Indra Sahasranaam, इन्द्र सहस्रनाम

इन्द्र सहस्रनाम/Indra Sahasranaam

Indra Sahasranaam/इन्द्र सहस्रनाम

॥ इन्द्र सहस्रनामा गणपतेः कृता ॥

ॐ इन्द्राय नमः । देवतमाय । अनीलाय । सुपर्णाय । पूर्णबन्धुराय ।

विश्वस्य दमित्रे । विश्वस्येशानाय । विश्वचर्षणये ।

विश्वानिचक्रये । विश्वस्मादुत्तराय । विश्वभूवे । बृहते ।

चेकितानाय । अचक्रयास्वधय । वर्तमानाय । परस्मै । विश्वानराय ।

विश्वरूपाय । विश्वायुषे । विश्वतस्पृथवे नमः । २०

ॐ विश्वकर्मणे नमः । विश्वदेवाय । विश्वतो धिये । अनिष्कृतायः ।

त्रिषुजाताय । तिग्मङ्क्षश‍ृङ्गाय । देवाय । ब्रध्नाय । अरुषाय ।

चरते । रुचानाय । परमाय । विदुषे । अरुचोरोचयते । अजाय ।

ज्येष्ठाय । जनानां वृषभाय । ज्योतिषे । ज्येष्ठाय सहसे ।

महिने नमः । ४०

ॐ अभिक्रतूनां दमित्रे नमः । विश्वस्य कर्मणो धर्त्रे । धनानां

धर्त्रे । धातॄनां धात्रे । धीराय । धियेषिताय । यज्ञस्य साधनाय ।

यज्ञाय । यज्ञवाहसे । अपामजाय । यज्ञं जुषाणाय । यजताय ।

युक्तग्राव्णोऽवित्रे । इषिराय । सुवज्राय । च्यवनाय । योद्ध्रे ।

यशसाय । यज्ञियाय । यहवे नमः । ६०

इन्द्र सहस्रनाम

ॐ दुर्मर्तानामवयात्रे नमः । पापस्य रक्षसो हन्त्रे । कृशस्य

चोदित्रे । ॐ कृत्रवे नमः । ॐ कृतब्रह्नणे नमः। धृतव्रताय ।

घृष्ण्वोजसे । धीनामवित्रे । धनानां सञ्जिते । अच्युताय । तमसो

विहन्त्रे । त्वष्ट्रे । तनूपे । तरुत्रे । तुराय । त्वेषनृम्णाय ।

त्वेषसंदृशे । तुरासाहे । अपराजिताय । तुग्य्रावृधाय ।

दस्मतमाय नमः । ८०

ॐ तुविकूर्मितमाय नमः । तुजाय । वृषप्रभर्मणे । ॐ विश्वानि

विदुषे नमः । आदङ्क्षर्दिराय नमः। तवसे । मन्द्राय । मतीनां

वृषभाय । मरुत्वते । मरुतामृषये । महाहस्तिने । गणपतये ।

धियं जिन्वाय । बृहस्पतये । माहिनाय । मघोने । मन्दीने । मर्काय ।

अर्काय । मेधिराय । महते नमः । १००

ॐ प्रतिरूपाय नमः । परोमात्राय । पुरुरूपाय । पुरुष्टुताय । पुरुहूताय ।

पुरःस्थात्रे । पुरुमायाय । पुरन्दराय । पुरुप्रशस्ताय । पुरुकृते ।

पुरां दर्त्रे । पुरूतमाय । पुरुगूर्ताय । पृत्सुजेत्रे । पुरुवर्पसे ।

प्रवेपनिने । पप्रये । प्रचेतसे । परिभुवे । पनीयसे नमः । १२०

इन्द्र सहस्रनाम

ॐ अप्रतिष्कुताय नमः । प्रवृद्ध्याय । प्रवयसे । पात्रे । पूषण्वते ।

अन्तराभराय । पुरुशाकाय । पाञ्चजन्याय । पुरुभोजसे । पुरूवसवे ।

पिशङ्गरातये । पपुरये । पुरोयोधाय । पृथुज्रयसे । प्ररिक्व्ने ।

प्रदिवाय । पूर्व्याय । पुरोभुवे । पूर्वजे ऋषये । प्रणेत्रे नमः । १४०

ॐ प्रमतये नमः । पन्याय । पूर्वयाव्रे । प्रभूवसवे । प्रयज्यवे ।

पावकाय । पूष्णे । पदव्ये । पथिकृते । पत्ये । पुरुत्मते । पलिताय ।

हेत्रे । प्रहेत्रे । प्रावित्रे । पित्रे । पुरुनृम्णाय । पर्वतेष्ठे ।

प्राचामन्यवे । पुरोहिताय नमः । १६०

ॐ पुरां भिन्दवे नमः । अनाधृष्याय । पुराजे । पप्रथिन्तमाय ।

पृतनासाहे । बाहुशर्धिने । बृहद्रेणवे । अनिष्टृताय । अभिभूतये ।

अयोपाष्टये । बृहद्रये । अपिधानवते । ब्रह्नप्रियाय । ब्रह्नजूताय ।

ब्रह्नवाहसे । अरङ्गमाय । बोधिन्मनसे । अवक्रक्ष्णे । बृहद्भानवे ।

अमित्रध्ने नमः । १८०

ॐ भूरिकर्मणे नमः । भरेकृत्रवे । भद्रकृते । भार्वराय ।

भृमये । भरेषहव्याय । भूर्योजसे । पुरोध्रे । प्राशुसाहे ।

प्रसाहे । प्रभङ्गिने । महिषाय । भीमाय । भूर्यासुतये । अशस्तिध्रे ।

प्रसक्ष्णे । विश्पतये । वीराय । परस्पे । शवसस्पत्ये नमः । २००

इन्द्र सहस्रनाम

ॐ पुरुदत्राय नमः । पितृतमाय । पुरुक्षवे । भूरिगवे । पणये ।

प्रत्वक्षणाय । पुरां दर्मणे । पनस्यवे । अभिमातिध्रे । पृथिव्या

