Shree Hari Stuti, श्री हरि स्तुति

श्री हरि स्तुति/Shree Hari Stuti

श्री हरि स्तुति/Shree Hari Stuti

स्तोष्ये भक्त्या विष्णुमनादिं जगदादिं यस्मिन्नेतत्संसृतिचक्रं भ्रमतीत्थम् ।- श्री हरि स्तुति

यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं तं संसारध्वान्तविनाशं हरिमीडे  ॥१॥

यस्यैकांशादित्थमशेषं जगदेतत् प्रादुर्भूतं येन पिनद्धं पुनरित्थम् ।

येन व्याप्तं येन विबुद्धं सुखदुःखै-स्तं संसारध्वान्तविनाशं हरिमीडे ॥२॥

सर्वज्ञो यो यश्च हि सर्वः सकलो यो यश्चानन्दोऽनन्तगुणो यो गुणधामा ।

यश्चाव्यक्तो व्यस्तसमस्तः सदसद्य –  संसारध्वान्तविनाशं हरिमीडे  ॥३॥

यस्मादन्यन्नास्त्यपि नैवं परमार्थं दृश्यादन्यो निर्विषयज्ञानमयत्वात् ।

ज्ञातृज्ञानज्ञेयविहीनोऽपि सदा ज्ञ – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४॥

आचार्येभ्यो लब्धसुसूक्ष्माच्युततत्त्वा वैराग्येणाभ्यासबलाच्चैव द्रढिम्ना ।

भक्त्यैकाग्र्यध्यानपरा यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥५॥

प्राणानायम्योमिति चित्तं हृदि रुध्वा नान्यत्स्मृत्वा तत्पुनरत्रैव विलाप्य ।- श्री हरि स्तुति

क्षीणे चित्ते भादृशिरस्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥६॥

यं ब्रह्माख्यं देवमनन्यं परिपूर्णं हृत्स्थं भक्तैर्लभ्यमजं सूक्ष्ममतर्क्यम् ।

ध्यात्वात्मस्थं ब्रह्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥७॥

मात्रातीतं स्वात्मविकासात्मविबोधं ज्ञेयातीतं ज्ञानमयं हृद्युपलभ्य ।

भावग्राह्यानन्दमनन्यं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥८॥

यद्यद्वेद्यं वस्तुसतत्त्वं विषयाख्यं तत्तद्ब्रह्मैवेति विदित्वा तदहं च ।

ध्यायन्त्येवं यं सनकाद्या मुनयोऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥९॥

यद्यद्वेद्यं तत्तदहं नेति विहाय स्वात्मज्योतिर्ज्ञानमयानन्दमवाप्य।

तस्मिन्नस्मीत्यात्मविदो यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥१०॥

हित्वा हित्वा दृश्ययमशेषं सविकल्पं मत्वा शिष्टं भादृशिमात्रं गगनाभम् ।

त्यक्त्वा देहं यं प्रविशन्त्यच्युतभक्ता-स्तं संसारध्वान्तविनाशं हरिमीडे ॥११॥

सर्वत्रास्ते सर्वशरीरी न च सर्वः सर्वं वेत्त्येवेह न यं वेत्ति च सर्वः ।

सर्वत्रान्तर्यामितयेत्थं यमयन्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥१२॥

सर्वं दृष्ट्वा स्वात्मनि युक्त्या जगदेतद् दृष्ट्वात्मानं चैवमजं सर्वजनेषु ।

सर्वात्मैकोऽस्मीति विदुर्यं जनहृत्स्थं तं संसारध्वान्तविनाशं हरिमीडे ॥१३॥

सर्वत्रैकः पश्यति जिघ्रत्यथ भुङ्क्ते स्प्रष्टा श्रोता बुध्यति चेत्याहुरिमं यम् ।

साक्षी चास्ते कर्तृषु पश्यन्निति चान्ये तं संसारध्वान्तविनाशं हरिमीडे ॥१४॥

पश्यन् शृण्वन्नत्र विजानन् रसयन् सञ् – जिघ्रद्बिभ्रद्देहमिमं जीवतयेत्थम् ।- श्री हरि स्तुति

इत्यात्मानं यं विदुरीशं विषयज्ञं तं संसारध्वान्तविनाशं हरिमीडे ॥१५॥

जाग्रद्दृष्ट्वा स्थूलपदार्थानथ मायां दृष्ट्वा स्वप्नेऽथापि सुषुप्तौ सुखनिद्राम् ।

