Parshvanatha Sahasranama Stotram, पार्श्वनाथ सहस्रनाम स्तोत्रं

Parshvanatha Sahasranama Stotram
पार्श्वनाथ सहस्रनाम स्तोत्रं

 पार्श्वनाथ सहस्रनाम स्तोत्रं हिंदी
Parshvanatha Sahasranama Stotram

॥ श्रीसरस्वत्यै नमः ॥

पार्श्वनाथो जिनः श्रीमान् स्याद्वादी पार्श्वनायकः ।
शिवतातिर्जनत्राता दद्यान्मे सौख्यमन्वहम् ॥ १ ॥

नमस्यन्ति नराः सर्वे शीर्षेण भक्तिभासुराः ।
पापस्तोममपाकर्तुं तं पार्श्वं नौमि सर्वदम् ॥ २ ॥

यथार्थवादिना येनोन्मूलिताः क्लेशपादपाः ।
तेनानुभूयते ऋद्धिधीमता सूक्ष्मदर्शिना ॥ ३ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

शम्भवे पार्श्वनाथाय श्रीमते परमात्मने ।
नमः श्रीवर्द्धमानाय विश्वव्याधिहराय वै ॥ ४ ॥

दर्वीकरः शुभध्यानाद्धरणेन्द्रमवाप सः ।
यस्मात् परमतत्त्वज्ञात् सुपार्श्वाल्लोकलोचनात् ॥ ५ ॥

प्रतिपूर्णं ध्रुवं ज्ञानं निरावरणमुत्तमम् ।
विद्यते यस्य पार्श्वस्य निखिलार्थावभासकम् ॥ ६ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

यस्मिनतीन्द्रिये सौख्यमनन्तं वर्तते खलु ।
स श्रद्धेयः स चाराध्यो ध्येयः सैव निरन्तरम् ॥ ७ ॥

सप्तविभक्तीनां श्लोकाः ।
तव स्तोत्रेण कुर्वे स्वां जिह्वां दोषशताकुलाम् ।
पूतामिदं भवारण्ये जन्तूतां जन्मनः फलम् ॥ ८ ॥

वरदाय नमस्तुभ्यं नमः क्षीणाष्टकर्मणे ।
सारदाय नमस्तुभ्यं नमोऽभीष्टार्थदायिने ॥ ९ ॥

शङ्कराय नमस्तुभ्यं नमो यथार्थदर्शिने ।
विपद्धर्त्रे नमस्तुभ्यं नमो विश्वार्त्तिहारिणे ॥ १० ॥

धर्ममूर्त्ते नमस्तुभ्यं जगदानन्ददायिने ।
जगद्भर्त्रे नमस्तेऽपि नमः सकलदर्शिने ॥ ११ ॥

सर्वज्ञाय नमस्तुभ्यं नमो बन्धुरतेजसे ।
श्रीकराय नमस्तुभ्यमनन्तज्ञानिने नमः ॥ १२ ॥

नाथ ! त्वच्चरणाम्भोजसेवारसिकतत्पराः ।
विलसन्ति श्रियं भव्याः सदोदया महीतले ॥ १३ ॥

इन्द्रा अपि गुणान् वक्तुं पारं यस्य ययुर्नहि ।
असङ्ख्येयाननल्पाश्च क्षमस्तर्हि कथं नरः ॥ १४ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

तथापि ज्ञानमुग्धोऽहं भक्तिप्रेरितमानसः ।
नाम्नामष्टसहस्रेण त्वां स्तुवे सौख्यदायकम् ॥ १५ ॥

इति श्रीपार्श्वनाथनामावल्यां स्तुतिप्रस्तावना ॥

॥ अथ सहस्रनामस्तोत्रम् ॥

अर्हन् क्षमाधरः स्वामी क्षान्तिमान् क्षान्तिरक्षकः ।
अरिञ्जयः क्षमाधारः शुभंयुरचलस्थितिः ॥ १ ॥

लाभकर्ता भयत्राता च्छद्मापेतो जिनोत्तमः ।
लक्ष्मणो निश्चलोऽजन्मा देवेन्द्रो देवसेवितः ॥ २ ॥

धर्मनाथो मनोज्ञाङ्गो धर्मिष्टो धर्मदेशकः ।
धर्मराजः परातज्ञो धर्मज्ञो धर्मतीर्थकृत् ॥ ३ ॥

सद्धेर्याल्पितहंसाद्रिस्तत्रभवान् नरोत्तमः ।
धार्मिको धर्मधौरेयो धृतिमान् धर्मनायकः ॥ ४ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

धर्मपालः क्षमासद्मा(द्म) धर्मसारथिरीश्वरः ।
धर्माध्यक्षो नराधीशो धर्मात्मा धर्मदायकः ॥ ५ ॥

धर्मवान् धर्मसेनानीरचिन्त्यो धीरधीरजः ।
धर्मघोषः प्रकाशात्मा धर्मी धर्मप्ररूपकः ॥ ६ ॥

बहुश्रुतो बहुबुद्धिर्धर्मार्थी धर्मविज्जिनः ।
देवः सनातनोऽसङ्गोऽनल्पकान्तिर्मनोहरः ॥ ७ ॥

श्रीमान् पापहरो नाथोऽनीश्वरोऽबन्धनोऽरजाः ।
अचिन्त्यात्माऽनघो वीरोऽपुनर्भवो भवोज्झितः ॥ ८ ॥

स्वयम्भूः शङ्करो भूष्णुरनुत्तरो जिनोत्तमः ।
वृषभः सौख्यदोऽस्वप्नोऽनन्तज्ञानी नरार्चितः ॥ ९ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

आत्मज्ञो विश्वविद् भव्योऽनन्तदर्शी जिनाधिपः ।
विश्वव्यापी जगत्पालो विक्रमी वीर्यवान् परः ॥ १० ॥

विश्वबन्धुरमेयात्मा विश्वेश्वरो जगत्पतिः ।
विश्वेनो विश्वपो विद्वान् विश्वनाथो विभुः प्रभुः ॥ ११ ॥

अर्हत् शतम् ॥ १०० ॥

वीतरागः प्रशान्तारिरजरो विश्वनायकः ।
विश्वाद्भुतो निःसपत्नो विकाशी विश्वविश्रुतः ॥ १ ॥

विरक्तो विबुधैः सेव्यो वैरङ्गिको विरागवान् ।
प्रतीक्ष्यो विमलो धीरो विश्वेशो वीतमत्सरः ॥ २ ॥

विकस्वरो जनश्रेष्ठोऽरिष्टतातिः शिवङ्करः ।
विश्वदृश्वा सदाभावी विश्वगो विशदाशयः ॥ ३ ॥

विशिष्टो विश्वविख्यातो विचक्षणो विशारदः ।
विपक्षवर्जितोऽकामो विश्वेड् विश्वैकवत्सलः ॥ ४ ॥

विजयी जनताबन्धुर्विद्यादाता सदोदयः ।
शान्तिदः शास्रविच्छम्भुः शान्तो दान्तो जितेन्द्रियः ॥ ५ ॥

