Shiva Mangalashtakam, शिव मंगला अष्टकम

शिव मंगला अष्टकम/Shiva Mangalashtakam

शिव मंगला अष्टकम/Shiva Mangalashtakam

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।

कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥

वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।

पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥

भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने ।

रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥

सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।

सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥

मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे ।

त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥

गंगाधराय सोमाय नमो हरिहरात्मने ।

उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ ६ ॥

सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने ।

ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥ ७ ॥

सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।

अघोराय च घोराय महादेवाय मङ्गलम् ॥ ८ ॥

मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने ।

तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥ ९ ॥

Shiv Mangalashtakam/शिव मंगला अष्टकम

Bhavvaya Chandra choodaya,
Nirgunaya gunathmane,
Kalakalaya rudhraya
Neelagreevaya Mangalam., || 1 ||

Vrusha roodaya bheemaya
Vyagra charmambaraya cha,
Pasunaam pathaye thubhyam
Gowrikanthaya Mangalam., || 2 ||

Bhasmodhulitha dehaya
Vyala yagnopaveethine,
Rudrakshamala bhooshaya
Vyomakesaya Mangalam., || 3 ||

Soorya chandragni nethraya,
Nama kailasa vasine,
Satchithananda roopaya
Pramadhesaya Mangalam., || 4 ||

Mrutyunjayaya sambhaya
Srushti sthithyantha karine,
Tryambakaya susahanthaya
Trilokesaya Mangalam., || 5 ||

Gangadharaya somaya
Namo hariharathmane,
Ugraya tripuragnaya,
Vamadevaya Mangalam., || 6 ||

Sadhyojathaya sarvaya
Divyajnana pradhayine,
Eesanaya namasthubhyam
Panchavakthraya Mangalam., || 7 ||

Sada shiva swaroopaya
Nama sthath purushaya cha,
Aghoraya cha ghoraya,
Mahdevaya Mangalam., || 8 ||

Mangalashtakam ethad vai
Shambhorya Keerthayed dhine,
Thasya mruthyu bhayam nasthi
Roga peeda bhayam thadha. || 9 ||