इत्यात्मानं वीक्ष्य मुदास्ते च तुरीये तं संसारध्वान्तविनाशं हरिमीडे ॥१६॥

पश्यन् शुद्धोऽप्यक्षर एको गुणभेदा – न्नानाकारान् स्फाटिकवद्भाति विचित्रः ।

भिन्नश्छिन्नश्चायमजः कर्मफलैर्य- स्तं संसारध्वान्तविनाशं हरिमीडे ॥१७॥

ब्रह्माविष्णू रुद्रहुताशौ रविचन्द्रा – विन्द्रो वायुर्यज्ञ इतीत्थं परिकल्प्य ।

एकं सन्तं यं बहुधाहुर्मतिभेदा – त्तं संसारध्वान्तविनाशं हरिमीडे ॥१८॥

सत्यं ज्ञानं शुद्धमनन्तं व्यतिरिक्तं शान्तं गूढं निष्कलमानन्दमनन्यम् ।

इत्याहादौ यं वरुणोऽसौ भृगवेऽजं तं संसारध्वान्तविनाशं हरिमीडे ॥१९॥

कोशानेतान् पञ्च रसादीनतिहाय ब्रह्मास्मीति स्वात्मनि निश्चित्य दृशिस्थम् ।

पित्रा शिष्टो वेद भृगुर्यं यजुरन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२०॥

येनाविष्टो यस्य च शक्त्या यदधीनः क्षेत्रज्ञोऽयं कारयिता जन्तुषु कर्तुः ।- श्री हरि स्तुति

कर्ता भोक्तात्मात्र हि यच्छक्त्यधिरूढ – स्तं संसारध्वान्तविनाशं हरिमीडे  ।।२१॥

स्पृष्ट्वा सर्वं स्वात्मतयैवेत्थमतर्क्यं व्याप्याथान्तः कृत्स्नमिदं सृष्टमशेषम् ।

सच्च त्यच्चाभूत्परमात्मा स य एक – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥२२॥

वेदान्तैश्चाध्यात्मिकशास्त्रैश्च पुराणैः शास्त्रैश्चान्यैः सात्वततन्त्रैश्च यमीशम् ।

दृष्ट्वाथान्तश्चेतसि बुध्वा विविशुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२३॥

श्रद्धाभक्तिध्यानशमाद्यैर्यतमानै – र्ज्ञातुं शक्यो देव इहैवाशु य ईशः ।

दुर्विज्ञेयो जन्मशतैश्चापि विना तै – स्तं संसारध्वान्तविनाशं हरिमीडे ॥२४॥

यस्यातर्क्यं स्वात्मविभूतेः परमार्थं सर्वं खल्वित्यत्र निरुक्तं श्रुतिविद्भिः ।- श्री हरि स्तुति

तज्जातित्वादब्धितरङ्गाभमभिन्नं तं संसारध्वान्तविनाशं हरिमीडे ॥२५॥

दृष्ट्वा गीतास्वक्षरतत्त्वं  विधिनाजं भक्त्या गुर्व्यालभ्य हृदिस्थं दृशिमात्रम् ।

ध्यात्वा तस्मिन्नस्म्यहमित्यत्र विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२६॥

क्षेत्रज्ञत्वं प्राप्य विभुः पञ्चमुखैर्यो भुङ्क्तेऽजस्रं भोग्यपदार्थान् प्रकृतिस्थः ।

क्षेत्रे क्षेत्रेऽप्स्विन्दुवदेको बहुधास्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२७॥