वृषभाय । प्रत्राय । प्रमन्दिने । प्रथमस्मै । पृथवे । त्यस्मै ।

समुद्रव्यचसे । पायवे । प्रकेताय । चर्षणीसहाय । कारुधायसे नमः । २२०

ॐ कविवृधाय नमः । कनीनाय । क्रतुमते । क्रतवे । क्षपां वस्त्रे ।

कवितमाय । गिर्वाहसे । कीरिचोदनाय । क्षपावते । कौशिकाय । कारिणे ।

क्षम्यस्य राज्ञे । गोपतये । गवे । गोर्दुराय । अश्वस्य दुराय ।

यवस्य दुराय । आदुरये । चन्द्रबुधट्ठाय । चर्षणिप्रे नमः । २४०

इन्द्र सहस्रनाम

ॐ चर्कृत्याय नमः । चोदयन्मतये । चित्राभानवे । चित्रातमाय ।

चम्रीषाय । चक्रमासजाय । तुविशुष्माय । तुविद्युम्नाय । तुविजाताय ।

तुवीमघाय । तुविकूर्मये । तुविम्रक्षाय । तुविशग्माय । तुविप्रतये ।

तुविनृम्णाय । तुविग्रीवाय । तुविराधसे । तुविक्रतवे । तुविमात्राय ।

तुविग्राभाय नमः । २६०

ॐ तुविदेष्णाय नमः । तुविश्वणये । तूतुजये । तवसाय । तक्वाय ।

तुविग्रये । तुर्वणये । त्रदाय । रथेष्ठाय । तरणये । तुम्राय ।

त्विषीमते । अनपच्युताय । तोदाय । तरुत्राय । तविषीमुषाणाय ।

तविषाय । तुर्णे । तितिर्वणे । ततुरये नमः । २८०

ॐ त्रात्रे नमः । भूर्णये । तूर्णये । तवस्तराय । यज्ञवृद्धाय ।

यज्ञियानां प्रथमस्मै । व्यज्वनो वृधाय । अमित्राखादाय ।

अनिमिषाय । असुन्वतो विषुणाय । अजुराय । अक्ष्तोतये । अदाभ्याय ।

अर्याय । शिप्रिणीवते । अगोरुधाय । आश्रुत्त्कर्णाय । अन्तरिक्षप्रे ।

अमितौजसे । अरिट्ठुताय नमः । ३००

इन्द्र सहस्रनाम

ॐ अरिष्टुताय नमः । एकराजे । उर्ध्र्वाय । उर्ध्र्वसानाय । सनाद्यूने ।

स्थिराय । सूर्याय । स्वभूत्योजसे । सत्यराधसे । सनश्रुताय । अकल्पाय ।

सत्वनां केतवे । अच्युतच्युते । उरुव्यचसे । शवसिने । स्वपतये ।

स्वौजसे । शचीवते । अविदीधयवे । सत्यशुष्माय नमः । ३२०

ॐ सत्यसत्वने नमः । सत्यस्य सूनवे । सोमपे । दस्योर्हन्त्रे ।

दिवो धर्त्रे । दिव्यस्य राज्ञे । चेतनाय । ऋग्मियाय । अर्वणे । ॐ

रोचमानाय नमः । रभोदे । ऋतपे । ऋताय । ऋजीषिणे । रणकृते ।

रेवते । ऋत्वियाय । रध्रचोदननाय । ऋश्वाय नमः । ३४०

ॐ रायोऽवनये नमः । राज्ञे । रयिस्थानाय । रदावसवे । ऋभुक्षणे ।

अनिमानाय । अश्वाय । सहमानाय । समुद्रियाय । ऋणकातये । गिर्वणस्यवे ।

कीजाय । खिद्वने । खजङ्कराय । ऋजीषाय । वसुविदे । वेन्याय ।

वाजेषुदधृषाय । कवये । विरप्शिने नमः । ३६०

ॐ वीलिताय नमः । विप्राय । विश्ववेदसे । ऋतावृधाय । ऋतयुजे ।

धर्मकृते । धेनवे । धनजिते । धाम्ने । वर्मणे । वाहे । ऋतेजसे ।

सक्षणये । सोम्याय । संसृट्ठजिते । ऋभुष्ठिराय । ऋतयवे ।

सबलाय । सह्यवे । वज्रवाहसे नमः । ३८०

इन्द्र सहस्रनाम

ॐ ऋचीषमाय नमः । ऋग्मिने । दधृष्वते । ऋष्वौजसे । सुगोपे ।

स्वयशस्तराय । स्वभिष्टिसुम्नाय । सेहानाय । सुनीतये । सुकृताय ।

शुचये । ऋणये । सहसः सूनवे । सुदानवे । सगणाय । वसवे ।

स्तोम्याय । समद्वने । सत्राध्रे । स्तोमवाहसे नमः । ४००

ॐ ऋतीषहाय नमः । शविष्ठाय । शवसः पुत्राय । शतमन्यवे ।

शतक्रतवे । शक्राय । शिक्षानराय । शुष्मिणे । श्रुत्कर्णाय ।

श्रवयत्सख्ये । शतमूतये । शर्धनीतये । शतनीथाय । शतामघाय ।

श्लोकिने । शिवतमाय । श्रुत्यं नाम बिभ्रते । अनानताय । शूराय । शिप्रिणे नमः । ४२०

इन्द्र सहस्रनाम

ॐ सहस्रश्रोतये नमः । शुभ्राय । श‍ृङ्क्षङ्गवृषोनपाते ।

शासाय । शाकाय । श्रवस्कामाय । शवसावते । अहंसनाय ।

सुरूपकृईवे । ईशानाय । शूशुवानाय । शचीपतये । सतीनसत्वने ।

सनित्रे । शक्तीवते । अमितक्रतवे । सहस्रचेतसे । सुमनसे ।

श्रुत्याय । शुद्धाय नमः । ४४०

ॐ श्रुतामघाय नमः । सत्रादाव्ने । सोमपाव्ने । सुक्रतवे ।

ॐ श्मश्रुषुश्रिताय ।

