyai namah ।
Om nrpadharmamayyai namah ।
Om dhanyayai namah ।
Om dhanadhanyavivardhinyai namah ।
Om caturvarnamayimurtaye namah ।
Om caturvarnaih sujitayai namah । 430
Om sarvadharmamayisiddhaye namah ।
Om caturasramavasinyai namah ।
Om brahmanyai namah ।
Om ksatriyayai namah ।
Om vaisyayai namah ।
Om sudrayai namah ।
Om avaravarnajayai namah ।
Om vedamargaratayai namah ।
Om yajnayai namah ।
Om vedavisvavibhavinyai namah । 440
Om astrasastramayividyayai namah ।
Om varasastrastradharinyai namah ।
Om sumedhayai namah ।
Om satyamedhayai namah ।
Om bhadrakalyai namah ।
Om aparajitayai namah ।
Om gayatryai namah ।
Om satkrtaye namah ।
Om sandhyayai namah ।
Om savitryai namah । 450
Om tripadasrayayai namah ।
Om trisandhyayai namah ।
Om tripadyai namah ।
Om dhatryai namah ।
Om suparvayai namah ।
Om samagayinyai namah ।
Om pancalyai namah ।
Om balikayai namah ।
Om balayai namah ।
Om balakridayai namah । 460
Om sanatanyai namah ।
Om garbhadharadharayai namah ।
Om sunyayai namah ।
Om garbhasayanivasinyai namah ।
Om surarighatinikrtyayai namah ।
Om putanayai namah ।
Om tilottamayai namah ।
Om lajjayai namah ।
Om rasavatyai namah ।
Om nandayai namah । 470
Om bhavanyai namah ।
Om papanasinyai namah ।
Om pattambaradharayai namah ।
Om gitaye namah ।
Om sugitaye namah ।
Om jnanalocanayai namah ।
Om saptasvaramayitantryai namah ।
Om sadjamadhyamadhaivatayai namah ।
Om murchanagramasamsthanayai namah ।
Om svasthayai namah । 480
Om svasthanavasinyai namah ।
Om attattahasinyai namah ।
Om pretayai namah ।
Om pretasananivasinyai namah ।
Om gitanrtyapriyayai namah ।
Om akamayai namah ।
Om tustidayai namah ।
Om pustidayai namah ।
Om aksayayai namah ।
Om nisthayai namah । 490
Om satyapriyayai namah ।
Om prajnayai namah ।

Om lokesyai namah ।

Om surottamayai namah ।
Om savisayai namah ।
Om jvalinyai namah ।
Om jvalayai namah ।
Om visamohartinasinyai namah ।

Om (satamaryai namah ।
Om mahadevyai namah ।
Om vaisnavyai namah ।
Om satapatrikayai namah ।)
Om visaraye namah ।
Om nagadamanyai namah । 500 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om nagadamanyai svaha ।

dhyanam –

bhaktanam siddhidhatri nalinayugakara svetapadmasanastha
laksmirupa trinetra himakaravadana sarvadaityendrahartri ।
vagisi siddhikartri sakalamunijanaih sevita ya bhavani
naumyaham naumyaham tvam hariharapranatam sarikam naumi naumi ॥ 6