युक्त्यालोड्य व्यासवचांस्यत्रहि लभ्यः क्षेत्रक्षेत्रज्ञान्तरविद्भिः पुरुषाख्यः ।

योऽहं सोऽसौ सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥२८॥

एकीकृत्यानेकशरीरस्थमिमं ज्ञं यं विज्ञायेहैव स एवाशु भवन्ति ।

यस्मिंल्लीना नेह पुनर्जन्म लभन्ते तं संसारध्वान्तविनाशं हरिमीडे ॥२९॥

द्वन्द्वैकत्वं यच्च मधुब्राह्मणवाक्यैः कृत्वा शक्रोपासनमासाद्य विभूत्या ।

योऽसौ सोऽहं सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३०॥

योऽयं देहे चेष्टयितान्तःकरणस्थः सूर्ये चासौ तापयिता सोऽस्म्यहमेव ।

इत्यात्मैक्योपासनया यं विदुरीशं तं संसारध्वान्तविनाशं हरिमीडे ॥३१॥

विज्ञानांशो यस्य सतः शक्त्यधिरूढो बुद्धिर्बुध्यत्यत्र बहिर्बोध्यपदार्थान् ।

नैवान्तःस्थं बुध्यति यं बोधयितारं तं संसारध्वान्तविनाशं हरिमीडे ॥३२॥

कोऽयं देहे देव इतीत्थं सुविचार्य ज्ञात्वा(ता) श्रोता मन्तयिता चैष हि देवः ।

इत्यालोच्य ज्ञांश इहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३३॥

को ह्येवान्यादात्मनि न स्यादयमेष ह्येवानन्दः प्राणिति चापानिति चेति ।

इत्यस्तित्वं वक्त्युपपत्या श्रुतिरेषा तं संसारध्वान्तविनाशं हरिमीडे ॥३४॥

प्राणो वाहं वाक्छ्रवणादीनि मनो वा बुद्धिर्वाहं व्यस्त उताहोऽपि समस्तः ।

इत्यालोच्य ज्ञप्तिरिहास्मीति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३५॥

नाहं प्राणो नैव शरीरं न मनोऽहं नाहं बुद्धिर्नाहमहंकारधियौ च ।

योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३६॥

सत्तामात्रं केवलविज्ञानमजं स – त्सूक्ष्मं नित्यं तत्त्वमसीत्यात्मसुताय ।

साम्नामन्ते प्राह पिता यं विभुमाद्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३७॥

मूर्तामूर्ते पूर्वमपोह्याथ समाधौ दृश्यं सर्वं नेति च नेतीति विहाय ।

चैतन्यांशे स्वात्मनि सन्तं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥३८॥

ओतं प्रोतं यत्र च सर्वं गगनान्तं योऽस्थूलानण्वादिषु सिद्धोऽक्षरसंज्ञः ।

ज्ञातातोऽन्यो नेत्युपलभ्यो न च वेद्य – स्तं संसारध्वान्तविनाशं हरिमीडे ॥३९॥

तावत्सर्वं सत्यमिवाभाति यदेत – द्यावत्सोऽस्मीत्यात्मनि यो ज्ञो नहि दृष्टः ।

दृष्टे यस्मिन् सर्वमसत्यं भवतीदं तं संसारध्वान्तविनाशं हरिमीडे ॥४०॥

रागामुक्तं लोहयुतं हेम यथाग्नौ योगाष्टांगैरुज्ज्वलितज्ञानमयाग्नौ ।

दग्ध्वात्मानं ज्ञं परिशिष्टं च विदुर्यं तं संसारध्वान्तविनाशं हरिमीडे ॥४१॥

यं विज्ञानज्योतिषमाद्यं सुविभान्तं हृद्यर्केन्द्वग्न्योकसमीड्यं तटिदाभम् ।

भक्त्याराध्येहैव विशन्त्यात्मनि सन्तं तं संसारध्वान्तविनाशं हरिमीडे ॥४२॥

पायाद्भक्तं स्वात्मनि सन्तं पुरुषं यो भक्त्या स्तौतीत्याङ्गिरसं विष्णुरिमं माम् ।

इत्यात्मानं स्वात्मनि संहृत्य सदैक – स्तं संसारध्वान्तविनाशं हरिमीडे  ॥४३॥

Shree Hari Stuti/श्री हरि स्तुति

stōṣyē bhaktyā viṣṇumanādiṁ jagadādiṁ
yasminnētatsaṁsr̥ticakraṁ bhramatīttham |- Shree Hari Stuti
yasmin dr̥ṣṭē naśyati tatsaṁsr̥ticakraṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 1 ||

yasyaikāṁsāditthamaśēṣaṁ jagadētat
prādurbhūtaṁ yēna pinaddhaṁ punarittham |
yēna vyāptaṁ yēna vibuddhaṁ sukhaduḥkhai-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 2 ||

sarvajñō yō yaśca hi sarvaḥ sakalō yō
yaścānandō:’nantaguṇō yō guṇadhāmā |
yaścā:’vyaktō vyastasamastaḥ sadasadya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 3 ||- Shree Hari Stuti

yasmādanyaṁ nāstyapi naivaṁ paramārthaṁ
dr̥śyādanyō nirviṣayajñānamayatvāt |
jñātr̥jñānajñēyavihīnō:’pi sadā jña-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 4 ||

