Parshvanatha Sahasranama Stotram
पार्श्वनाथ सहस्रनाम स्तोत्रं
॥ Parsvanatha sahasranama stotram ॥
॥ srisarasvatyai namah ॥
parsvanatho jinah sriman syadvadi parsvanayakah ।
sivatatirjanatrata dadyanme saukhyamanvaham ॥ 1 ॥
namasyanti narah sarve sirsena bhaktibhasurah ।
papastomamapakartum tam parsvam naumi sarvadam ॥ 2 ॥
yatharthavadina yenonmulitah klesapadapah ।
tenanubhuyate rddhidhimata suksmadarsina ॥ 3 ॥
sambhave parsvanathaya srimate paramatmane ।
namah srivarddhamanaya visvavyadhiharaya vai ॥ 4 ॥
darvikarah subhadhyanaddharanendramavapa sah ।
yasmat paramatattvajnat suparsvallokalocanat ॥ 5 ॥
Parshvanatha Sahasranama Stotram
pratipurnam dhruvam jnanam niravaranamuttamam ।
vidyate yasya parsvasya nikhilarthavabhasakam ॥ 6 ॥
yasminatindriye saukhyamanantam vartate khalu ।
sa sraddheyah sa caradhyo dhyeyah saiva nirantaram ॥ 7 ॥
saptavibhaktinam slokah ।
tava stotrena kurve svam jihvam dosasatakulam ।
putamidam bhavaranye jantutam janmanah phalam ॥ 8 ॥
varadaya namastubhyam namah ksinasṭakarmane ।
saradaya namastubhyam namo’bhisṭarthadayine ॥ 9 ॥
sankaraya namastubhyam namo yatharthadarsine ।
vipaddhartre namastubhyam namo visvarttiharine ॥ 10 ॥
Parshvanatha Sahasranama Stotram
dharmamurtte namastubhyam jagadanandadayine ।
jagadbhartre namaste’pi namah sakaladarsine ॥ 11 ॥
sarvajnaya namastubhyam namo bandhuratejase ।
srikaraya namastubhyamanantajnanine namah ॥ 12 ॥
natha ! tvaccaranambhojasevarasikatatparah ।
vilasanti sriyam bhavyah sadodaya mahitale ॥ 13 ॥
indra api gunan vaktum param yasya yayurnahi ।
asankhyeyananalpasca ksamastarhi katham narah ॥ 14 ॥
tathapi jnanamugdho’ham bhaktipreritamanasah ।
namnamasṭasahasrena tvam stuve saukhyadayakam ॥ 15 ॥
iti sriparsvanathanamavalyam stutiprastavana ॥
॥ atha sahasranamastotram ॥
arhan ksamadharah svami ksantiman ksantiraksakah ।
arinjayah ksamadharah subhamyuracalasthitih ॥ 1 ॥
labhakarta bhayatrata cchadmapeto jinottamah ।
laksmano niscalo’janma devendro devasevitah ॥ 2 ॥
dharmanatho manojnango dharmisṭo dharmadesakah ।
dharmarajah paratajno dharmajno dharmatirthakrt ॥ 3 ॥
saddheryalpitahamsadristatrabhavan narottamah ।
dharmiko dharmadhaureyo dhrtiman dharmanayakah ॥ 4 ॥
dharmapalah ksamasadma(dma) dharmasarathirisvarah ।
dharmadhyakso naradhiso dharmatma dharmadayakah ॥ 5 ॥
Parshvanatha Sahasranama Stotram
dharmavan dharmasenaniracintyo dhiradhirajah ।
dharmaghosah prakasatma dharmi dharmaprarupakah ॥ 6 ॥
bahusruto bahubuddhirdharmarthi dharmavijjinah ।
devah sanatano’sango’nalpakantirmanoharah ॥ 7 ॥
sriman papaharo natho’nisvaro’bandhano’rajah ।
acintyatma’nagho viro’punarbhavo bhavojjhitah ॥ 8 ॥