वर्द्धमानो गतातङ्कने विनायकोज्झितोऽक्षरः ।
अलक्ष्योऽभीष्टदोऽकोपोऽनन्तजित् वदतां वरः ॥ ६ ॥

विमुक्तो विशदोऽमूर्तो विज्ञो विशाल अक्षयः ।
अमूर्तात्माऽव्ययो धीमान् तत्त्वज्ञो गतकल्मुषः ॥ ७ ॥

शान्तात्मा शाश्वतो नित्यस्रिकालज्ञस्रिकालवित् ।
त्रैलोक्यपूजितोऽव्यक्तो व्यक्तवाक्यो विदां वरः ॥ ८ ॥

सर्वज्ञः सत्यवाक् सिद्धः सोममूर्तिः प्रकाशकृत् ।
सिद्धात्मा सर्वदेवेशोऽजय्योऽमेयर्द्धिरस्मरः ॥ ९ ॥

क्षमायुक्तः क्षमाचञ्चुः क्षमी साक्षी पुरातनः ।
परमात्मा परत्राता पुराणः परमद्युतिः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

पवित्रः परमानन्दः पूतवाक् परमेश्वरः ।
पूतोऽजेयः परञ्ज्योतिरनीहो वरदोऽरहाः ॥ ११ ॥

वीतरागशतम् ॥ २०० ॥

तीर्थङ्करस्ततश्लोकस्तीर्थेशस्तीर्थमण्डनः ।
तत्त्वमूर्त्तिसङ्ख्येयस्तीर्थकृत् तीर्थनायकः ॥ १ ॥

वीतदम्भः प्रसन्नात्मा तारकस्तीर्थलोचनः ।
तीर्थेन्द्रस्त्वागवान् त्यागी तत्त्ववित् त्यक्तसंसूतिः ॥ २ ॥

तमोहर्ता जितद्वेषस्तीर्थाधीशो जगत्प्रियः ।
तीर्थपस्तीर्णसंसारस्तापहृत् तारलोचनः ॥ ३ ॥

तत्त्वात्मा ज्ञानवित् श्रेष्ठो जगन्नाथो जगद्विभुः ।
जगज्जैत्रो जगत्कर्ता जगज्ज्येष्ठो जगद्गुरु: ॥ ४ ॥

जगद्धयेयो जगद्वन्द्यो ज्योतिमा(ष्मा) ) न् जगतः पतिः ॥ ५ ॥

जितमोहो जितानङ्गो जितनिद्रो जितक्षयः ।
जितवैरो जितक्लेशो जगद्ग्रैवेयकः शिवः ॥ ६ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

जनपालो जितक्रोधो जनस्वामी जनेशिता ।
जगत्त्रयमनोहारी जगदानन्ददायकः ॥ ७ ॥

जितमानो जिताऽऽकल्पो जनेशो जगदग्रगः ।
जगत्बन्धुर्जगत्स्वामी जनेड् जगत्पितामहः ॥ ८ ॥

जिष्णुर्जयी जगद्रक्षो विश्वदर्शी जितामयः ।
जितलोभो जितस्नेहो जगच्चन्द्रो जगद्रविः ॥ ९ ॥

नृमनोजवसः शक्तो जिनेन्द्रो जनतारकः ।
अलङ्करिष्णुरद्वेष्यो जगत्त्रयविशेषकः ॥ १० ॥

जनरक्षाकरः कर्ता जगच्चूडामणिर्वरः ।
ज्यायान् जितयथाजातो जाड्यापहो जगत्प्रभुः ॥ ११ ॥

जन्तुसौख्यकरो जन्मजरामरणवर्जितः ।
जन्तुसेव्यो जगद्व्याप्तो ज्वलत्तेजा अकल्कनः ॥ १२ ॥

जितसर्वो जनाधारस्तीर्थराट् तीर्थदेशकः ।
नरपूज्यो नरमान्यो लडानलघनाघनः ॥ १३ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

तीर्थशतम् ॥ ३०० ॥

देवदेवः स्थिरः स्थास्नुः स्थेष्टः स्थेयो दयापरः ।
स्थावरो दानवान् दाता दयायुक्तो दयानिधिः ॥ १ ॥

दमितारिर्दयाधामा दयालुर्दानतत्परः ।
स्थविष्टो जनताधारः स्थवीयान् देवतल्लजः ॥ २ ॥

स्थेयान् सूक्ष्मविचारज्ञो दुःस्थहर्ता दयाचणः ।
दयागर्भो दयापूतो देवार्च्यो देवसत्तमः ॥ ३ ॥

दीप्तो दानप्रदो दिव्यो दुन्दुभिध्वनिरुत्तमः ।
दिव्यभाषापतिश्चारुर्दमी देवमतल्लिकः ॥ ४ ॥

दान्तात्मा देवसेव्योऽपि दिव्यमूर्तिर्दयाध्वजः ।
दक्षो दयाकरः कम्रो दानाल्पितसुरद्रुमः ॥ ५ ॥

दुःखहरो दयाचञ्चुर्दलितोत्कटकल्मुषः ।
दृढधर्मा दृढाचारो दृढव्रतो दमेश्वरः ॥ ६ ॥

दृढशीलो दृढपुण्यो दृ(द्र) ढीयत् दमितेन्द्रियः
दृढक्रियो दृढधैर्यो दाक्षिण्यो दृढसंयमः ॥ ७ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

देवप्रष्टो दयाश्रेष्ठो व्यतीताशेषबन्धनः ।
शरण्यो दानशौण्डीरो दारिद्र्यच्छेदकः सुधीः ॥ ८ ॥

दयाध्यक्षो दुराधर्षो धर्मदायकतत्परः ।
धन्यः पुण्यमयः कान्तो धर्माधिकरणी सहः ॥ ९ ॥

निःकलङ्को निराधारो निर्मलो निर्मलाशयः ।
निरामयो निरातङ्गो निर्जरो निर्जरार्चितः ॥ १० ॥

निराशंसो निराकाङ्क्षो निर्विघ्नो भीतिवर्जितः ।
निरामो निर्ममः सौम्यो निरञ्जनो निरुत्तरः ॥ ११ ॥

निर्ग्रन्थो निःक्रियः सत्यो निस्सङ्गो निर्भयोऽचलः ।
निर्विकल्पो निरस्तांहो निराबाधो निराश्रवः ॥ १२ ॥

देवशतम् ॥ ४०० ॥

आत्मभूः शम्भवो विष्णुः केशवः स्थविरोऽच्युतः ।
परमेष्ठी विधिर्धाता श्रीपतिर्नागल(ला) च्छनः ॥ १ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

शतधृतिः शतानन्दः श्रीवत्सोऽधोक्षजो हरिः ।
विश्वम्भरो हरिस्वामी सर्पेशो विष्टरश्रवाः ॥ २ ॥

सुरज्येष्ठश्चतुर्वक्त्रो गोविन्दः पुरुषोत्तमः ।
अष्टकर्णश्चतुरास्यश्चतुर्भुजः स्वभूः कविः ॥ ३ ॥