चोदप्रवृद्धाय । विश्वस्य जगतः प्राणतस्पतये । चौत्राय ।

सुप्रकरत्राय । नरे । चकमानाय । सदावृधाय । स्वभिष्टये ।

सत्पतये । सत्याय । चारवे । वीरतमाय । चतिने । चित्राय ।

चिकितुषे नमः । ४६०

ॐ आज्ञात्रे नमः । सतःसतःप्रतिमानाय । स्थात्रे । सचेतसे । सदिवाय ।

सुदंससे । सुश्रवस्तमाय । सहोदे । सुश्रुताय । सम्राजे । सुपाराय ।

सुन्वतः सख्ये । ब्रह्नवाहस्तमाय । ब्रह्नणे । विष्णवे । वस्वःपतये ।

हरये । रणायसंस्कृताय । रुद्राय । रणित्रे नमः । ४८०

इन्द्र सहस्रनाम

ॐ ईशानकृते नमः । शिवाय । विप्रजूताय । विप्रतमाय । यह्माय ।

वज्रिणे । हिरण्याय । वव्राय । वीरतराय । वायवे । मातरिश्वने ।

मरुत्सख्ये । गूर्तश्रवसे । विश्वगूर्ताय । वन्दनश्रुते । विचक्षणाय ।

वृष्णये । वसुपतये । वाजिने । वृषभाय नमः । ५००

ॐ वाजिनीवसवे नमः । विग्राय । विभीषणाय । वह्यवे । वृद्धायवे ।

विश्रुताय । वृष्णे । वज्रभृते । वृत्राध्रे । वृद्धाय ।

विश्ववाराय । वृतञ्चयाय । वृषजूतये । वृषरथाय ।

वृषभान्नाय । वृषक्रतवे । वृषकर्मणे । वृषमणसे ।

सुदक्षाय । सुन्वतो वृधाय नमः । ५२०

इन्द्र सहस्रनाम

ॐ अद्रोघवाचे नमः । असुरध्रे । वेधसे । सत्राकराय । अजराय ।

अपाराय । सुहवाय । अभीरवे । अभिभङ्गाय । अङ्गैरस्तमाय । अमत्र्याय ।

स्वायुधाय । अशत्रावे । अप्रतीताय । अभिमातिसाहे । अमत्रिणे । सूनवे ।

अर्चत्र्याय । स्मद्दिष्टये । अभयङ्कराय नमः । ५४०

ॐ अभिनेत्रे नमः । स्पार्हराधसे । सप्तरश्मये । अभिष्टिकृते ।

ॐ अनर्वणे ।

स्वर्जिते । इष्कर्त्रे । स्तोतॄणामवित्रे । अपराय । अजातशत्रवे । सेनान्ये ।

उभयाविने । उभयङ्कराय । उरुगायाय । सत्ययोनये । सहस्वते ।

उर्वरापतये । उग्राय । गोपे । उग्रबाहवे नमः । ५६०

ॐ उग्रधन्वने नमः । उक्थवर्धनाय । गाथश्रवसे । गिरां राज्ञे ।

गम्भीराय । गिर्वणस्तमाय । वज्रहस्ताय । चर्षणीनां वृषभाय ।

वज्रदक्षिणाय । सोमकामाय । सोमपतये । सोमवृद्ध्याय । सुदक्षिणाय ।

सुब्रह्नणे । स्थविराय । सूराय । सहिष्ठाय । सप्रथसे । तस्मै । राज्ञे नमः । ५८०

इन्द्र सहस्रनाम

ॐ हरिश्मशारवे नमः । हरिवते । हरीणां पत्ये । अस्तृताय ।

हिरण्यबाहवे । उर्व्यूतये । हरिकेशाय । हिरीमशाय । हरिशिप्राय ।

हर्यमाणाय । हरिजाताय । हरिम्भराय । हिरण्यवर्णाय । हर्यश्वाय ।

हरिवर्पसे । हरिप्रियाय । हनिष्ठाय । हर्यताय । हव्याय ।

हरिष्ठे नमः । ६००

ॐ हरियोजनाय नमः । सत्वने । सुशिप्राय । सुक्षत्राय । सुवीराय ।

सुतपे । ऋषये । गाथान्याय । गोत्राभिदे । ग्रामं वहमानाय ।

गवेषणाय । जिष्णवे । तस्थुष ईशानाय । जगत ईशानाय । नृतवे ।

नर्याणि विदुषे । नृपतये । नेत्रे । नृम्णस्य तूतुजये ।

निमेघमानाय नमः । ६२०

ॐ नर्यापसे नमः । सिन्धूनां पत्ये । उत्तरस्मै । नर्याय । नियुत्वते ।

निचिताय । नक्षद्दाभाय । नहुष्ठराय । नव्याय । निधात्रे ।

नृमणसे । सध्रीचीनाय । सुतेरणाय । नृतमनाय । नदनुमते ।

नवीयसे । नृतमाय । नृजिते । विचयिष्ठाय । वज्रबाहवे नमः । ६४०

इन्द्र सहस्रनाम

ॐ वृत्राखादाय नमः । वलं रुजाय । जातूभर्मणे । ज्येष्ठतमाय ।

जनभक्षाय । जनं सहाय । विश्वसाहे । वंसगाय । वस्यसे ।

निष्पाशे । अशनिमते । नृसाहे । पूर्भिदे । पुरासाहे । अभिसाहे ।

जगतस्तस्थुषः पतये । समत्सुसंवृजे । सन्धात्रे ।

सुसं६दृशे नमः । ६६०

ॐ सवित्रे नमः । अरुणाय । स्वर्याय । स्वरोचिषे । सुत्राम्णे ।

स्तुषेय्याय । सनजे । स्वरये । अकेतवे केतुं कृण्वते । अपेशसे पेशः

कृण्वते । वज्रेण हत्विने । महिनाय । मरुत्स्तोत्राय । मरुद्गणाय ।

महावीराय । महाव्राताय । महाय्याय । मह्यैप्रमतये । मात्रे । मघोनां मंहिष्ठाय नमः । ६८०