Parshvanatha Sahasranama Stotram
svayambhuh sankaro bhusnuranuttaro jinottamah ।
vrsabhah saukhyado’svapno’nantajnani nararcitah ॥ 9 ॥
atmajno visvavid bhavyo’nantadarsi jinadhipah ।
visvavyapi jagatpalo vikrami viryavan parah ॥ 10 ॥
visvabandhurameyatma visvesvaro jagatpatih ।
visveno visvapo vidvan visvanatho vibhuh prabhuh ॥ 11 ॥
arhat satam ॥ 100 ॥
vitaragah prasantarirajaro visvanayakah ।
visvadbhuto nihsapatno vikasi visvavisrutah ॥ 1 ॥
virakto vibudhaih sevyo vairangiko viragavan ।
pratiksyo vimalo dhiro visveso vitamatsarah ॥ 2 ॥
vikasvaro janasresṭho’risṭatatih sivankarah ।
visvadrsva sadabhavi visvago visadasayah ॥ 3 ॥
visisṭo visvavikhyato vicaksano visaradah ।
vipaksavarjito’kamo visveḍ visvaikavatsalah ॥ 4 ॥
vijayi janatabandhurvidyadata sadodayah ।
santidah sasravicchambhuh santo danto jitendriyah ॥ 5 ॥
varddhamano gatatankane vinayakojjhito’ksarah ।
alaksyo’bhisṭado’kopo’nantajit vadatam varah ॥ 6 ॥
Parshvanatha Sahasranama Stotram
vimukto visado’murto vijno visala aksayah ।
amurtatma’vyayo dhiman tattvajno gatakalmusah ॥ 7 ॥
santatma sasvato nityasrikalajnasrikalavit ।
trailokyapujito’vyakto vyaktavakyo vidam varah ॥ 8 ॥
sarvajnah satyavak siddhah somamurtih prakasakrt ।
siddhatma sarvadeveso’jayyo’meyarddhirasmarah ॥ 9 ॥
ksamayuktah ksamacancuh ksami saksi puratanah ।
paramatma paratrata puranah paramadyutih ॥ 10 ॥
pavitrah paramanandah putavak paramesvarah ।
puto’jeyah paranjyotiraniho varado’rahah ॥ 11 ॥
Parshvanatha Sahasranama Stotram
vitaragasatam ॥ 200 ॥
tirthankarastataslokastirthesastirthamanḍanah ।
tattvamurttisankhyeyastirthakrt tirthanayakah ॥ 1 ॥
vitadambhah prasannatma tarakastirthalocanah ।
tirthendrastvagavan tyagi tattvavit tyaktasamsutih ॥ 2 ॥
tamoharta jitadvesastirthadhiso jagatpriyah ।
tirthapastirnasamsarastapahrt taralocanah ॥ 3 ॥
tattvatma jnanavit sresṭho jagannatho jagadvibhuh ।
jagajjaitro jagatkarta jagajjyesṭho jagadguru: ॥ 4 ॥
jagaddhayeyo jagadvandyo jyotima(sma) ) n jagatah patih ॥ 5 ॥
jitamoho jitanango jitanidro jitaksayah ।
jitavairo jitakleso jagadgraiveyakah sivah ॥ 6 ॥
janapalo jitakrodho janasvami janesita ।
jagattrayamanohari jagadanandadayakah ॥ 7 ॥
Parshvanatha Sahasranama Stotram
jitamano jita”kalpo janeso jagadagragah ।
jagatbandhurjagatsvami janeḍ jagatpitamahah ॥ 8 ॥
jisnurjayi jagadrakso visvadarsi jitamayah ।
jitalobho jitasneho jagaccandro jagadravih ॥ 9 ॥
nrmanojavasah sakto jinendro janatarakah ।
alankarisnuradvesyo jagattrayavisesakah ॥ 10 ॥
janaraksakarah karta jagaccuḍamanirvarah ।
jyayan jitayathajato jaḍyapaho jagatprabhuh ॥ 11 ॥
jantusaukhyakaro janmajaramaranavarjitah ।