सात्त्विकः कमनो वेधास्रिविक्रमो कुमोदकः ।
लक्ष्मीवान् श्रीधरः स्रष्टा लब्धवर्णः प्रजापतिः ॥ ४ ॥

ध्रुवः सूरिरविज्ञेयः कारुण्योऽमितशासनः ।
दोषज्ञः कुशलोऽभिज्ञः सुकृती मित्रवत्सलः ॥ ५ ॥

प्रवीणो निपुणो बुद्धो विदग्धः प्रतिभान्वितः ।
जनानन्दकरः श्रान्तः प्राज्ञो वैज्ञानिकः पटुः ॥ ६ ॥

धर्मचक्री कृती व्यक्तो हृदयालुर्वदावदः ।
वाचोयुक्तिपटुर्वक्ता वागीशः पूतशासनः ॥ ७ ॥

वेदिता परमः पूज्यः परब्रह्मप्रदेशकः ।
प्रशमात्मा परादित्यः प्रशान्तः प्रशमाकरः ॥ ८ ॥

धनीश्वरो यथाकामी स्फारधीर्निरवग्रहः ।
स्वतन्त्रः स्फारश‍ृङ्गारः पद्मेशः स्फारभूषणः ॥ ९ ॥

स्फारनेत्रः सदातृप्तः स्फारमूर्तिः प्रियंवदः ।
आत्मदर्शी सदावन्द्यो बलिष्टो बोधिदायकः ॥ १० ॥

बुद्धात्मा भाग्यसंयुक्तो भयोज्झितो भवान्तकः ।
भूतनाथो भयातीतो बोधिदो भवपारगः ॥ ११ ॥

आत्मशतम् ॥ ५०० ॥

महादेवो महासाधुर्महान् भुनीन्द्रसेवितः ।
महाकीर्तिर्महाशक्तिमहावीर्यो महायतिः ॥ १ ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

महाव्रतो महाराजो महामित्रो महामतिः ।
महेश्वरो महाभिक्षुर्मुनीन्द्रो भाग्यभाक् शमी ॥ २ ॥

महाधृतिर्महाकान्तिर्महातपा महाप्रभुः ।
महागुणो महाश्लीलो महाजिनो महापतिः ॥ ३ ॥

महामहा महाश्लोको महाबुद्धिर्महोदयः ।
महानन्दो महाधीरो महानाथो महाबलः ॥ ४ ॥

महावीरो महाधर्मा महानेता महायशाः ।
महासूनुर्महास्वामी महेशः परमोदयः ॥ ५ ॥

महाक्षमो महाभाग्यो महोदर्को महाशयः ।
महाप्राज्ञो महाचेता महाप्रभो महेशिता ॥ ६ ॥

महासत्त्वो महाशते महाशास्रो महर्द्धिकः ।
महाबोधिर्महाधीशो महामिश्रो महाक्रियः ॥ ७ ॥

महाबन्दुर्महायोगी महात्मा महसाम्पतिः ।
महालब्धिर्महापुण्यो महावाक्यो महाद्युतिः ॥ ८ ॥

महालक्ष्यीर्महाचारो महाज्द्योतिर्महाश्रुतः ।
महामना महामूर्त्तिर्महेभ्यः सुन्दरो वशी ॥ ९ ॥

महाशीलो महाविद्यो महाप्तो हि महाविभुः ।
महाज्ञानो महाध्यानो महोद्यमो महोत्तमः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

महासौख्यो महाध्येयो महागतिर्महानरः ।
महातोषो महाधैर्यो महेन्द्रो महिमालयः ॥ ११ ॥

महासुहृन्महासख्यो महातनुर्महाधिभूः ।
योगात्मा योगवित् योगी शास्ता यमी यमान्तकृत् ॥ १२ ॥

महाशतम् ॥ ६०० ॥

हर्षदः पुण्यदस्तुष्टः सन्तोषी सुमतिः पतिः ।
सहिष्णुः पुष्ट(ष्टि) दः पुष्टः सर्वंसहः सदाभवः ॥ १ ॥

सर्वकारणिकः शिष्टो लग्नकः सारदोऽमलः ।
हतकर्मा हतव्याधिर्हतात्तिर्हतदुर्गतिः ॥ २ ॥

पुण्यवान् मित्रयुर्मेध्यः प्रतिभूर्धर्ममन्दिरः ।
यशस्वी सुभगः शुभ्रस्त्रिगुप्तो हतदुर्भगः ॥ ३ ॥

हृषीकेशोऽप्रतर्क्यात्माऽनन्तदृष्टिरतीन्द्रियः ।
शिवतातिरचिन्त्यर्द्धिरलेपो मोक्षदायकः ॥ ४ ॥

हतदुःखो हतानङ्गो हतक्लेशकदम्बकः।
संयमी सुखरोऽद्विष्टः पराद्धर्यो हतपातकः ॥ ५ ॥

शेभुखीशः सुप्रसन्नः क्षेमङ्करो दयालयः ।
स्तवनार्हो विरागार्हस्तपस्वी हर्षसंयुतः ॥ ६ ॥

अचलात्माऽखिलज्योतिः शान्तिमानरिमर्दनः ।
अरिघ्नोऽपुनरावृत्तिररिहर्ताऽरिभञ्जकः ॥ ७ ॥

अरोषणोऽप्रमेयात्माऽध्यात्मगम्यो यतीश्वरः ।
अनाधारो यमोपेतः प्रभास्वरः स्वयम्प्रभः ॥ ८ ॥

अर्चितो रतिमानाप्तो रमाकरो रमाप्रदः ।
अनीर्ष्यालुरशोकोऽग्र्योऽवद्यभिन्नविश्वरः ॥ ९ ॥

अनिघ्नोऽकिञ्चनः स्तुत्यः सज्जनोपासितक्रमः ।
अव्याबाधः प्रभूतात्मा पारगतः स्तुतीश्वरः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

योगिनाथः सदामोदः सदाध्येयोऽभिवादकः ।
सदामिश्रः सदाहर्षः सदासौख्यः सदाशिवः ॥ ११ ॥

हर्षशतम् ॥ ७०० ॥

ज्ञानगर्भो गणश्रेष्ठो ज्ञानयुक्तो गुणाकरः ।
ज्ञानचञ्चुर्गतस्तेशो गुणवान् गुणसागरः ॥ १ ॥

ज्ञानदो ज्ञानविख्यातो ज्ञानात्मा गूढगोचरः ।
ज्ञानसिद्धिकरो ज्ञानी ज्ञानज्ञो ज्ञाननायकः ॥ २ ॥

ज्ञानाऽमित्रहरो गोप्ता गूढात्मा ज्ञानभूषितः ।
ज्ञानतत्त्वो गुणग्रामो गतशत्रुर्गतातुरः ॥ ३ ॥

ज्ञानोत्तमो गताशङ्को गम्भीरो गुणमन्दिरः ।
ज्ञातज्ञेयो गदापेतो ज्ञानत्रितयसाधकः ॥ ४ ॥