इन्द्र सहस्रनाम

ॐ मन्युम्ये नमः । मन्युमत्तमाय । मेषाय । महीवृते । मन्दानाय ।

माहिनावते । महेमतये । म्रक्षाय । मृलीकाय । मंहिष्ठाय ।

म्रक्षकृत्वने । महामहाय । मदच्युते । मर्डित्रे । मद्वने । मदानां

पत्ये । आतपाय । सुशस्तये । स्वस्तिध्रे । स्वर्दृशे नमः । ७००

ॐ राधानां पत्ये नमः । आकराय । इषुहस्ताय । इषां दात्रे । वसुदात्रे ।

विदद्वसवे । विभूतये । व्यानशये । वेनाय । वरीयसे । विश्वजिते ।

विभवे । नृचक्षसे । सहुरये । स्वर्विदे । सुयज्ञाय । सुष्टुताय ।

स्वयवे । आपये । पृथिव्या जनित्रे नमः । ७२०

ॐ सूर्यस्य जनित्रे नमः । श्रुताय । स्पशे । विहायसे । स्मत्पुरन्धये ।

वृषपर्वणे । वृषन्तमाय । साधारणाय । सुखरथाय । स्वश्वाय ।

सत्राजिते । अद्भुताय । ज्येष्ठराजाय । जीरदानवे । जग्मये ।

वित्वक्षणाय । वशिने । विधात्रे । विश्वमे । आशवे नमः । ७४०

ॐ मायिने नमः । वृद्धमहसे । वृधाय । वरेण्याय । विश्वतुरे ।

वातस्येशानाय । दिवे । विचर्षणये । सतीनमन्यवे । गोदत्राय ।

सद्यो जाताय । विभञ्जनवे । वितन्तसाय्याय । वाजानां विभक्त्रे ।

वस्व आकराय । वीरकाय । वीरयवे । वज्रं बभ्रये । वीरेण्याय । आघृणये नमः । ७६०

इन्द्र सहस्रनाम

ॐ वाजिनेयाय नमः । वाजसनये । वाजानां पत्ये । आजिकृते ।

वास्तोष्पतये । वर्पणीतये । विशां राज्ञे । वपोदराय । विभूतद्युम्राय ।

आचक्रये । आदारिणे । दोधतो वधाय । आखण्डलाय । दस्मवर्चसे ।

सर्वसेनाय । विमोचनाय । वज्रस्य भर्त्रे । वार्याणां पत्ये । गोजिते ।

गवां पत्ये नमः । ७८०

ॐ विश्वव्यचसे नमः । सङ्क्षञ्चकानाय । सुहार्दाय । दिवो जनित्रे ।

समन्तुनामम्ने । ॐ पुरुधप्रतीकाय नमः । ॐ बृहतः पत्ये नमः।

दीध्यानाय । दामनाय । दात्रे । दीर्घश्रवसाय । ऋभ्वसाय ।

दंसनावते । दिवः संम्राजे । देवजूताय । दिवावसवे । दशमाय ।

देवतायै । दक्षाय । दुध्राय । द्युम्निने नमः । ८००

इन्द्र सहस्रनाम

ॐ द्युमन्तमाय नमः । मंहिङ्क्षष्ठारातये । इत्थाधीये । दीद्यानाय ।

दधृषाय । दुधये । दुष्टरीतवे । दुश्च्यवनाय । दिवोमानाय ।

दिवोवृष्णे । दक्षय्याय । दस्युध्रे । धृष्णवे । दक्षिणावते ।

धियावसवे । धनस्पृहे । धृषिताय । धात्रे । दयमानाय ।

धनञ्जयाय नमः । ८२०

ॐ दिव्याय नमः । द्विबर्हसे । सते । आर्याय । समर्याय । त्रे । सिमाय ।

सख्ये । द्युक्षाय । समानाय । दंसिष्ठाय । राधसः पत्ये । अद्रिगवे ।

पृथिव्याः सम्राजे । ओजस्वते । वयोधे । ऋतपे । ऋभवे । एकस्मै

राज्ञे । एधमानद्विषे नमः । ८४०

ॐ एकवीराय नमः । उरुज्रयसे । लोककृते । अश्वानां जनित्रे । जोहूत्राय ।

गवां जनित्रे । जरित्रे । जनुषां राज्ञे । गिर्वणसे । सुन्वतोऽवित्रे ।

अत्कं वसानाय । कृष्टीनां राज्ञे । उक्थ्याय । शिप्रवते । उरवे ।

ईड्याय । दाशुषे । इनतमाय । घोराय । सङ्क्रन्दनाय नमः । ८६०

ॐ स्ववते नमः । जागृवये । जगतो राज्ञे । गृत्साय । गोविदे ।

धनाघनाय । जेत्रे । अभिभूवे । अकूपाराय । दानवते । असुराय ।

अर्णवाय । धृष्वये । दमूनसे । तवसस्तवीयसे । अन्तमाय । अवृताय ।

रायो दात्रे । रयिपतये । विपश्चिते नमः । ८८०

ॐ वृत्राहन्तमाय नमः । अपरीताय । साहे । अपश्चाद्?दध्वने ।

युत्काराय । आरिताय । वोढ्रे । वनिष्ठाय । वृष्ण्यावते । वृषण्वते ।

अवृकाय । अवताय । गर्भाय । असमष्टकाव्याय । युजे । अहिशुष्माय ।

दधृष्वणये । प्रत्रायपत्ये । वाजदाव्रे । ज्योतिःकर्त्रे नमः । ९००

इन्द्र सहस्रनाम

ॐ गिरां पत्ये नमः । अनवद्याय । सम्भृताश्वाय । वज्रिवते । अद्रिमते ।

द्युमते । दस्माय । यजत्राय । योधीयसे । अकवारये । यतङ्कराय ।

पृदाकुसानवे । ओजीयसे । ब्रह्नणधोदित्रे । यमाय । वन्दनेष्ठे ।

पुरां भेत्रे । बन्धुरेष्ठे । बृहश्विवाय । वरूत्रे नमः । ९२०

ॐ मधुनो राज्ञे नमः । प्रणेन्ये । पप्रथिने । यूने । उरुशंसाय ।

हवं श्रोत्रे । भूरिदाव्रे । बृहच्छ्रवसे । मात्रे । स्तियानां

वृषभाय । महोदात्रे । महावधाय । सुग्म्याय । सुराधसे । सत्रासाहे ।

ओदतीनां नदाय । धुनाय । अकामकर्शनाय । स्वर्षसे ।

सुमृलीकाय नमः । ९४०

ॐ सहस्कृताय नमः । पास्त्यस्य होत्रे । सिन्धूनां वृष्णे । भोजाय ।

रथीतमाय । मुनीनां सच्ये । जनिदे । स्वधावते । असमाय । अप्रतये ।

मनस्वते । अध्वराय । मर्याय । बृबदुक्थाय । अवित्रे । भगाय ।

अषाह्लाय । अरीह्लाय । आदत्रे । वीरं कर्त्रे नमः । ९६०

ॐ विशस्पतये नमः । एकस्मै पत्ये । इनाय । पुष्टये । सुवीर्याय ।