jantusevyo jagadvyapto jvalatteja akalkanah ॥ 12 ॥
jitasarvo janadharastirtharaṭ tirthadesakah ।
narapujyo naramanyo laḍanalaghanaghanah ॥ 13 ॥
tirthasatam ॥ 300 ॥
devadevah sthirah sthasnuh sthesṭah stheyo dayaparah ।
sthavaro danavan data dayayukto dayanidhih ॥ 1 ॥
damitarirdayadhama dayalurdanatatparah ।
sthavisṭo janatadharah sthaviyan devatallajah ॥ 2 ॥
stheyan suksmavicarajno duhsthaharta dayacanah ।
dayagarbho dayaputo devarcyo devasattamah ॥ 3 ॥
Parshvanatha Sahasranama Stotram
dipto danaprado divyo dundubhidhvaniruttamah ।
divyabhasapatiscarurdami devamatallikah ॥ 4 ॥
dantatma devasevyo’pi divyamurtirdayadhvajah ।
dakso dayakarah kamro danalpitasuradrumah ॥ 5 ॥
duhkhaharo dayacancurdalitotkaṭakalmusah ।
drḍhadharma drḍhacaro drḍhavrato damesvarah ॥ 6 ॥
drḍhasilo drḍhapunyo dr(dra) ḍhiyat damitendriyah
drḍhakriyo drḍhadhairyo daksinyo drḍhasamyamah ॥ 7 ॥
devaprasṭo dayasresṭho vyatitasesabandhanah ।
saranyo danasaunḍiro daridryacchedakah sudhih ॥ 8 ॥
Parshvanatha Sahasranama Stotram
dayadhyakso duradharso dharmadayakatatparah ।
dhanyah punyamayah kanto dharmadhikarani sahah ॥ 9 ॥
nihkalanko niradharo nirmalo nirmalasayah ।
niramayo niratango nirjaro nirjararcitah ॥ 10 ॥
nirasamso nirakankso nirvighno bhitivarjitah ।
niramo nirmamah saumyo niranjano niruttarah ॥ 11 ॥
nirgrantho nihkriyah satyo nissango nirbhayo’calah ।
nirvikalpo nirastamho nirabadho nirasravah ॥ 12 ॥
devasatam ॥ 400 ॥
atmabhuh sambhavo visnuh kesavah sthaviro’cyutah ।
paramesṭhi vidhirdhata sripatirnagala(la) cchanah ॥ 1 ॥
satadhrtih satanandah srivatso’dhoksajo harih ।
visvambharo harisvami sarpeso visṭarasravah ॥ 2 ॥
surajyesṭhascaturvaktro govindah purusottamah ।
asṭakarnascaturasyascaturbhujah svabhuh kavih ॥ 3 ॥
Parshvanatha Sahasranama Stotram
sattvikah kamano vedhasrivikramo kumodakah ।
laksmivan sridharah srasṭa labdhavarnah prajapatih ॥ 4 ॥
dhruvah suriravijneyah karunyo’mitasasanah ।
dosajnah kusalo’bhijnah sukrti mitravatsalah ॥ 5 ॥
pravino nipuno buddho vidagdhah pratibhanvitah ।
jananandakarah srantah prajno vaijnanikah paṭuh ॥ 6 ॥
dharmacakri krti vyakto hrdayalurvadavadah ।
vacoyuktipaṭurvakta vagisah putasasanah ॥ 7 ॥
vedita paramah pujyah parabrahmapradesakah ।
prasamatma paradityah prasantah prasamakarah ॥ 8 ॥
dhanisvaro yathakami spharadhirniravagrahah ।
svatantrah spharasrngarah padmesah spharabhusanah ॥ 9 ॥
spharanetrah sadatrptah spharamurtih priyamvadah ।
atmadarsi sadavandyo balisṭo bodhidayakah ॥ 10 ॥
buddhatma bhagyasamyukto bhayojjhito bhavantakah ।
bhutanatho bhayatito bodhido bhavaparagah ॥ 11 ॥
atmasatam ॥ 500 ॥