ज्ञानाब्धिः गीर्पतिः स्वस्थो ज्ञानभाक् ज्ञानसर्वगः ।
ज्ञातगोत्रो गतशोच्यः सद्गुणरत्नरोहणः ॥ ५ ॥

ज्ञानोत्कृष्टो गतद्वेषो गरिष्ठगीः गिरां पतिः ।
गणाग्रणीर्गुणज्येष्ठो गरीयान् गुणमनोहरः ॥ ६ ॥

गुणज्ञो ज्ञातवृत्तान्तो गुरुर्ज्ञानप्रकाशकः ।
विश्वचञ्चुर्गताकल्पो गरिष्ठो गुणपेटकः ॥ ७ ॥

गम्भीरधीर्गुणाधारो गुणखानिर्गुणालयः ।
ज्ञाताभिधो गताकाङ्क्षो ज्ञानपतिर्गतस्तुहः ॥ ८ ॥

गुणी ज्ञातरहःकर्मा क्षेमी ज्ञानविचक्षणः ।
गणेशो ज्ञातसिद्धान्तो गतकष्टो गभीरवाक् ॥ ९ ॥

गतगत्यागतिर्गुण्यो गीर्वाणवाक् पुरोगमः ।
गीर्वाणेन्द्रो गतग्लास्नुर्गतमोहो दरोज्झितः ॥ १० ॥

पार्श्वनाथ सहस्रनाम स्तोत्रं

गीर्वाणपूजितो वन्द्योऽन(नि) न्द्यो गीर्वाणसेवितः ।
स्वेदज्ञो गतसंसारो गीर्वाणराट् पुरःसरः ॥ ११ ॥

घातिकर्मविनिर्मुक्तो खेदहर्ता घनध्वनिः ।
घनयोगो घनज्ञानो घनदो घनरागहृत् ॥ १२ ॥

उत्तमात्मा गताबाधो घनबोधसमन्वितः ।
घनधर्मा घनश्रेयो गीर्वाणेन्द्रशिरोमणिः ॥ १३ ॥

ज्ञानशतम् ॥ ८०० ॥

ऐश्वर्यमण्डितः कृष्णो मुमुक्षुर्लोकनायकः ।
लोकेशः पुण्डरीकाक्षो लोकेड् लोकपुरन्दरः ॥ १ ॥

लोकार्को लोकराट् सार्वो लोकेशो लोकवल्लभः ।
लोकज्ञो लोकमन्दारो लोकेन्द्रो लोककुञ्जरः ॥ २ ॥

लोकार्च्यो लोकशौण्डीरो लोकविल्लोकसंस्तुतः ।
लोकेनो लोकधौरेयो लोकाग्र्यो लोकरक्षकः ॥ ३ ॥

लोकानन्दप्रदः स्थाणुः श्रमणो लोकपालकः ।
ऐश्वर्यशोभितो बभ्रुः श्रीकण्ठो लोकपूजितः ॥ ४ ॥

अमृतात्मोत्तमाध्यान ईशानो लोकसेवितः ।
ऐश्वर्यकारको लोकविख्यातो लोकधारकः ॥ ५ ॥

मृत्युञ्जयो नरध्येयो लोकबन्धुर्नरेशिता ।
लोकचन्द्रो नराधारो लोकचक्षुरनीश्वरः ॥ ६ ॥

लोकप्रेष्ठो नरव्याप्तो लोकसिंहो नराधिभूः ।
लोकनागो नरख्यातो लोभभिल्लोकवत्सलः ॥ ७ ॥

वामदेवो नरज्यायान् लोकभर्ता नराग्रगः ।
लोकविभुर्नरदृश्वा लोकपो लोकभास्करः ॥ ८ ॥

लोकदर्शी नरज्येष्ठो लोकवन्द्यो नराधिपः ।
लोकशास्ता नरव्याधिहर्ता लोकविभावकः ॥ ९ ॥

सुमेधा लोकबर्हिष्टः सत्याशीर्लोकवन्दितः ।
ऋद्धिकर्ता नरस्वामी ऋद्धिमान् लोकदेशकः ॥ १० ॥

प्रमाणं प्रणवः काम्य इ(ई) शितोत्तमसंवरः ।
इभ्य उत्तमसंवेग इन उत्तमपूरुषः ॥ ११ ॥

स्तुत्द्या(त्य) र्ह उत्तमासेव्योऽदभ्रतेजा अहीश्वरः ।
उत्तमाख्यः सुगुप्तात्मा मन्ता तज्ञः परिवृढः ॥ १२ ॥

लोलुपध्नो निरस्तैनाः सुव्रतो व्रतपालकः ।
अश्वसेनकुलाधारो नीलवर्णविराजितः ॥ १३ ॥

ऐश्वर्यशतम् ॥ ९०० ॥

कल्याणभाग् भुनिश्रेष्ठश्चतुर्धा मर्त्यसेवितः ।
काम्यदः कर्मशत्रुघ्नः कल्याणात्मा कलाधरः ॥ १ ॥

कर्मठः केवली कर्मकाष्टाग्निः करुणापरः ।
चक्षुष्यश्चतुरः कर्ममुक्तः कल्याणमन्दिरः ॥ २ ॥

क्रियादक्ष क्रियानिष्ठः क्रियावान् कामितप्रदः ।
कृपाचणः कृपाचञ्चुः कीर्तिदः कपटोज्झितः ॥ ३ ॥

चन्द्रप्रभः छलोच्छेदी चन्द्रोपासितपत्कजः ।
क्रियापरः कृपागारः कृपालुः केशदुर्गतः ॥ ४ ॥

कारणं भद्रकूपारः कलावित् कुमतान्तकृत् ।
मद्रपूर्णः कृतान्तज्ञः कृतकृत्यः कृपापरः ॥ ५ ॥

कृतज्ञः कमलादाता कृतान्तार्थप्ररूपकः ।
भद्रमूर्तिः कृपासिन्धुः कामघटः कृतक्रियः ॥ ६ ॥

कामहा शोचनातीतः कृतार्थः कमलाकरः ।
चारुमूर्तिश्चिदानन्दश्चिन्तामणिश्चिरन्तनः ॥ ७ ॥

चिदानन्दमयश्चिन्तावर्जितो लोभतर्जितः ।
कर्महा बन्धमोक्षज्ञः कृपावान् कान्तिकारकः ॥ ८ ॥

कजनेत्रो नरत्राता कृतपुण्यः कृतान्तवित् ।
लोकाग्रणीवि(र्वि) रोधघ्नः कीर्तिमान् खगसेवितः ॥ ९ ॥

अयाचितो महोत्साहश्चिदूपश्चिन्मयो वृतिः ।
भद्रयुक्तः स्वयम्बुद्धोऽनल्पबुद्धिर्दमेशिता ॥ १० ॥

विश्वकर्मा कलादक्षः कल्पवृक्षः कलानिधिः ।
लोभतिरस्कृतः सूक्ष्मो लोभहृत् कृतलक्षणः ॥ ११ ॥

