Brahma-Deva Kruta SriRama Stuti, ब्रह्मदेव कृत श्रीराम स्तुति

ब्रह्मदेव कृत श्रीराम स्तुति/Brahma-Deva Kruta Srirama Stuti

ब्रह्मदेव कृत श्रीराम स्तुति/Brahma-Deva Kruta SriRama Stuti

वन्दे देवं विष्णुमशेषस्थितिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् ।

हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ १ ॥

प्राणापानौ निश्चयबुद्ध्या हृदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौघान् ।

पश्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥ २ ॥

मायातीतं योगविधानं जगदादिं मानातीतं मोहविनाशं मुनिवन्द्यम् ।

योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं रञ्जितलोकं रमणीयम् ॥ ३ ॥

भावाभावप्रत्ययहीनं भवमुख्यै-र्योगासक्तैरर्चितपादांबुजयुग्मम् ।

नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥ ४ ॥

त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलाधारी ।

भक्त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेतःसहचारी ॥ ५ ॥

त्वामाद्यन्तं लोकततीनां परमीशं लोकानां नो  लौकिकमानैरधिगम्यम् ।

भक्तिश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ ७ ॥

को वा ज्ञातुं त्वामतिमानं गतमानं माया सक्तो माधव शक्तो मुनिमान्यम् ।

वृन्दारण्ये वन्दितवृन्दारकवृन्दं वन्दे रामं भवमुखवन्द्यं सुखकन्दम् ॥ ८ ॥

नानाशास्त्रैर्वेदकदम्बैः प्रतिपाद्यं नित्यानन्दं निर्विषयज्ञानमनादिम् ।

मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥ ९ ॥

श्रद्धायुक्तो यः पठतीमं स्तवमाद्यं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मर्त्यः ।

मं श्यामं कामितकामप्रदमीशं ध्यात्वा पातकजालैर्विगतः स्यात् ॥ १० ॥

 Brahma-Deva Kruta SriRama Stuti/ब्रह्मदेव कृत श्रीराम स्तुति

Vande Devam Vishnumasheshastihetum tvamdhyatmajnanibhirantarhridi bhavyam.

Heyaheyadvandvahinam paramekam sattamatram sarvahridistham drishirupam 1

Pranapanau nishchaybuddhya heart rudhwa chittva sarvam doubtbandham vishayughan.

Pashyantisham yam gatamoha yatastam vande ramm ratnakiritam ravibhasam. 2

Mayatitam yogavidhanam jagadadin manatitam mohavinasham munivandyam.

yogidheyyam yogavidhanam purniram vande ram ranjitlokam ramaniyam. 3

Bhavabhavapratyam bhavamukhyay-yogaasaktairarchitpadambujyugam.

Nityam Shudham Buddhamanantam Pranavakhyam Vande Rama Veeramsheshasuradavam. 4

In the skin, the Natho-nathit-karya-khilkari-manatito-madhavarupo-khiladhari.

Bhaktya gamyo bhavitrupo bhavhari yogabhyasairbhavitchetah accompaniment. 5

Tvamadyantam lokatatinam paramisham lokanam no lokikmanairadhigamyam.

In devotional devotion, tairbhajaniyam vande ram sundramindivaraneelam. 7

Ko va jantum tvamatimanam gatmanam maya sakto madhava shakto munimanyam.

Vrindaranye vanditvrindarakavrindam vande ram bhavamukhvandyam sukhkandam. 8

Nanashastrarayvedakadambaih pratipayam nityanandam nirvishyajnanamanadim.

Matsevatham manushbhavam pratipannam vande ram markatvarnam mathuresham 9

Shraddhayukto yaha pathtim sthvamadyam brahmam brahmajnanavidhanam bhuvi martyah.

Ram Shyam Kamitkamapradamisham Dhyatva Patakjaalairvigatha Syat. 10