mahadevo mahasadhurmahan bhunindrasevitah ।
mahakirtirmahasaktimahaviryo mahayatih ॥ 1 ॥
Parshvanatha Sahasranama Stotram
mahavrato maharajo mahamitro mahamatih ।
mahesvaro mahabhiksurmunindro bhagyabhak sami ॥ 2 ॥
mahadhrtirmahakantirmahatapa mahaprabhuh ।
mahaguno mahaslilo mahajino mahapatih ॥ 3 ॥
mahamaha mahasloko mahabuddhirmahodayah ।
mahanando mahadhiro mahanatho mahabalah ॥ 4 ॥
mahaviro mahadharma mahaneta mahayasah ।
mahasunurmahasvami mahesah paramodayah ॥ 5 ॥
mahaksamo mahabhagyo mahodarko mahasayah ।
mahaprajno mahaceta mahaprabho mahesita ॥ 6 ॥
mahasattvo mahasate mahasasro maharddhikah ।
mahabodhirmahadhiso mahamisro mahakriyah ॥ 7 ॥
mahabandurmahayogi mahatma mahasampatih ।
mahalabdhirmahapunyo mahavakyo mahadyutih ॥ 8 ॥
mahalaksyirmahacaro mahajdyotirmahasrutah ।
mahamana mahamurttirmahebhyah sundaro vasi ॥ 9 ॥
mahasilo mahavidyo mahapto hi mahavibhuh ।
mahajnano mahadhyano mahodyamo mahottamah ॥ 10 ॥
Parshvanatha Sahasranama Stotram
mahasaukhyo mahadhyeyo mahagatirmahanarah ।
mahatoso mahadhairyo mahendro mahimalayah ॥ 11 ॥
mahasuhrnmahasakhyo mahatanurmahadhibhuh ।
yogatma yogavit yogi sasta yami yamantakrt ॥ 12 ॥
mahasatam ॥ 600 ॥
harsadah punyadastusṭah santosi sumatih patih ।
sahisnuh pusṭa(sṭi) dah pusṭah sarvamsahah sadabhavah ॥ 1 ॥
sarvakaranikah sisṭo lagnakah sarado’malah ।
hatakarma hatavyadhirhatattirhatadurgatih ॥ 2 ॥
punyavan mitrayurmedhyah pratibhurdharmamandirah ।
yasasvi subhagah subhrastrigupto hatadurbhagah ॥ 3 ॥
Parshvanatha Sahasranama Stotram
hrsikeso’pratarkyatma’nantadrsṭiratindriyah ।
sivatatiracintyarddhiralepo moksadayakah ॥ 4 ॥
hataduhkho hatanango hataklesakadambakah।
samyami sukharo’dvisṭah paraddharyo hatapatakah ॥ 5 ॥
sebhukhisah suprasannah ksemankaro dayalayah ।
stavanarho viragarhastapasvi harsasamyutah ॥ 6 ॥
acalatma’khilajyotih santimanarimardanah ।
arighno’punaravrttirariharta’ribhanjakah ॥ 7 ॥
arosano’prameyatma’dhyatmagamyo yatisvarah ।
anadharo yamopetah prabhasvarah svayamprabhah ॥ 8 ॥
arcito ratimanapto ramakaro ramapradah ।
anirsyalurasoko’gryo’vadyabhinnavisvarah ॥ 9 ॥
anighno’kincanah stutyah sajjanopasitakramah ।
avyabadhah prabhutatma paragatah stutisvarah ॥ 10 ॥
yoginathah sadamodah sadadhyeyo’bhivadakah ।
sadamisrah sadaharsah sadasaukhyah sadasivah ॥ 11 ॥
harsasatam ॥ 700 ॥
jnanagarbho ganasresṭho jnanayukto gunakarah ।
jnanacancurgatasteso gunavan gunasagarah ॥ 1 ॥
jnanado jnanavikhyato jnanatma guḍhagocarah ।
jnanasiddhikaro jnani jnanajno jnananayakah ॥ 2 ॥
jnana’mitraharo gopta guḍhatma jnanabhusitah ।
jnanatattvo gunagramo gatasatrurgataturah ॥ 3 ॥
jnanottamo gatasanko gambhiro gunamandirah ।