लोकोत्तमो जनाधीशो लोकधाता कृपालयः ।
सूक्ष्मदर्श्येन्दुनीलाभो लोकावतंसकः क्षमः ॥ १२ ॥

शिष्टेष्टोऽप्रतिभः शान्तिश्छत्रत्रयविभूषितः ।
चामीकरासनारूढः श्रीशः कल्याणशासनः ॥ १३ ॥

कर्मण्योऽत्रभवान् भद्रः शान्तिकरः प्रजाहितः ।
भव्यमानवकोटीरो मुक्तिजानिः श्रियान्निधिः ॥ १४ ॥

कल्याणशतम् ॥ १००० ॥ छ ॥

अमूनि तव नामानि पठन्ति ये नरोत्तमाः ।
भवेयुः सम्पदस्तेषां सिद्धयश्चापि मञ्जुलाः ॥ १ ॥

स्वामिन् ! जिहवासहस्रोऽपि वञ्चु शक्तो न ते गुणान् ।
सहस्राक्षो न ते रूपश्रियं निरीक्षितुं क्षमः ॥ २ ॥

त्वच्चेतसि प्रवर्तेऽहमित्युदन्तो हि दुर्लभः ।
मच्चित्ते विद्यसे त्वं चेत् देवेनान्येन पूर्यताम् ॥ ३ ॥

हर्षबाष्पजलैर्भव्यैर्मन्नेत्रे त्वन्मुखाश्रिते ।
अन्यप्रेक्षणसम्भूतं क्षालय(ये) तां मलं निजम् ॥ ४ ॥

त्वद्वक्त्रसङ्गिनी नेत्रे त्वत्परीष्टिकरौ करौ ।
त्वद्गुणग्राहके श्रोत्रे भूयास्तां मे मुदा सदा ॥ ५ ॥

ऋद्धित्वं हि प्रभुत्वं वा मनोवाच्छितमन्वहम् ।
सौभाग्यत्वं नृपत्वं वै लभेरन् तव भक्तितः ॥ ६ ॥

त्वमसि नाथ! भवार्णवनाविकस्त्वमसि सौख्यकदम्बककारकः ।
त्वमसि सिद्धिवधूस्तननायकस्त्वमसि सप्तनयार्थविचक्षणः ॥ ७ ॥

त्वमसि दुःखनिवारणतत्परस्त्वमसि मुक्तिवशारतिहर्षितः ।
त्वमसि भव्यकुशेशयभास्करस्त्वमसि देवनराधिपसेवितः ॥ ८ ॥

त्वमसि मोहमतङ्गजकेशरी त्वमसि नाथ! जगज्जनवत्सलः ।
त्वमसि दुःकृतमन्मथशङ्करस्त्वमसि कोपशिलोच्चयमुद्गरः ॥ ९ ॥

भृत्योऽस्मि तव दासोऽहं विनयी तेऽस्मि किङ्करः ।
नाथ! त्वच्चरणाधारो लभे शं भवदाश्रितः ॥ १० ॥

जयन्तु ते श्रीगुरुधर्ममूर्तयो गणाधिराजा मुनिसङ्घपालकाः ।
अनेकवादीश्वरवादसिन्दुराभिमानपञ्चास्यनिभाः क्रियापराः ॥ ११ ॥

श्रीधर्ममृर्तिसूरीशाः सूरिश्रेणिवतंसकाः ।
कल्याणवपुषो नूनं चिरं नन्दन्तु सत्तमाः ॥ १२ ॥

तदंह्रिकजरोलम्बः शिष्यः कल्याणसागरः ।
चकार पार्श्वनाथस्य नामावलीमभीष्टदाम् ॥ १३ ॥

पुण्यरूपमिदं स्तोत्रं नित्यमध्येति भाक्तिकः ।
तस्य धाम्नि महालक्ष्यीरेधते सौख्यदायका ॥ १४ ॥

॥ इति श्रीपार्श्वनाथनामान्यष्टोत्तरसहस्रमितानि समाप्तान्यजनिषत ॥

 Parshvanatha Sahasranama Stotram
पार्श्वनाथ सहस्रनाम स्तोत्रं

॥ Parsvanatha sahasranama stotram ॥

॥ srisarasvatyai namah ॥

parsvanatho jinah sriman syadvadi parsvanayakah ।
sivatatirjanatrata dadyanme saukhyamanvaham ॥ 1 ॥

namasyanti narah sarve sirsena bhaktibhasurah ।
papastomamapakartum tam parsvam naumi sarvadam ॥ 2 ॥

yatharthavadina yenonmulitah klesapadapah ।
tenanubhuyate rddhidhimata suksmadarsina ॥ 3 ॥

sambhave parsvanathaya srimate paramatmane ।
namah srivarddhamanaya visvavyadhiharaya vai ॥ 4 ॥

darvikarah subhadhyanaddharanendramavapa sah ।
yasmat paramatattvajnat suparsvallokalocanat ॥ 5 ॥

Parshvanatha Sahasranama Stotram

pratipurnam dhruvam jnanam niravaranamuttamam ।
vidyate yasya parsvasya nikhilarthavabhasakam ॥ 6 ॥

yasminatindriye saukhyamanantam vartate khalu ।
sa sraddheyah sa caradhyo dhyeyah saiva nirantaram ॥ 7 ॥

saptavibhaktinam slokah ।
tava stotrena kurve svam jihvam dosasatakulam ।
putamidam bhavaranye jantutam janmanah phalam ॥ 8 ॥

varadaya namastubhyam namah ksinasṭakarmane ।
saradaya namastubhyam namo’bhisṭarthadayine ॥ 9 ॥

sankaraya namastubhyam namo yatharthadarsine ।
vipaddhartre namastubhyam namo visvarttiharine ॥ 10 ॥

Parshvanatha Sahasranama Stotram

dharmamurtte namastubhyam jagadanandadayine ।
jagadbhartre namaste’pi namah sakaladarsine ॥ 11 ॥

sarvajnaya namastubhyam namo bandhuratejase ।
srikaraya namastubhyamanantajnanine namah ॥ 12 ॥

natha ! tvaccaranambhojasevarasikatatparah ।
vilasanti sriyam bhavyah sadodaya mahitale ॥ 13 ॥

indra api gunan vaktum param yasya yayurnahi ।
asankhyeyananalpasca ksamastarhi katham narah ॥ 14 ॥

tathapi jnanamugdho’ham bhaktipreritamanasah ।
namnamasṭasahasrena tvam stuve saukhyadayakam ॥ 15 ॥

iti sriparsvanathanamavalyam stutiprastavana ॥

॥ atha sahasranamastotram ॥

arhan ksamadharah svami ksantiman ksantiraksakah ।
arinjayah ksamadharah subhamyuracalasthitih ॥ 1 ॥

labhakarta bhayatrata cchadmapeto jinottamah ।
laksmano niscalo’janma devendro devasevitah ॥ 2 ॥

dharmanatho manojnango dharmisṭo dharmadesakah ।
dharmarajah paratajno dharmajno dharmatirthakrt ॥ 3 ॥

saddheryalpitahamsadristatrabhavan narottamah ।
dharmiko dharmadhaureyo dhrtiman dharmanayakah ॥ 4 ॥

dharmapalah ksamasadma(dma) dharmasarathirisvarah ।
dharmadhyakso naradhiso dharmatma dharmadayakah ॥ 5 ॥