Om amrtodbhavayai namah ।
Om bhutabhitihararaksayai namah ।
Om bhutavesavinasinyai namah ।
Om raksoghnyai namah ।
Om raksasyai namah ।
Om ratraye namah ।
Om dirghanidrayai namah ।
Om divagataye namah ।
Om candrikayai namah । 510
Om candrakantaye namah ।
Om suryakantaye namah ।
Om rnisacaryai namah ।
Om dakinyai namah ।
Om sakinyai namah ।
Om sisyayai namah ।
Om hakinyai namah ।
Om cakravakinyai namah ।
Om sitasitapriyayai namah ।
Om svangayai namah । 520
Om sakalayai namah ।
Om vanadevatayai namah ।
Om gururupadharayai namah ।
Om gurvyai namah ।
Om mrtyave namah ।
Om maryai namah ।
Om visaradayai namah ।
Om mahamaryai namah ।
Om vinidrayai namah ।
Om tandrayai namah । 530
Om mrtyuvinasinyai namah ।
Om candramandalasankasayai namah ।
Om candramandalavasinyai namah ।
Om animadigunopetayai namah ।
Om susprhayai namah ।
Om kamarupinyai namah ।
Om astasiddhipradayai namah ।
Om praudhayai namah ।
Om dustadanavaghatinyai namah ।
Om anadinidhanapustaye namah ।
Om caturbahave namah ।
Om caturmukhyai namah ।
Om catussamudrasayanayai namah ।
Om caturvargaphalapradayai namah ।
Om kasapuspapratikasayai namah ।
Om saratkumudalocanayai namah ।
Om (somasuryagninayanayai namah ।
Om brahmavisnusivarcitayai namah ।
Om kalyanyai, kamalayai namah ।
Om kanyayai namah ।
Om subhayai namah ।
Om mangalacandikayai namah ।)
Om bhutayai namah ।
Om bhavyayai namah ।
Om bhavisyayai namah ।
Om sailajayai namah । 550
Om sailavasinyai namah ।
Om vamamargaratayai namah ।
Om vamayai namah ।
Om sivavamangavasinyai namah ।
Om vamacarapriyayai namah ।
Om tustayai namah । var tustyai
Om lopamudrayai namah ।
Om prabodhinyai namah ।
Om bhutatmane namah ।
Om paramatmane namah । 560
Om bhutabhavivibhavinyai namah ।
Om mangalayai namah ।
Om susilayai namah ।
Om paramarthaprabodhikayai namah ।
Om daksinayai namah ।
Om daksinamurtaye namah ।
Om sudaksinayai namah ।
Om haripriyayai namah ।
Om yoginyai namah ।
Om yogayuktayai namah । 570
Om yogangayai namah ।
Om dhyanasalinyai namah ।
Om yogapattadharayai namah ।
Om muktayai namah ।
Om muktanamparamagataye namah ।
Om narasimhyai namah ।
Om sujanmayai namah ।
Om trivargaphaladayinyai namah ।
Om dharmadayai namah ।
Om dhanadayai namah । 580
Om kamadayai namah ।
Om moksadayai namah ।
Om dyutaye namah ।
Om saksinyai namah ।
Om ksanadayai namah ।
Om kamksayai namah ।
Om daksajayai namah ।
Om kutarupinyai namah ।
Om kratave namah । var rtave
Om katyayanyai namah । 590
Om svacchayai namah ।
Om svacchandayai namah ।
Om kavipriyayai namah ।
Om satyagamayai namah ।
Om bahihsthayai namah ।
Om kavyasaktaye namah ।
Om kavitvadayai namah ।
Om menaputryai namah ।
Om satimatre namah । var satyai, sadhvyai
Om mainakabhaginyai namah । 600 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om mainakabhaginyai svaha ।

dhyanam –

araktabham trinetram manimukutavatim ratnatatankaramyam
hastambhojaih sapasankusamadanadhanuh sayakairvisphurantim ।
apinottungavaksoruhatataviluthattaraharojjvalangim
dhyayamyambhoruhasthamarunavivasanamisvarimisvaranam ॥ 7

Om tadite namah ।
Om saudaminyai namah ।
Om svadhamayai namah ।
Om sudhamayai namah ।
Om dhamasalinyai namah ।
Om saubhagyadayinyai namah ।
Om dive namah ।
Om subhagayai namah ।
Om dyutivardhinyai namah ।
Om sriye namah । 610
Om krttivasanayai namah ।
Om kankalyai namah ।
Om kalinasinyai namah ।
Om raktabijavadhoddrptayai namah ।
Om sutantuve namah ।
Om bijasantataye namah ।
Om jagajjivayai namah ।
Om jagadbijayai namah ।
Om jagattrayahitaisinyai namah ।
Om camikararucaye namah । 620
Om candryisaksayasodasikalayai namah ।
Om yattatpadanubandhayai namah ।
Om yaksinyai namah ।
Om dhanadarcitayai namah ।
Om citrinyai namah ।
Om citramayayai namah ।
Om vicitrayai namah ।
Om bhuvanesvaryai namah ।
Om camundayai namah ।
Om mundahastayai namah । 630
Om candamundavadhoddhurayai namah ।
Om astamyai namah ।
Om ekadasyai namah ।
Om purnayai namah ।
Om navamyai namah ।
Om caturdasyai namah ।
Om amayai namah ।
Om kalasahastayai namah ।
Om purnakumbhadharayai namah ।
Om dharayai namah । 640
Om abhirave namah ।
Om bhairavyai namah ।
Om bhimayai namah ।
Om bhirayai namah ।
Om tripurabhairavyai namah ।
Om maharundayai namah ।
Om raudryai namah ।
Om mahabhairavapujitayai namah ।
Om nirmundayai namah ।
Om hastinyai namah । 650
Om candayai namah ।
Om karaladasanananayai namah ।
Om karalayai namah ।
Om vikaralayai namah ।
Om ghoraghurghuranadinyai namah ।
Om raktadantayai namah ।
Om urdhvakesyai namah ।
Om bandhukakusumarunayai namah ।
Om kadambaryai namah ।
Om patasayai namah । 660
Om kasmiryai namah ।
Om kunkumapriyayai namah ।
Om ksantaye namah ।
Om bahusuvarnayai namah ।
Om rataye namah ।
Om bahusuvarnadayai namah ।
Om matanginyai namah ।
Om vararohayai namah ।
Om mattamatangagaminyai namah ।
Om himsayai namah । 670
Om hamsagataye namah ।
Om hamsyai namah ।
Om hamsojjvalasiroruhayai namah ।
Om purnacandramukhyai namah ।
Om syamayai namah ।
Om smitasyayai namah ।
Om syamakundalayai namah ।
Om masyai namah ।
Om lekhinyai namah ।
Om lekhyayai namah । 680
Om sulekhayai namah ।
Om lekhakapriyayai namah ।
Om sankhinyai namah ।
Om sankhahastayai namah ।
Om jalasthayai namah ।
Om jaladevatayai namah ।
Om kuruksetravanaye namah ।
Om kasyai namah ।
Om mathurayai namah ।
Om kancyai namah । 690
Om avantikayai namah ।
Om ayodhyayai namah ।
Om dvarikayai namah ।
Om mayayai namah ।
Om tirthayai namah ।
Om tirthakarapriyayai namah ।
Om tripuskarayai namah ।
Om aprameyayai namah ।
Om kosasthayai namah ।
Om kosavasinyai namah । 700 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om kosavasinyai svaha ।