jnatajneyo gadapeto jnanatritayasadhakah ॥ 4 ॥
jnanabdhih girpatih svastho jnanabhak jnanasarvagah ।
jnatagotro gatasocyah sadgunaratnarohanah ॥ 5 ॥
jnanotkrsṭo gatadveso garisṭhagih giram patih ।
ganagranirgunajyesṭho gariyan gunamanoharah ॥ 6 ॥
gunajno jnatavrttanto gururjnanaprakasakah ।
visvacancurgatakalpo garisṭho gunapeṭakah ॥ 7 ॥
gambhiradhirgunadharo gunakhanirgunalayah ।
jnatabhidho gatakankso jnanapatirgatastuhah ॥ 8 ॥
guni jnatarahahkarma ksemi jnanavicaksanah ।
ganeso jnatasiddhanto gatakasṭo gabhiravak ॥ 9 ॥
gatagatyagatirgunyo girvanavak purogamah ।
girvanendro gataglasnurgatamoho darojjhitah ॥ 10 ॥
girvanapujito vandyo’na(ni) ndyo girvanasevitah ।
svedajno gatasamsaro girvanaraṭ purahsarah ॥ 11 ॥
ghatikarmavinirmukto khedaharta ghanadhvanih ।
ghanayogo ghanajnano ghanado ghanaragahrt ॥ 12 ॥
uttamatma gatabadho ghanabodhasamanvitah ।
ghanadharma ghanasreyo girvanendrasiromanih ॥ 13 ॥
jnanasatam ॥ 800 ॥
aisvaryamanḍitah krsno mumuksurlokanayakah ।
lokesah punḍarikakso lokeḍ lokapurandarah ॥ 1 ॥
lokarko lokaraṭ sarvo lokeso lokavallabhah ।
lokajno lokamandaro lokendro lokakunjarah ॥ 2 ॥
lokarcyo lokasaunḍiro lokavillokasamstutah ।
lokeno lokadhaureyo lokagryo lokaraksakah ॥ 3 ॥
lokanandapradah sthanuh sramano lokapalakah ।
aisvaryasobhito babhruh srikanṭho lokapujitah ॥ 4 ॥
amrtatmottamadhyana isano lokasevitah ।
aisvaryakarako lokavikhyato lokadharakah ॥ 5 ॥
mrtyunjayo naradhyeyo lokabandhurnaresita ।
lokacandro naradharo lokacaksuranisvarah ॥ 6 ॥
lokapresṭho naravyapto lokasimho naradhibhuh ।
lokanago narakhyato lobhabhillokavatsalah ॥ 7 ॥
vamadevo narajyayan lokabharta naragragah ।
lokavibhurnaradrsva lokapo lokabhaskarah ॥ 8 ॥
lokadarsi narajyesṭho lokavandyo naradhipah ।
lokasasta naravyadhiharta lokavibhavakah ॥ 9 ॥
sumedha lokabarhisṭah satyasirlokavanditah ।
rddhikarta narasvami rddhiman lokadesakah ॥ 10 ॥
pramanam pranavah kamya i(i) sitottamasamvarah ।
ibhya uttamasamvega ina uttamapurusah ॥ 11 ॥
stutdya(tya) rha uttamasevyo’dabhrateja ahisvarah ।
uttamakhyah suguptatma manta tajnah parivrḍhah ॥ 12 ॥
lolupadhno nirastainah suvrato vratapalakah ।
asvasenakuladharo nilavarnavirajitah ॥ 13 ॥
aisvaryasatam ॥ 900 ॥
kalyanabhag bhunisresṭhascaturdha martyasevitah ।
kamyadah karmasatrughnah kalyanatma kaladharah ॥ 1 ॥
karmaṭhah kevali karmakasṭagnih karunaparah ।
caksusyascaturah karmamuktah kalyanamandirah ॥ 2 ॥
kriyadaksa kriyanisṭhah kriyavan kamitapradah ।
krpacanah krpacancuh kirtidah kapaṭojjhitah ॥ 3 ॥
candraprabhah chalocchedi candropasitapatkajah ।
kriyaparah krpagarah krpaluh kesadurgatah ॥ 4 ॥