Parshvanatha Sahasranama Stotram

dharmavan dharmasenaniracintyo dhiradhirajah ।
dharmaghosah prakasatma dharmi dharmaprarupakah ॥ 6 ॥

bahusruto bahubuddhirdharmarthi dharmavijjinah ।
devah sanatano’sango’nalpakantirmanoharah ॥ 7 ॥

sriman papaharo natho’nisvaro’bandhano’rajah ।
acintyatma’nagho viro’punarbhavo bhavojjhitah ॥ 8 ॥

Parshvanatha Sahasranama Stotram

svayambhuh sankaro bhusnuranuttaro jinottamah ।
vrsabhah saukhyado’svapno’nantajnani nararcitah ॥ 9 ॥

atmajno visvavid bhavyo’nantadarsi jinadhipah ।
visvavyapi jagatpalo vikrami viryavan parah ॥ 10 ॥

visvabandhurameyatma visvesvaro jagatpatih ।
visveno visvapo vidvan visvanatho vibhuh prabhuh ॥ 11 ॥

arhat satam ॥ 100 ॥

vitaragah prasantarirajaro visvanayakah ।
visvadbhuto nihsapatno vikasi visvavisrutah ॥ 1 ॥

virakto vibudhaih sevyo vairangiko viragavan ।
pratiksyo vimalo dhiro visveso vitamatsarah ॥ 2 ॥

vikasvaro janasresṭho’risṭatatih sivankarah ।
visvadrsva sadabhavi visvago visadasayah ॥ 3 ॥

visisṭo visvavikhyato vicaksano visaradah ।
vipaksavarjito’kamo visveḍ visvaikavatsalah ॥ 4 ॥

vijayi janatabandhurvidyadata sadodayah ।
santidah sasravicchambhuh santo danto jitendriyah ॥ 5 ॥

varddhamano gatatankane vinayakojjhito’ksarah ।
alaksyo’bhisṭado’kopo’nantajit vadatam varah ॥ 6 ॥

Parshvanatha Sahasranama Stotram

vimukto visado’murto vijno visala aksayah ।
amurtatma’vyayo dhiman tattvajno gatakalmusah ॥ 7 ॥

santatma sasvato nityasrikalajnasrikalavit ।
trailokyapujito’vyakto vyaktavakyo vidam varah ॥ 8 ॥

sarvajnah satyavak siddhah somamurtih prakasakrt ।
siddhatma sarvadeveso’jayyo’meyarddhirasmarah ॥ 9 ॥

ksamayuktah ksamacancuh ksami saksi puratanah ।
paramatma paratrata puranah paramadyutih ॥ 10 ॥

pavitrah paramanandah putavak paramesvarah ।
puto’jeyah paranjyotiraniho varado’rahah ॥ 11 ॥

Parshvanatha Sahasranama Stotram

vitaragasatam ॥ 200 ॥

tirthankarastataslokastirthesastirthamanḍanah ।
tattvamurttisankhyeyastirthakrt tirthanayakah ॥ 1 ॥

vitadambhah prasannatma tarakastirthalocanah ।
tirthendrastvagavan tyagi tattvavit tyaktasamsutih ॥ 2 ॥

tamoharta jitadvesastirthadhiso jagatpriyah ।
tirthapastirnasamsarastapahrt taralocanah ॥ 3 ॥

tattvatma jnanavit sresṭho jagannatho jagadvibhuh ।
jagajjaitro jagatkarta jagajjyesṭho jagadguru: ॥ 4 ॥

jagaddhayeyo jagadvandyo jyotima(sma) ) n jagatah patih ॥ 5 ॥

jitamoho jitanango jitanidro jitaksayah ।
jitavairo jitakleso jagadgraiveyakah sivah ॥ 6 ॥

janapalo jitakrodho janasvami janesita ।
jagattrayamanohari jagadanandadayakah ॥ 7 ॥

Parshvanatha Sahasranama Stotram

jitamano jita”kalpo janeso jagadagragah ।
jagatbandhurjagatsvami janeḍ jagatpitamahah ॥ 8 ॥

jisnurjayi jagadrakso visvadarsi jitamayah ।
jitalobho jitasneho jagaccandro jagadravih ॥ 9 ॥

nrmanojavasah sakto jinendro janatarakah ।
alankarisnuradvesyo jagattrayavisesakah ॥ 10 ॥

janaraksakarah karta jagaccuḍamanirvarah ।
jyayan jitayathajato jaḍyapaho jagatprabhuh ॥ 11 ॥

jantusaukhyakaro janmajaramaranavarjitah ।
jantusevyo jagadvyapto jvalatteja akalkanah ॥ 12 ॥

jitasarvo janadharastirtharaṭ tirthadesakah ।
narapujyo naramanyo laḍanalaghanaghanah ॥ 13 ॥

tirthasatam ॥ 300 ॥

devadevah sthirah sthasnuh sthesṭah stheyo dayaparah ।
sthavaro danavan data dayayukto dayanidhih ॥ 1 ॥

damitarirdayadhama dayalurdanatatparah ।
sthavisṭo janatadharah sthaviyan devatallajah ॥ 2 ॥

stheyan suksmavicarajno duhsthaharta dayacanah ।
dayagarbho dayaputo devarcyo devasattamah ॥ 3 ॥

Parshvanatha Sahasranama Stotram

dipto danaprado divyo dundubhidhvaniruttamah ।
divyabhasapatiscarurdami devamatallikah ॥ 4 ॥

dantatma devasevyo’pi divyamurtirdayadhvajah ।
dakso dayakarah kamro danalpitasuradrumah ॥ 5 ॥

duhkhaharo dayacancurdalitotkaṭakalmusah ।
drḍhadharma drḍhacaro drḍhavrato damesvarah ॥ 6 ॥

drḍhasilo drḍhapunyo dr(dra) ḍhiyat damitendriyah
drḍhakriyo drḍhadhairyo daksinyo drḍhasamyamah ॥ 7 ॥

devaprasṭo dayasresṭho vyatitasesabandhanah ।
saranyo danasaunḍiro daridryacchedakah sudhih ॥ 8 ॥

Parshvanatha Sahasranama Stotram

dayadhyakso duradharso dharmadayakatatparah ।
dhanyah punyamayah kanto dharmadhikarani sahah ॥ 9 ॥

nihkalanko niradharo nirmalo nirmalasayah ।
niramayo niratango nirjaro nirjararcitah ॥ 10 ॥

nirasamso nirakankso nirvighno bhitivarjitah ।
niramo nirmamah saumyo niranjano niruttarah ॥ 11 ॥

nirgrantho nihkriyah satyo nissango nirbhayo’calah ।
nirvikalpo nirastamho nirabadho nirasravah ॥ 12 ॥

devasatam ॥ 400 ॥

atmabhuh sambhavo visnuh kesavah sthaviro’cyutah ।
paramesṭhi vidhirdhata sripatirnagala(la) cchanah ॥ 1 ॥

satadhrtih satanandah srivatso’dhoksajo harih ।
visvambharo harisvami sarpeso visṭarasravah ॥ 2 ॥

surajyesṭhascaturvaktro govindah purusottamah ।
asṭakarnascaturasyascaturbhujah svabhuh kavih ॥ 3 ॥