हरिपे । सुदृशे । एकस्मै हव्याय । सनाते । आरुजे । ओकाय । वाकस्य

सक्षणये । सुवृक्तये । अमृताय । अमृक्ताय । खजकृते । बलदे ।

शुनाय । अमत्राय । मित्राय नमः । ९८०

इन्द्र सहस्रनाम

ॐ आकाय्याय नमः । सुदाम्ने । अब्जिते । महसे । महिने । रथाय ।

सुबाहवे । उशनसे । सुनीथाय । भूरिदे । सुदासे । मदस्य राज्ञे ।

सोमस्य पीत्विने । ज्यायसे । दिवः पतये । तविषीवते । घनाय ।

युध्माय । हवनश्रुते । सहसे नमः । १०००

ॐ स्वराजे नमः । १००१

॥ इति गणपतिमुनये विरचिता इन्द्र सहस्रनाम ॥

Indra Sahasranaam/इन्द्र सहस्रनाम

॥ Indra Sahasranaam ganapateh krta ॥

Om indraya namah । devatamaya । anilaya । suparnaya । purnabandhuraya ।

visvasya damitre । visvasyesanaya । visvacarsanaye ।

visvanicakraye । visvasmaduttaraya । visvabhuve । brhate ।

cekitanaya । acakrayasvadhaya । vartamanaya । parasmai । visvanaraya ।

visvarupaya । visvayuse । visvatasprthave namah । 20

Om visvakarmane namah । visvadevaya । visvato dhiye । aniskrtayah ।

trisujataya । tigmanksasa‍rngaya । devaya । bradhnaya । arusaya ।

carate । rucanaya । paramaya । viduse । arucorocayate । ajaya ।

jyesthaya । jananam vrsabhaya । jyotise । jyesthaya sahase ।

mahine namah । 40

Om abhikratunam damitre namah । visvasya karmano dhartre । dhananam

dhartre । dhatrnam dhatre । dhiraya । dhiyesitaya । yajnasya sadhanaya ।

yajnaya । yajnavahase । apamajaya । yajnam jusanaya । yajataya ।

yuktagravno’vitre । isiraya । suvajraya । cyavanaya । yoddhre ।

yasasaya । yajniyaya । yahave namah । 60

Om durmartanamavayatre namah । papasya raksaso hantre । krsasya

coditre । Om krtrave namah । Om krtabrahnane namah। dhrtavrataya ।

ghrsnvojase । dhinamavitre । dhananam sanjite । acyutaya । tamaso

vihantre । tvastre । tanupe । tarutre । turaya । tvesanrmnaya ।

tvesasamdrse । turasahe । aparajitaya । tugyravrdhaya ।

dasmatamaya namah । 80

Om tuvikurmitamaya namah । tujaya । vrsaprabharmane । Om visvani

viduse namah । adanksardiraya namah। tavase । mandraya । matinam

vrsabhaya । marutvate । marutamrsaye । mahahastine । ganapataye ।

dhiyam jinvaya । brhaspataye । mahinaya । maghone । mandine । markaya ।

arkaya । medhiraya । mahate namah । 100

Indra Sahasranaam

Om pratirupaya namah । paromatraya । pururupaya । purustutaya । puruhutaya ।

purahsthatre । purumayaya । purandaraya । puruprasastaya । purukrte ।

puram dartre । purutamaya । purugurtaya । prtsujetre । puruvarpase ।

pravepanine । papraye । pracetase । paribhuve । paniyase namah । 120

Om apratiskutaya namah । pravrddhyaya । pravayase । patre । pusanvate ।

antarabharaya । purusakaya । pancajanyaya । purubhojase । puruvasave ।

pisangarataye । papuraye । puroyodhaya । prthujrayase । prarikvne ।

pradivaya । purvyaya । purobhuve । purvaje rsaye । pranetre namah । 140

Om pramataye namah । panyaya । purvayavre । prabhuvasave । prayajyave ।

pavakaya । pusne । padavye । pathikrte । patye । purutmate । palitaya ।

hetre । prahetre । pravitre । pitre । purunrmnaya । parvatesthe ।

pracamanyave । purohitaya namah । 160

Om puram bhindave namah । anadhrsyaya । puraje । paprathintamaya ।

prtanasahe । bahusardhine । brhadrenave । anistrtaya । abhibhutaye ।

ayopastaye । brhadraye । apidhanavate । brahnapriyaya । brahnajutaya ।

brahnavahase । arangamaya । bodhinmanase । avakraksne । brhadbhanave ।

amitradhne namah । 180

Indra Sahasranaam

Om bhurikarmane namah । bharekrtrave । bhadrakrte । bharvaraya ।

bhrmaye । bharesahavyaya । bhuryojase । purodhre । prasusahe ।

prasahe । prabhangine । mahisaya । bhimaya । bhuryasutaye । asastidhre ।

prasaksne । vispataye । viraya । paraspe । savasaspatye namah । 200

Om purudatraya namah । pitrtamaya । puruksave । bhurigave । panaye ।