karanam bhadrakuparah kalavit kumatantakrt ।
madrapurnah krtantajnah krtakrtyah krpaparah ॥ 5 ॥
krtajnah kamaladata krtantarthaprarupakah ।
bhadramurtih krpasindhuh kamaghaṭah krtakriyah ॥ 6 ॥
kamaha socanatitah krtarthah kamalakarah ।
carumurtiscidanandascintamaniscirantanah ॥ 7 ॥
cidanandamayascintavarjito lobhatarjitah ।
karmaha bandhamoksajnah krpavan kantikarakah ॥ 8 ॥
kajanetro naratrata krtapunyah krtantavit ।
lokagranivi(rvi) rodhaghnah kirtiman khagasevitah ॥ 9 ॥
ayacito mahotsahascidupascinmayo vrtih ।
bhadrayuktah svayambuddho’nalpabuddhirdamesita ॥ 10 ॥
visvakarma kaladaksah kalpavrksah kalanidhih ।
lobhatiraskrtah suksmo lobhahrt krtalaksanah ॥ 11 ॥
lokottamo janadhiso lokadhata krpalayah ।
suksmadarsyendunilabho lokavatamsakah ksamah ॥ 12 ॥
sisṭesṭo’pratibhah santischatratrayavibhusitah ।
camikarasanaruḍhah srisah kalyanasasanah ॥ 13 ॥
karmanyo’trabhavan bhadrah santikarah prajahitah ।
bhavyamanavakoṭiro muktijanih sriyannidhih ॥ 14 ॥
kalyanasatam ॥ 1000 ॥ cha ॥
amuni tava namani paṭhanti ye narottamah ।
bhaveyuh sampadastesam siddhayascapi manjulah ॥ 1 ॥
svamin ! jihavasahasro’pi vancu sakto na te gunan ।
sahasrakso na te rupasriyam niriksitum ksamah ॥ 2 ॥
tvaccetasi pravarte’hamityudanto hi durlabhah ।
maccitte vidyase tvam cet devenanyena puryatam ॥ 3 ॥
harsabaspajalairbhavyairmannetre tvanmukhasrite ।
anyapreksanasambhutam ksalaya(ye) tam malam nijam ॥ 4 ॥
tvadvaktrasangini netre tvatparisṭikarau karau ।
tvadgunagrahake srotre bhuyastam me muda sada ॥ 5 ॥
rddhitvam hi prabhutvam va manovacchitamanvaham ।
saubhagyatvam nrpatvam vai labheran tava bhaktitah ॥ 6 ॥
tvamasi natha! bhavarnavanavikastvamasi saukhyakadambakakarakah ।
tvamasi siddhivadhustananayakastvamasi saptanayarthavicaksanah ॥ 7 ॥
tvamasi duhkhanivaranatatparastvamasi muktivasaratiharsitah ।
tvamasi bhavyakusesayabhaskarastvamasi devanaradhipasevitah ॥ 8 ॥
tvamasi mohamatangajakesari tvamasi natha! jagajjanavatsalah ।
tvamasi duhkrtamanmathasankarastvamasi kopasiloccayamudgarah ॥ 9 ॥
bhrtyo’smi tava daso’ham vinayi te’smi kinkarah ।
natha! tvaccaranadharo labhe sam bhavadasritah ॥ 10 ॥
jayantu te srigurudharmamurtayo ganadhiraja munisanghapalakah ।
anekavadisvaravadasindurabhimanapancasyanibhah kriyaparah ॥ 11 ॥
sridharmamrrtisurisah surisrenivatamsakah ।
kalyanavapuso nunam ciram nandantu sattamah ॥ 12 ॥
tadamhrikajarolambah sisyah kalyanasagarah ।
cakara parsvanathasya namavalimabhisṭadam ॥ 13 ॥
punyarupamidam stotram nityamadhyeti bhaktikah ।
tasya dhamni mahalaksyiredhate saukhyadayaka ॥ 14 ॥
॥ Iti sriparsvanathanamanyasṭottarasahasramitani samaptanyajanisata ॥