dhyanam –

pratahkale kumari kumudakalikaya japyamalam japanti
madhyahne praudharupa vikasitavadana carunetra visala ।
sandhyayam vrddharupa galitakucayuge mundamalam vahanti
sa devi divyadeha hariharanamita patu no hyadimudra ॥ 8

Om kausikyai namah ।
Om kusavartayai namah ।
Om kausambyai namah ।
Om kosavardhinyai namah ।
Om kosadayai namah ।
Om padmakosaksyai namah ।
Om kusumayai namah ।

Om kusumapriyayai namah ।
Om totalayai namah ।
Om tulakotaye namah । 710
Om kutasthayai namah ।
Om kotarasrayayai namah ।
Om svayambhuve namah ।
Om surupayai namah ।
Om svarupayai namah ।
Om rupavardhinyai namah ।
Om tejasvinyai namah ।
Om subhiksayai namah ।
Om baladayai namah ।
Om baladayinyai namah । 720
Om mahakosyai namah ।
Om mahavartayai namah ।
Om buddhisadasadatmikayai namah ।
Om mahagrahaharayai namah ।
Om saumyayai namah ।
Om visokayai namah ।
Om sokanasinyai namah ।
Om sattvikyai namah ।
Om sattvasamsthayai namah ।
Om rajasyai namah । 730
Om rajovrtayai namah ।
Om tamasyai namah ।
Om tamoyuktayai namah ।
Om gunatrayavibhavinyai namah ।
Om avyaktayai namah ।
Om vyaktarupayai namah ।
Om vedavidyayai namah ।
Om sambhavyai namah ।
Om sankarakalpinikalpayai namah ।
Om manassankalpasantataye namah । 740
Om sarvalokamayisaktaye namah ।
Om sarvasravanagocarayai namah ।
Om sarvajnanavalrvanchayai namah ।
Om sarvatattvavabodhinyai namah ।
Om jagrtyai namah । var jagrataye
Om susuptaye namah ।
Om svapnavasthayai namah ।
Om turiyakayai namah ।
Om tvarayai namah ।
Om mandagataye namah । 750
Om mandayai namah ।
Om mandiramodadharin namah ।
Om panabhumaye namah ।
Om panapatrayai namah ।
Om panadanakarodyatayai namah ।
Om adhurnarunanetrayai namah ।
Om kincidavyaktabhasinyai namah ।
Om asapurayai namah ।
Om diksayai namah ।
Om daksayai namah । 760
Om diksitapujitayai namah ।
Om nagavallyai namah ।
Om nagakanyayai namah ।
Om bhoginyai namah ।
Om bhogavallabhayai namah ।
Om sarvasastravatividyayai namah ।
Om susmrtaye namah ।
Om dharmavadinyai namah ।
Om srutaye namah ।
Om srutidharayai namah । 770
Om jyesthayai namah ।
Om sresthayai namah ।
Om patalavasinyai namah ।
Om mimamsayai namah ।
Om tarkavidyayai namah ।
Om subhaktaye namah ।
Om bhaktavatsalayai namah ।
Om sunabhaye namah ।
Om yatanayai namah ।
Om jataye namah । 780
Om gambhirayai namah ।
Om bhavavarjitayai namah ।
Om nagapasadharamurtaye namah ।
Om agadhayai namah ।
Om nagakundalayai namah ।
Om sucakrayai namah ।
Om cakramadhyasthayai namah ।
Om cakrakonanivasinyai namah ।
Om sarvamantramayividyayai namah ।
Om sarvamantraksaravalaye namah । 790
Om madhusravayai namah ।
Om sravantyai namah ।
Om bhramaryai namah ।
Om bhramaralakayai namah ।
Om matrmandalamadhyasthayai namah ।
Om matrmandalavasinyai namah ।
Om kumarajananyai namah ।
Om krurayai namah ।
Om sumukhyai namah ।
Om jvaranasinyai namah । 800 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om jvaranasinyai svaha ।