pratvaksanaya । puram darmane । panasyave । abhimatidhre । prthivya

vrsabhaya । pratraya । pramandine । prathamasmai । prthave । tyasmai ।

samudravyacase । payave । praketaya । carsanisahaya ।

karudhayase namah । 220

Om kavivrdhaya namah । kaninaya । kratumate । kratave । ksapam vastre ।

kavitamaya । girvahase । kiricodanaya । ksapavate । kausikaya । karine ।

ksamyasya rajne । gopataye । gave । gorduraya । asvasya duraya ।

yavasya duraya । aduraye । candrabudhatthaya । carsanipre namah । 240

Indra Sahasranaam

Om carkrtyaya namah । codayanmataye । citrabhanave । citratamaya ।

camrisaya । cakramasajaya । tuvisusmaya । tuvidyumnaya । tuvijataya ।

tuvimaghaya । tuvikurmaye । tuvimraksaya । tuvisagmaya । tuviprataye ।

tuvinrmnaya । tuvigrivaya । tuviradhase । tuvikratave । tuvimatraya ।

tuvigrabhaya namah । 260

Indra Sahasranaam

Om tuvidesnaya namah । tuvisvanaye । tutujaye । tavasaya । takvaya ।

tuvigraye । turvanaye । tradaya । rathesthaya । taranaye । tumraya ।

tvisimate । anapacyutaya । todaya । tarutraya । tavisimusanaya ।

tavisaya । turne । titirvane । taturaye namah । 280

Om tratre namah । bhurnaye । turnaye । tavastaraya । yajnavrddhaya ।

yajniyanam prathamasmai । vyajvano vrdhaya । amitrakhadaya ।

animisaya । asunvato visunaya । ajuraya । akstotaye । adabhyaya ।

aryaya । siprinivate । agorudhaya । asruttkarnaya । antariksapre ।

amitaujase । aritthutaya namah । 300

Om aristutaya namah । ekaraje । urdhrvaya । urdhrvasanaya । sanadyune ।

sthiraya । suryaya । svabhutyojase । satyaradhase । sanasrutaya । akalpaya ।

satvanam ketave । acyutacyute । uruvyacase । savasine । svapataye ।

svaujase । sacivate । avididhayave । satyasusmaya namah । 320

Om satyasatvane namah । satyasya sunave । somape । dasyorhantre ।

divo dhartre । divyasya rajne । cetanaya । rgmiyaya । arvane । Om

rocamanaya namah । rabhode । rtape । rtaya । rjisine । ranakrte ।

revate । rtviyaya । radhracodananaya । rsvaya namah । 340

Indra Sahasranaam

Om rayo’vanaye namah । rajne । rayisthanaya । radavasave । rbhuksane ।

animanaya । asvaya । sahamanaya । samudriyaya । rnakataye । girvanasyave ।

kijaya । khidvane । khajankaraya । rjisaya । vasuvide । venyaya ।

vajesudadhrsaya । kavaye । virapsine namah । 360

Om vilitaya namah । vipraya । visvavedase । rtavrdhaya । rtayuje ।

dharmakrte । dhenave । dhanajite । dhamne । varmane । vahe । rtejase ।

saksanaye । somyaya । samsrtthajite । rbhusthiraya । rtayave ।

sabalaya । sahyave । vajravahase namah । 380

Om rcisamaya namah । rgmine । dadhrsvate । rsvaujase । sugope ।

svayasastaraya । svabhistisumnaya । sehanaya । sunitaye । sukrtaya ।

sucaye । rnaye । sahasah sunave । sudanave । saganaya । vasave ।

stomyaya । samadvane । satradhre । stomavahase namah । 400

Indra Sahasranaam

Om rtisahaya namah । savisthaya । savasah putraya । satamanyave ।

satakratave । sakraya । siksanaraya । susmine । srutkarnaya ।

sravayatsakhye । satamutaye । sardhanitaye । satanithaya । satamaghaya ।

slokine । sivatamaya । srutyam nama bibhrate । ananataya । suraya ।

siprine namah । 420

Om sahasrasrotaye namah । subhraya । sa‍rnksangavrsonapate ।

sasaya । sakaya । sravaskamaya । savasavate । ahamsanaya ।

surupakrive । isanaya । susuvanaya । sacipataye । satinasatvane ।

sanitre । saktivate । amitakratave । sahasracetase । sumanase ।

srutyaya । suddhaya namah । 440

Om srutamaghaya namah । satradavne । somapavne । sukratave ।

Om smasrususritaya ।

codapravrddhaya । visvasya jagatah pranataspataye । cautraya ।

suprakaratraya । nare । cakamanaya । sadavrdhaya । svabhistaye ।

satpataye । satyaya । carave । viratamaya । catine । citraya । cikituse namah । 460