ācāryēbhyō labdhasusūkṣmā:’cyutatattvā
vairāgyēṇā:’bhyāsabalāccaiva draḍhimnā |
bhaktyaikāgradhyānaparā yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 5 ||

prāṇānāyamyōmiti cittaṁ hr̥di ruddhvā
nānyatsmr̥tvā tatpunaratraiva vilāpya |- Shree Hari Stuti
kṣīṇē cittē bhādr̥śirasmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 6 ||

yaṁ brahmākhyaṁ dēvamananyaṁ paripūrṇaṁ
hr̥tsthaṁ bhaktairlabhyamajaṁ sūkṣmamatarkyam |
dhyātvātmasthaṁ brahmavidō yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 7 ||

mātrātītaṁ svātmavikāsātmavibōdhaṁ
jñēyātītaṁ jñānamayaṁ hr̥dyupalabhyam |
bhāvagrāhyānandamananyaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 8 ||

yadyadvēdyaṁ vastusatattvaṁ viṣayākhyaṁ
tattadbrahmaivēti viditvā tadahaṁ ca |
dhyāyantyēvaṁ yaṁ sanakādyā munayō:’jaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 9 ||

yadyadvēdyaṁ tattadahaṁ nēti vihāya
svātmajyōtirjñānamayānandamavāpya |
tasminnasmītyātmavidō yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 10 ||

hitvāhitvā dr̥śyamaśēṣaṁ savikalpaṁ
matvā śiṣṭaṁ bhādr̥śimātraṁ gaganābham |
tyaktvā dēhaṁ yaṁ praviśantyacyutabhaktā-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 11 ||

sarvatrāstē sarvaśarīrī na ca sarvaḥ- Shree Hari Stuti
sarvaṁ vēttyēvēha na yaṁ vētti ca sarvaḥ |
sarvatrāntaryāmitayētthaṁ yamananya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 12 ||

sarvaṁ dr̥ṣṭvā svātmani yuktyā jagadēta-
-ddr̥ṣṭvātmānaṁ caivamajaṁ sarvajanēṣu |
sarvātmaikō:’smīti viduryaṁ janahr̥tsthaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 13 ||

sarvatraikaḥ paśyati jighratyatha bhuṅktē
spr̥ṣṭā śrōtā budhyati cētyāhurimaṁ yam |
sākṣī cāstē kartr̥ṣu paśyanniti cānyē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 14 ||

paśyan śr̥ṇvannatra vijānan rasayan san
jighran bibhraddēhamimaṁ jīvatayēttham |
ityātmānaṁ yaṁ vidurīśaṁ viṣayajñaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 15 ||

jāgraddr̥ṣṭvā sthūlapadārthānatha māyāṁ
dr̥ṣṭvā svapnē:’thā:’pi suṣuptau sukhanidrām |
ityātmānaṁ vīkṣya mudāstē ca turīyē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 16 ||

paśyan śuddhō:’pyakṣara ēkō guṇabhēdā-
-nnānākārān sphāṭikavadbhāti vicitraḥ |
bhinnaśchinnaścāyamajaḥ karmaphalairya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 17 ||

brahmā viṣṇū rudrahutāśau ravicandrā-
vindrō vāyuryajña itītthaṁ parikalpya |
ēkaṁ santaṁ yaṁ bahudhāhurmatibhēdāt
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 18 ||

satyaṁ jñānaṁ śuddhamanantaṁ vyatiriktaṁ
śāntaṁ gūḍhaṁ niṣkalamānandamananyam |
ityāhādau yaṁ varuṇō:’sau bhr̥gavē:’jaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 19 ||

kōśānētānpañcarasādīnatihāya
brahmāsmīti svātmani niścitya dr̥śisthaḥ |
pitrā śiṣṭō vēda bhr̥guryaṁ yajurantē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 20 ||

yēnāviṣṭō yasya ca śaktyā yadadhīnaḥ
kṣētrajñō:’yaṁ kārayitā jantuṣu kartuḥ |
kartā bhōktātmātra hi yacchaktyadhirūḍha-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 21 ||

sr̥ṣṭvā sarvaṁ svātmatayaivētthamatarkyaṁ
vyāpyāthāntaḥ kr̥tsnamidaṁ sr̥ṣṭamaśēṣam |
saccatyaccābhūtparamātmā sa ya ēka-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 22 ||

vēdāntaiścādhyātmikaśāstraiśca purāṇaiḥ
śāstraiścānyaiḥ sātvatatantraiśca yamīśam |
dr̥ṣṭvāthāntaścētasi buddhvā viviśuryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 23 ||