Parshvanatha Sahasranama Stotram

sattvikah kamano vedhasrivikramo kumodakah ।
laksmivan sridharah srasṭa labdhavarnah prajapatih ॥ 4 ॥

dhruvah suriravijneyah karunyo’mitasasanah ।
dosajnah kusalo’bhijnah sukrti mitravatsalah ॥ 5 ॥

pravino nipuno buddho vidagdhah pratibhanvitah ।
jananandakarah srantah prajno vaijnanikah paṭuh ॥ 6 ॥

dharmacakri krti vyakto hrdayalurvadavadah ।
vacoyuktipaṭurvakta vagisah putasasanah ॥ 7 ॥

vedita paramah pujyah parabrahmapradesakah ।
prasamatma paradityah prasantah prasamakarah ॥ 8 ॥

dhanisvaro yathakami spharadhirniravagrahah ।
svatantrah spharasrngarah padmesah spharabhusanah ॥ 9 ॥

spharanetrah sadatrptah spharamurtih priyamvadah ।
atmadarsi sadavandyo balisṭo bodhidayakah ॥ 10 ॥

buddhatma bhagyasamyukto bhayojjhito bhavantakah ।
bhutanatho bhayatito bodhido bhavaparagah ॥ 11 ॥

atmasatam ॥ 500 ॥

mahadevo mahasadhurmahan bhunindrasevitah ।
mahakirtirmahasaktimahaviryo mahayatih ॥ 1 ॥

Parshvanatha Sahasranama Stotram

mahavrato maharajo mahamitro mahamatih ।
mahesvaro mahabhiksurmunindro bhagyabhak sami ॥ 2 ॥

mahadhrtirmahakantirmahatapa mahaprabhuh ।
mahaguno mahaslilo mahajino mahapatih ॥ 3 ॥

mahamaha mahasloko mahabuddhirmahodayah ।
mahanando mahadhiro mahanatho mahabalah ॥ 4 ॥

mahaviro mahadharma mahaneta mahayasah ।
mahasunurmahasvami mahesah paramodayah ॥ 5 ॥

mahaksamo mahabhagyo mahodarko mahasayah ।
mahaprajno mahaceta mahaprabho mahesita ॥ 6 ॥

mahasattvo mahasate mahasasro maharddhikah ।
mahabodhirmahadhiso mahamisro mahakriyah ॥ 7 ॥

mahabandurmahayogi mahatma mahasampatih ।
mahalabdhirmahapunyo mahavakyo mahadyutih ॥ 8 ॥

mahalaksyirmahacaro mahajdyotirmahasrutah ।
mahamana mahamurttirmahebhyah sundaro vasi ॥ 9 ॥

mahasilo mahavidyo mahapto hi mahavibhuh ।
mahajnano mahadhyano mahodyamo mahottamah ॥ 10 ॥

Parshvanatha Sahasranama Stotram

mahasaukhyo mahadhyeyo mahagatirmahanarah ।
mahatoso mahadhairyo mahendro mahimalayah ॥ 11 ॥

mahasuhrnmahasakhyo mahatanurmahadhibhuh ।
yogatma yogavit yogi sasta yami yamantakrt ॥ 12 ॥

mahasatam ॥ 600 ॥

harsadah punyadastusṭah santosi sumatih patih ।
sahisnuh pusṭa(sṭi) dah pusṭah sarvamsahah sadabhavah ॥ 1 ॥

sarvakaranikah sisṭo lagnakah sarado’malah ।
hatakarma hatavyadhirhatattirhatadurgatih ॥ 2 ॥

punyavan mitrayurmedhyah pratibhurdharmamandirah ।
yasasvi subhagah subhrastrigupto hatadurbhagah ॥ 3 ॥

Parshvanatha Sahasranama Stotram

hrsikeso’pratarkyatma’nantadrsṭiratindriyah ।
sivatatiracintyarddhiralepo moksadayakah ॥ 4 ॥

hataduhkho hatanango hataklesakadambakah।
samyami sukharo’dvisṭah paraddharyo hatapatakah ॥ 5 ॥

sebhukhisah suprasannah ksemankaro dayalayah ।
stavanarho viragarhastapasvi harsasamyutah ॥ 6 ॥

acalatma’khilajyotih santimanarimardanah ।
arighno’punaravrttirariharta’ribhanjakah ॥ 7 ॥

arosano’prameyatma’dhyatmagamyo yatisvarah ।
anadharo yamopetah prabhasvarah svayamprabhah ॥ 8 ॥

arcito ratimanapto ramakaro ramapradah ।
anirsyalurasoko’gryo’vadyabhinnavisvarah ॥ 9 ॥

anighno’kincanah stutyah sajjanopasitakramah ।
avyabadhah prabhutatma paragatah stutisvarah ॥ 10 ॥

yoginathah sadamodah sadadhyeyo’bhivadakah ।
sadamisrah sadaharsah sadasaukhyah sadasivah ॥ 11 ॥

harsasatam ॥ 700 ॥

jnanagarbho ganasresṭho jnanayukto gunakarah ।
jnanacancurgatasteso gunavan gunasagarah ॥ 1 ॥

jnanado jnanavikhyato jnanatma guḍhagocarah ।
jnanasiddhikaro jnani jnanajno jnananayakah ॥ 2 ॥

jnana’mitraharo gopta guḍhatma jnanabhusitah ।
jnanatattvo gunagramo gatasatrurgataturah ॥ 3 ॥

jnanottamo gatasanko gambhiro gunamandirah ।
jnatajneyo gadapeto jnanatritayasadhakah ॥ 4 ॥

jnanabdhih girpatih svastho jnanabhak jnanasarvagah ।
jnatagotro gatasocyah sadgunaratnarohanah ॥ 5 ॥

jnanotkrsṭo gatadveso garisṭhagih giram patih ।
ganagranirgunajyesṭho gariyan gunamanoharah ॥ 6 ॥

gunajno jnatavrttanto gururjnanaprakasakah ।
visvacancurgatakalpo garisṭho gunapeṭakah ॥ 7 ॥

gambhiradhirgunadharo gunakhanirgunalayah ।
jnatabhidho gatakankso jnanapatirgatastuhah ॥ 8 ॥

guni jnatarahahkarma ksemi jnanavicaksanah ।
ganeso jnatasiddhanto gatakasṭo gabhiravak ॥ 9 ॥

gatagatyagatirgunyo girvanavak purogamah ।
girvanendro gataglasnurgatamoho darojjhitah ॥ 10 ॥

girvanapujito vandyo’na(ni) ndyo girvanasevitah ।
svedajno gatasamsaro girvanaraṭ purahsarah ॥ 11 ॥