Indra Sahasranaam

Om ajnatre namah । satahsatahpratimanaya । sthatre । sacetase । sadivaya ।

sudamsase । susravastamaya । sahode । susrutaya । samraje । suparaya ।

sunvatah sakhye । brahnavahastamaya । brahnane । visnave । vasvahpataye ।

haraye । ranayasamskrtaya । rudraya । ranitre namah । 480

Om isanakrte namah । sivaya । viprajutaya । vipratamaya । yahmaya ।

vajrine । hiranyaya । vavraya । virataraya । vayave । matarisvane ।

marutsakhye । gurtasravase । visvagurtaya । vandanasrute । vicaksanaya ।

vrsnaye । vasupataye । vajine । vrsabhaya namah । 500

Indra Sahasranaam

Om vajinivasave namah । vigraya । vibhisanaya । vahyave । vrddhayave ।

visrutaya । vrsne । vajrabhrte । vrtradhre । vrddhaya ।

visvavaraya । vrtancayaya । vrsajutaye । vrsarathaya ।

vrsabhannaya । vrsakratave । vrsakarmane । vrsamanase ।

sudaksaya । sunvato vrdhaya namah । 520

Om adroghavace namah । asuradhre । vedhase । satrakaraya । ajaraya ।

aparaya । suhavaya । abhirave । abhibhangaya । angairastamaya । amatryaya ।

svayudhaya । asatrave । apratitaya । abhimatisahe । amatrine । sunave ।

arcatryaya । smaddistaye । abhayankaraya namah । 540

Om abhinetre namah । sparharadhase । saptarasmaye । abhistikrte ।

Om anarvane ।

svarjite । iskartre । stotrnamavitre । aparaya । ajatasatrave । senanye ।

ubhayavine । ubhayankaraya । urugayaya । satyayonaye । sahasvate ।

urvarapataye । ugraya । gope । ugrabahave namah । 560

Indra Sahasranaam

Om ugradhanvane namah । ukthavardhanaya । gathasravase । giram rajne ।

gambhiraya । girvanastamaya । vajrahastaya । carsaninam vrsabhaya ।

vajradaksinaya । somakamaya । somapataye । somavrddhyaya । sudaksinaya ।

subrahnane । sthaviraya । suraya । sahisthaya । saprathase । tasmai ।

rajne namah । 580

Om harismasarave namah । harivate । harinam patye । astrtaya ।

hiranyabahave । urvyutaye । harikesaya । hirimasaya । harisipraya ।

haryamanaya । harijataya । harimbharaya । hiranyavarnaya । haryasvaya ।

harivarpase । haripriyaya । hanisthaya । haryataya । havyaya ।

haristhe namah । 600

Om hariyojanaya namah । satvane । susipraya । suksatraya । suviraya ।

sutape । rsaye । gathanyaya । gotrabhide । gramam vahamanaya ।

gavesanaya । jisnave । tasthusa isanaya । jagata isanaya । nrtave ।

naryani viduse । nrpataye । netre । nrmnasya tutujaye ।

nimeghamanaya namah । 620

Indra Sahasranaam

Om naryapase namah । sindhunam patye । uttarasmai । naryaya । niyutvate ।

nicitaya । naksaddabhaya । nahustharaya । navyaya । nidhatre ।

nrmanase । sadhricinaya । suteranaya । nrtamanaya । nadanumate ।

naviyase । nrtamaya । nrjite । vicayisthaya । vajrabahave namah । 640

Om vrtrakhadaya namah । valam rujaya । jatubharmane । jyesthatamaya ।

janabhaksaya । janam sahaya । visvasahe । vamsagaya । vasyase ।

nispase । asanimate । nrsahe । purbhide । purasahe । abhisahe ।

jagatastasthusah pataye । samatsusamvrje । sandhatre ।

susam6drse namah । 660

Om savitre namah । arunaya । svaryaya । svarocise । sutramne ।

stuseyyaya । sanaje । svaraye । aketave ketum krnvate । apesase pesah

krnvate । vajrena hatvine । mahinaya । marutstotraya । marudganaya ।

mahaviraya । mahavrataya । mahayyaya । mahyaipramataye । matre । maghonam

mamhisthaya namah । 680

Om manyumye namah । manyumattamaya । mesaya । mahivrte । mandanaya ।

mahinavate । mahemataye । mraksaya । mrlikaya । mamhisthaya ।

mraksakrtvane । mahamahaya । madacyute । marḍitre । madvane । madanam

patye । atapaya । susastaye । svastidhre । svardrse namah । 700

Indra Sahasranaam

Om radhanam patye namah । akaraya । isuhastaya । isam datre । vasudatre ।

vidadvasave । vibhutaye । vyanasaye । venaya । variyase । visvajite ।

vibhave । nrcaksase । sahuraye । svarvide । suyajnaya । sustutaya ।

svayave । apaye । prthivya janitre namah । 720

Om suryasya janitre namah । srutaya । spase । vihayase । smatpurandhaye ।