śraddhābhaktidhyānaśamādyairyatamānai-
-rjñātuṁ śakyō dēva ihaivāśu ya īśaḥ |
durvijñēyō janmaśataiścā:’pi vinā tai-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 24 ||

yasyātarkyaṁ svātmavibhūtēḥ paramārthaṁ
sarvaṁ khalvityatra niruktaṁ śrutividbhiḥ |
tajjātitvādabdhitaraṅgābhamabhinnaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 25 ||

dr̥ṣṭvā gītāsvakṣaratattvaṁ vidhinājaṁ
bhaktyā gurvyā:’:’labhya hr̥disthaṁ dr̥śimātram |
dhyātvā tasminnasmyahamityatra viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 26 ||

kṣētrajñatvaṁ prāpya vibhuḥ pañcamukhairyō
bhuṅktē:’jasraṁ bhōgyapadārthān prakr̥tisthaḥ |
kṣētrē kṣētrēṣvinduvadēkō bahudhāstē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 27 ||

yuktyālōḍya vyāsavacāṁsyatra hi labhyaḥ
kṣētrakṣētrajñāntaravidbhiḥ puruṣākhyaḥ |
yō:’haṁ sō:’sau sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 28 ||

ēkīkr̥tyānēkaśarīrasthamimaṁ jñaṁ
yaṁ vijñāyēhaiva sa ēvāśu bhavanti |
yasmiṁllīnā nēha punarjanma labhantē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 29 ||

dvandvaikatvaṁ yacca madhubrāhmaṇavākyaiḥ
kr̥tvā śakrōpāsanamāsādya vibhūtyā |
yō:’sau sō:’haṁ sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 30 ||

yō:’yaṁ dēhē cēṣṭayitā:’ntaḥkaraṇasthaḥ
sūryē cāsau tāpayitā sō:’smyahamēva |
ityātmaikyōpāsanayā yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 31 ||

vijñānāṁśō yasya sataśśaktyadhirūḍhō
buddhirbudhyatyatra bahirbōdhyapadārthān |
naivāntasthaṁ budhyati yaṁ bōdhayitāraṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 32 ||

kō:’yaṁ dēhē dēva itītthaṁ suvicārya
jñātā śrōtā:’:’nandayitā caiṣa hi dēvaḥ |
ityālōcya jñāṁśa ihāsmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 33 ||

kō hyēvānyādātmani na syādayamēṣa
hyēvānandaḥ prāṇiti cāpāniti cēti |
ityastitvaṁ vaktyupapattyā śrutirēṣā
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 34 ||

prāṇō vā:’haṁ vāk śravaṇādīni manō vā
buddhirvāhaṁ vyasta utāhō:’pi samastaḥ |
ityālōcya jñaptirihāsmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 35 ||

nāhaṁ prāṇō naiva śarīraṁ na manō:’haṁ
nāhaṁ buddhirnāhamahaṅkāradhiyau ca |
yō:’tra jñāṁśaḥ sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 36 ||

sattāmātraṁ kēvalavijñānamajaṁ sat
sūkṣmaṁ nityaṁ tattvamasītyātmasutāya |
sāmnāmantē prāha pitā yaṁ vibhumādyaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 37 ||

mūrtāmūrtē pūrvamapōhyātha samādhau
dr̥śyaṁ sarvaṁ nēti ca nētīti vihāya |
caitanyāṁśē svātmani santaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 38 ||

ōtaṁ prōtaṁ yatra ca sarvaṁ gaganāntaṁ
yassthūlā:’naṇvādiṣu siddhō:’kṣarasañjñaḥ |
jñātā:’tō:’nyō nētyupalabhyō na ca vēdya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 39 ||

tāvatsarvaṁ satyamivābhāti yadēta-
-dyāvatsō:’smītyātmani yō jñō na hi dr̥ṣṭaḥ |
dr̥ṣṭē yasminsarvamasatyaṁ bhavatīdaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 40 ||

rāgāmuktaṁ lōhayutaṁ hēma yathāgnau
yōgāṣṭāṅgērujjvalitajñānamayāgnau |
dagdhvātmānaṁ jñaṁ pariśiṣṭaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 41 ||

yaṁ vijñānajyōtiṣamādyaṁ suvibhāntaṁ
hr̥dyarkēndvagnyōkasamīḍyaṁ taḍidābham |
bhaktyā:’:’rādhyēhaiva viśantyātmani santaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 42 ||

pāyādbhaktaṁ svātmani santaṁ puruṣaṁ yō
bhaktyā stautītyāṅgirasaṁ viṣṇurimaṁ mām |
ityātmānaṁ svātmani saṁhr̥tya sadaika-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 43 ||

itthaṁ stōtraṁ bhaktajanēḍyaṁ bhavabhīti-
-dhvāntārkābhaṁ bhagavatpādīyamidaṁ yaḥ |
viṣṇōrlōkaṁ paṭhati śr̥ṇōti vrajati jñō
jñānaṁ jñēyaṁ svātmani cāpnōti manuṣyaḥ || 44 ||

iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya sadguruviracitaṁ harimīḍēstōtram |