ghatikarmavinirmukto khedaharta ghanadhvanih ।
ghanayogo ghanajnano ghanado ghanaragahrt ॥ 12 ॥

uttamatma gatabadho ghanabodhasamanvitah ।
ghanadharma ghanasreyo girvanendrasiromanih ॥ 13 ॥

jnanasatam ॥ 800 ॥

aisvaryamanḍitah krsno mumuksurlokanayakah ।
lokesah punḍarikakso lokeḍ lokapurandarah ॥ 1 ॥

lokarko lokaraṭ sarvo lokeso lokavallabhah ।
lokajno lokamandaro lokendro lokakunjarah ॥ 2 ॥

lokarcyo lokasaunḍiro lokavillokasamstutah ।
lokeno lokadhaureyo lokagryo lokaraksakah ॥ 3 ॥

lokanandapradah sthanuh sramano lokapalakah ।
aisvaryasobhito babhruh srikanṭho lokapujitah ॥ 4 ॥

amrtatmottamadhyana isano lokasevitah ।
aisvaryakarako lokavikhyato lokadharakah ॥ 5 ॥

mrtyunjayo naradhyeyo lokabandhurnaresita ।
lokacandro naradharo lokacaksuranisvarah ॥ 6 ॥

lokapresṭho naravyapto lokasimho naradhibhuh ।
lokanago narakhyato lobhabhillokavatsalah ॥ 7 ॥

vamadevo narajyayan lokabharta naragragah ।
lokavibhurnaradrsva lokapo lokabhaskarah ॥ 8 ॥

lokadarsi narajyesṭho lokavandyo naradhipah ।
lokasasta naravyadhiharta lokavibhavakah ॥ 9 ॥

sumedha lokabarhisṭah satyasirlokavanditah ।
rddhikarta narasvami rddhiman lokadesakah ॥ 10 ॥

pramanam pranavah kamya i(i) sitottamasamvarah ।
ibhya uttamasamvega ina uttamapurusah ॥ 11 ॥

stutdya(tya) rha uttamasevyo’dabhrateja ahisvarah ।
uttamakhyah suguptatma manta tajnah parivrḍhah ॥ 12 ॥

lolupadhno nirastainah suvrato vratapalakah ।
asvasenakuladharo nilavarnavirajitah ॥ 13 ॥

aisvaryasatam ॥ 900 ॥

kalyanabhag bhunisresṭhascaturdha martyasevitah ।
kamyadah karmasatrughnah kalyanatma kaladharah ॥ 1 ॥

karmaṭhah kevali karmakasṭagnih karunaparah ।
caksusyascaturah karmamuktah kalyanamandirah ॥ 2 ॥

kriyadaksa kriyanisṭhah kriyavan kamitapradah ।
krpacanah krpacancuh kirtidah kapaṭojjhitah ॥ 3 ॥

candraprabhah chalocchedi candropasitapatkajah ।
kriyaparah krpagarah krpaluh kesadurgatah ॥ 4 ॥

karanam bhadrakuparah kalavit kumatantakrt ।
madrapurnah krtantajnah krtakrtyah krpaparah ॥ 5 ॥

krtajnah kamaladata krtantarthaprarupakah ।
bhadramurtih krpasindhuh kamaghaṭah krtakriyah ॥ 6 ॥

kamaha socanatitah krtarthah kamalakarah ।
carumurtiscidanandascintamaniscirantanah ॥ 7 ॥

cidanandamayascintavarjito lobhatarjitah ।
karmaha bandhamoksajnah krpavan kantikarakah ॥ 8 ॥

kajanetro naratrata krtapunyah krtantavit ।
lokagranivi(rvi) rodhaghnah kirtiman khagasevitah ॥ 9 ॥

ayacito mahotsahascidupascinmayo vrtih ।
bhadrayuktah svayambuddho’nalpabuddhirdamesita ॥ 10 ॥

visvakarma kaladaksah kalpavrksah kalanidhih ।
lobhatiraskrtah suksmo lobhahrt krtalaksanah ॥ 11 ॥

lokottamo janadhiso lokadhata krpalayah ।
suksmadarsyendunilabho lokavatamsakah ksamah ॥ 12 ॥

sisṭesṭo’pratibhah santischatratrayavibhusitah ।
camikarasanaruḍhah srisah kalyanasasanah ॥ 13 ॥

karmanyo’trabhavan bhadrah santikarah prajahitah ।
bhavyamanavakoṭiro muktijanih sriyannidhih ॥ 14 ॥

kalyanasatam ॥ 1000 ॥ cha ॥

amuni tava namani paṭhanti ye narottamah ।
bhaveyuh sampadastesam siddhayascapi manjulah ॥ 1 ॥

svamin ! jihavasahasro’pi vancu sakto na te gunan ।
sahasrakso na te rupasriyam niriksitum ksamah ॥ 2 ॥

tvaccetasi pravarte’hamityudanto hi durlabhah ।
maccitte vidyase tvam cet devenanyena puryatam ॥ 3 ॥

harsabaspajalairbhavyairmannetre tvanmukhasrite ।
anyapreksanasambhutam ksalaya(ye) tam malam nijam ॥ 4 ॥

tvadvaktrasangini netre tvatparisṭikarau karau ।
tvadgunagrahake srotre bhuyastam me muda sada ॥ 5 ॥

rddhitvam hi prabhutvam va manovacchitamanvaham ।
saubhagyatvam nrpatvam vai labheran tava bhaktitah ॥ 6 ॥

tvamasi natha! bhavarnavanavikastvamasi saukhyakadambakakarakah ।
tvamasi siddhivadhustananayakastvamasi saptanayarthavicaksanah ॥ 7 ॥

tvamasi duhkhanivaranatatparastvamasi muktivasaratiharsitah ।
tvamasi bhavyakusesayabhaskarastvamasi devanaradhipasevitah ॥ 8 ॥

tvamasi mohamatangajakesari tvamasi natha! jagajjanavatsalah ।
tvamasi duhkrtamanmathasankarastvamasi kopasiloccayamudgarah ॥ 9 ॥

bhrtyo’smi tava daso’ham vinayi te’smi kinkarah ।
natha! tvaccaranadharo labhe sam bhavadasritah ॥ 10 ॥

jayantu te srigurudharmamurtayo ganadhiraja munisanghapalakah ।
anekavadisvaravadasindurabhimanapancasyanibhah kriyaparah ॥ 11 ॥

sridharmamrrtisurisah surisrenivatamsakah ।
kalyanavapuso nunam ciram nandantu sattamah ॥ 12 ॥

tadamhrikajarolambah sisyah kalyanasagarah ।
cakara parsvanathasya namavalimabhisṭadam ॥ 13 ॥

punyarupamidam stotram nityamadhyeti bhaktikah ।
tasya dhamni mahalaksyiredhate saukhyadayaka ॥ 14 ॥

॥ Iti sriparsvanathanamanyasṭottarasahasramitani samaptanyajanisata ॥

BUY RELIGIOUS BOOKS