dhyanam –

ya srih svayam sukrtinam bhavanesvalaksmih
papatmanam krtadhiyam hrdayesu buddhih ।
sraddha satam kulajanaprabhavasya lajja
tam tvam natah sma paripalaya devi visvam ॥ 9

Om vidyamanayai namah ।
Om bhavinyai namah ।
Om pritimanjaryai namah ।
Om sarvasaukhyavatiyuktayai namah ।
Om aharaparinaminyai namah ।
Om pancabhutanam nidhanayai namah ।
Om bhavasagaratarinyai namah ।
Om akrurayai namah ।
Om grahavatyai namah । 810
Om vigrahayai namah ।
Om grahavarjitayai namah ।
Om rohinyai namah ।
Om bhumigarbhayai namah ।
Om kalabhuve namah ।
Om kalavartinyai namah ।
Om kalankarahitayanaryai namah ।
Om catuhsasthyabhidhavatyai namah ।
Om jirnayai namah ।
Om jirnavasrayai namah । 820
Om nutanayai namah ।
Om navavallabhayai namah ।
Om ajarayai namah ।
Om rataye namah ।
Om pritaye namah ।
Om ratiragavivardhinyai namah ।
Om pancavatagatirbhinnayai namah ।
Om pancaslesmasayadharayai namah ।
Om pancapittavatisaktaye namah ।
Om pancasthanavibodhinyai namah । 830
Om udakyayai namah ।
Om vrsasyantyai namah ।
Om tryaham bahihprasravinyai namah ।
Om rajahsukradharasaktaye namah ।
Om jarayave namah ।
Om garbhadharinyai namah ।
Om trikalajnayai namah ।
Om trilingayai namah ।
Om trimurtaye namah ।
Om tripuravasinyai namah । 840
Om aragayai namah ।
Om sivatattvayai namah ।
Om kamatattvanuraginyai namah ।
Om pracyai namah ।
Om avacyai namah ।
Om praticyai namah ।
Om udicyai namah ।
Om digvidigdisayai namah ।
Om ahankrtaye namah ।
Om ahankarayai namah । 850
Om balimalayai namah ।
Om balipriyayai namah ।
Om sruce namah ।
Om sruvayai namah ।
Om samidhenyai namah ।
Om sasraddhayai namah ।
Om sraddhadevatayai namah ।
Om matre namah ।
Om matamahyai namah ।
Om trptaye namah । 860
Om pitrmatre namah ।
Om pitamahyai namah ।
Om snusayai namah ।
Om dauhitrinyai namah ।
Om putryai namah ।
Om pautryai namah ।
Om naptryai namah ।
Om sisupriyayai namah ।
Om stanadayai namah ।
Om stanadharayai namah । 870
Om visvayonaye namah ।
Om stanandhayyai namah ।
Om sisutsangadharayai namah ।
Om dolayai namah ।
Om dolakridabhinandinyai namah ।
Om urvasyai namah ।
Om kadalyai namah ।
Om kekayai namah ।
Om visikhayai namah ।
Om sikhivartinyai namah । 880
Om khatvangadharinyai namah ।
Om khatvayai namah ।
Om banapunkhanuvartinyai namah ।
Om laksyapraptaye namah ।
Om kalayai namah ।
Om alaksyayai namah ।
Om laksyayai namah ।
Om subhalaksanayai namah ।
Om vartinyai namah ।
Om supathacarayai namah । 890
Om parikhayai namah ।
Om khanaye namah ।
Om vrtaye namah ।
Om prakaravalayayai namah ।
Om velayai namah ।
Om mahodadhau maryadayai namah ।
Om posinisaktaye namah ।
Om sosinisaktaye namah ।
Om dirghakesyai namah ।
Om sulomasayai namah । 900 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om sulomasayai svaha ।

dhyanam –

re mudhah kimayam vrthaiva tapasa kayah pariklisyate
yajnairva bahudaksinaih kimitare riktikriyante grhah ।
bhaktiscedavinasini bhagavati padadvayi sevyata-
munnidramburuhatapatrasubhaga laksmih puro dhavati ॥ 10

