Shiva Pancharatnam Stuti, श्री शिव पञ्चरत्न स्तुती

श्री शिव पञ्चरत्न स्तुती शिव महापुराणे/Shiva Pancharatnam Stuti 

(श्री शिव पञ्चरत्न स्तुती शिव महापुराणे/Shiva Pancharatnam Stuti )

श्रीकृष्ण उवाच

मत्तसिन्धुरमस्तकोपरि नृत्यमानपदाम्बुजम् ।

भक्तचिन्तितसिद्धिदानविचक्षणं कमलेक्षणम् ।

भुक्तिमुक्तिफलप्रदं भवपद्मजाऽच्युतपूजितम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ १॥

वित्तदप्रियमर्चितं कृतकृच्छ्रतीव्रतपश्चरैः ।

मुक्तिकामिभिराश्रितैर्मुनिभिर्दृढामलभक्तिभिः ।

मुक्तिदं निजपादपङ्कजसक्तमानसयोगिनाम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ २॥

कृत्तदक्षमखाधिपं वरवीरभद्रगणेन वै ।

यक्षराक्षसमर्त्यकिन्नरदेवपन्नगवन्दितम् ।

रक्तभुग्गणनाथहृद्भ्रमराञ्चिताङ्घ्रिसरोरुहम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ३॥

नक्तनाथकलाधरं नगजापयोधरनीरजा-

लिप्तचन्दनपङ्ककुङ्कुमपङ्किलामलविग्रहम् ।

शक्तिमन्तमशेषसृष्टिविधायकं सकलप्रभुम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ४॥

रक्तनीरजतुल्यपादपयोजसन्मणिनूपुरम् ।

पत्तनत्रयदेहपाटनपङ्कजाक्षशिलीमुखम् ।

वित्तशैलशरासनं पृथुशिञ्जिनीकृततक्षकम् ।

कृत्तिवाससमाश्रये मम सर्वसिद्धिदमीश्वरम् ॥ ५॥

॥ फलश्रुतिः॥

यः पठेच्च दिने दिने स्तवपञ्चरत्नमुमापतेः ।

प्रातरेव मया कृतं निखिलाघतूलमहानलम् ।

तस्य पुत्रकलत्रमित्रधनानि सन्तु कृपाबलात् ।

ते महेश्वर शङ्कराखिल विश्वनायक शाश्वत ॥ ६॥

॥ इति श्रीशिवमहापुराणे च्युतपुरीमाहात्म्ये श्रीकृष्ण कृत श्रीशिवपञ्चरत्नस्तुतिः सम्पूर्णम् ॥

Shiva Pancharatnam Stuti/श्री शिव पञ्चरत्न स्तुती शिव महापुराणे

Mattasindhuramastakopari Nrityamanpadambujam.

Bhaktchintitsiddhidanvichakshanam kamaleksam.

Bhuktimuktifalpradam bhavapadmaja chyutpujitam.

Kritivasamashraye Mam Sarvasiddhidameeswaram. 1॥

Financedpriyamarchitam kritkrchhratavratpascharaiः.

Muktikamibhirasritairmunibhirdhamalbhaktibhih.

Muktidam nijapadapankasaktimanasyoginam.

Kritivasamashraye Mam Sarvasiddhidameeswaram. 2

Kritadakshamkhadhipam varveerabhadraganen vai.

Yaksharakshasamartyakinnardevapannagavanditam.

Raktbhuggaganathahridabhramranchitanghrisroruham.

Kritivasamashraye Mam Sarvasiddhidameeswaram. 3

Naktnathkaladharam Nagjapayodharneerja-

Liptchandanapakkakkumpakkilamalvigraham.

Shaktimantamsheshasrishtividyakam Sakalprabhum.

Kritivasamashraye Mam Sarvasiddhidameeswaram. 4

Raktneerajatulapadapayojasanmaninupuram.

Pattanatrayadehpatanpakjaakshashilimukham.

Financesailarasanam

Kritivasamashraye Mam Sarvasiddhidameeswaram. 5

 Phalshruti:

Yah Pathech Dine Dine Stavpancharatnamumapateh.

Pratreva maya kritam nikhilaghatulmahanalam.

Tasya putrakaltramitradhanani santu grace.

Te Maheshwar Shankarakhil Vishwanayak is eternal. 6

Iti srivamahapurane chyutpurimahatmye sri krishna krit srishivapancharatnastutih sampoornam

श्री शिव पञ्चरत्न स्तुती/Shiva Pancharatnam Stuti विशेषताए:

श्री शिव पञ्चरत्न स्तुती के साथ-साथ यदि शिव चालीसा  का पाठ किया जाए तो, इस स्तुति का बहुत लाभ मिलता है, यह स्तुति शीघ्र ही फल देने लग जाते है| यदि साधक इस स्तुति   का पाठ प्रतिदिन करने से बुराइया खुद- ब- खुद दूर होने लग जाती है साथ ही सकरात्मक ऊर्जा प्राप्त होती है| अपने परिवार जनों का स्वस्थ्य ठीक रहता है और लम्बे समय से बीमार व्यक्ति को इस स्तुति का पाठ सच्चे मन से करने पर रोग मुक्त हो जाता है| यदि मनुष्य जीवन की सभी प्रकार के भय, डर से मुक्ति चाहता है तो वह इस स्तुति का पाठ करे|