vrsaparvane । vrsantamaya । sadharanaya । sukharathaya । svasvaya ।

satrajite । adbhutaya । jyestharajaya । jiradanave । jagmaye ।

vitvaksanaya । vasine । vidhatre । visvame । asave namah । 740

Om mayine namah । vrddhamahase । vrdhaya । varenyaya । visvature ।

vatasyesanaya । dive । vicarsanaye । satinamanyave । godatraya ।

sadyo jataya । vibhanjanave । vitantasayyaya । vajanam vibhaktre ।

vasva akaraya । virakaya । virayave । vajram babhraye । virenyaya ।

aghrnaye namah । 760

Om vajineyaya namah । vajasanaye । vajanam patye । ajikrte ।

vastospataye । varpanitaye । visam rajne । vapodaraya । vibhutadyumraya ।

acakraye । adarine । dodhato vadhaya । akhanḍalaya । dasmavarcase ।

sarvasenaya । vimocanaya । vajrasya bhartre । varyanam patye । gojite ।

gavam patye namah । 780

Om visvavyacase namah । sanksancakanaya । suhardaya । divo janitre ।

samantunamamne । Om purudhapratikaya namah । Om brhatah patye namah।

didhyanaya । damanaya । datre । dirghasravasaya । rbhvasaya ।

damsanavate । divah sammraje । devajutaya । divavasave । dasamaya ।

devatayai । daksaya । dudhraya । dyumnine namah । 800

Indra Sahasranaam

Om dyumantamaya namah । mamhinksastharataye । itthadhiye । didyanaya ।

dadhrsaya । dudhaye । dustaritave । duscyavanaya । divomanaya ।

divovrsne । daksayyaya । dasyudhre । dhrsnave । daksinavate ।

dhiyavasave । dhanasprhe । dhrsitaya । dhatre । dayamanaya ।

dhananjayaya namah । 820

Om divyaya namah । dvibarhase । sate । aryaya । samaryaya । tre । simaya ।

sakhye । dyuksaya । samanaya । damsisthaya । radhasah patye । adrigave ।

prthivyah samraje । ojasvate । vayodhe । rtape । rbhave । ekasmai

rajne । edhamanadvise namah । 840

Om ekaviraya namah । urujrayase । lokakrte । asvanam janitre । johutraya ।

gavam janitre । jaritre । janusam rajne । girvanase । sunvato’vitre ।

atkam vasanaya । krstinam rajne । ukthyaya । sipravate । urave ।

iḍyaya । dasuse । inatamaya । ghoraya । sankrandanaya namah । 860

Om svavate namah । jagrvaye । jagato rajne । grtsaya । govide ।

dhanaghanaya । jetre । abhibhuve । akuparaya । danavate । asuraya ।

arnavaya । dhrsvaye । damunase । tavasastaviyase । antamaya । avrtaya ।

rayo datre । rayipataye । vipascite namah । 880

Om vrtrahantamaya namah । aparitaya । sahe । apascad?dadhvane ।

yutkaraya । aritaya । voḍhre । vanisthaya । vrsnyavate । vrsanvate ।

avrkaya । avataya । garbhaya । asamastakavyaya । yuje । ahisusmaya ।

dadhrsvanaye । pratrayapatye । vajadavre । jyotihkartre namah । 900

Indra Sahasranaam

Om giram patye namah । anavadyaya । sambhrtasvaya । vajrivate । adrimate ।

dyumate । dasmaya । yajatraya । yodhiyase । akavaraye । yatankaraya ।

prdakusanave । ojiyase । brahnanadhoditre । yamaya । vandanesthe ।

puram bhetre । bandhuresthe । brhasvivaya । varutre namah । 920

Om madhuno rajne namah । pranenye । paprathine । yune । urusamsaya ।

havam srotre । bhuridavre । brhacchravase । matre । stiyanam

vrsabhaya । mahodatre । mahavadhaya । sugmyaya । suradhase । satrasahe ।

odatinam nadaya । dhunaya । akamakarsanaya । svarsase ।

sumrlikaya namah । 940

Om sahaskrtaya namah । pastyasya hotre । sindhunam vrsne । bhojaya ।

rathitamaya । muninam sacye । janide । svadhavate । asamaya । aprataye ।

manasvate । adhvaraya । maryaya । brbadukthaya । avitre । bhagaya ।

asahlaya । arihlaya । adatre । viram kartre namah । 960

Om visaspataye namah । ekasmai patye । inaya । pustaye । suviryaya ।

haripe । sudrse । ekasmai havyaya । sanate । aruje । okaya । vakasya

saksanaye । suvrktaye । amrtaya । amrktaya । khajakrte । balade ।

sunaya । amatraya । mitraya namah । 980

Om akayyaya namah । sudamne । abjite । mahase । mahine । rathaya ।

subahave । usanase । sunithaya । bhuride । sudase । madasya rajne ।

somasya pitvine । jyayase । divah pataye । tavisivate । ghanaya ।

yudhmaya । havanasrute । sahase namah । 1000

|| Iti Indra Sahasranaam Smapatam ||