Om lalitayai namah ।
Om mamsalayai namah ।
Om tanvyai namah ।
Om vedavedangadharinyai namah ।
Om narasrkpanamattayai namah ।
Om naramundasthibhusanayai namah ।
Om aksakridarataye namah ।
Om saryai namah ।
Om sarikasukabhasinyai namah ।
Om sambaryai namah । 910
Om garudividyayai namah ।
Om varunyai namah ।
Om varunarcitayai namah ।
Om varahyai namah ।
Om mundahastayai namah ।
Om damstroddhrtavasundharayai namah ।
Om minamurtirdharayai namah ।
Om murtayai namah ।
Om vadanyayai namah ।
Om apratimasrayayai namah । 920
Om amurtayai namah ।
Om nidhirupayai namah ।
Om saligramasilasucaye namah ।
Om smrtaye namah ।
Om samskararupayai namah ।
Om susamskarayai namah ।
Om samskrtaye namah ।
Om prakrtayai namah ।
Om desabhasayai namah ।
Om gathayai namah । 930
Om gitaye namah ।
Om prahelikayai namah ।
Om idayai namah ।
Om pingalayai namah ।
Om pingayai namah ।
Om susumnayai namah ।
Om suryavahinyai namah ।
Om sasisravayai namah ।
Om talusthayai namah ।
Om kakinyai namah । 940
Om amrtajivinyai namah ।
Om anurupayai namah ।
Om brhadrupayai namah ।
Om laghurupayai namah ।
Om gurusthirayai namah ।
Om sthavarayai namah ।
Om jangamayai namah ।
Om devayai namah ।
Om krtakarmaphalapradayai namah ।
Om visayakrantadehayai namah । 950
Om nirvisesayai namah ।
Om jitendriyayai namah ।
Om visvarupayai namah ।
Om cidanandayai namah ।
Om parabrahmaprabodhinyai namah ।
Om nirvikarayai namah ।
Om nirvairayai namah ।
Om virataye namah ।
Om satyavarddhinyai namah ।
Om purusajnayai namah । 960
Om bhinnayai namah ।
Om ksantihkaivalyadayinyai namah ।
Om viviktasevinyai namah ।
Om prajnajanayitryai namah ।
Om bahusrutaye namah ।
Om nirihayai namah ।
Om samastaikayai namah ।
Om sarvalokaikasevitayai namah ।
Om sevayai namah ।
Om sevapriyayai namah । 970
Om sevyayai namah ।
Om sevaphalavivarddhinyai namah ।
Om kalau kalkipriyakalyai namah ।
Om dustamlecchavinasinyai namah ।
Om pratyancayai namah ।
Om dhunaryastaye namah ।
Om khadgadharayai namah ।
Om duranataye namah ।
Om asvaplutaye namah ।
Om valgayai namah । 980
Om srnaye namah ।
Om sanmattavaranayai namah ।
Om virabhuve namah ।
Om viramatre namah ।
Om virasuve namah ।
Om viranandinyai namah ।
Om jayasriyai namah ।
Om jayadiksayai namah ।
Om jayadayai namah ।
Om jayavarddhinyai namah । 990
Om saubhagyasubhagakarayai namah ।
Om sarvasaubhagyavarddhinyai namah ।
Om ksemankaryai namah ।
Om siddhirupayai namah ।
Om sartkirtaye namah ।
Om pathidevatayai namah ।
Om sarvatirthamayimurtaye namah ।
Om sarvadevamayiprabhayai namah ।
Om sarvadevamayisaktaye namah । var sarvasiddhipradayai, saktaye
Om sarvamangalamangalayai namah । 1000 ।

tejo’si sukramasi jyotirasi dhamasi
priyandevanamanadrstam devayajanam devatabhyastva
devatabhyo grhnami devebhyastva yajnebhyo grhnami ।
Om sarvamangalamangalayai svaha ।

॥ iti srirudrayamalatantrantargata sribhavanisahasranamavalih sampurna ॥

Om santih santih santih ।