Shri Ram Mangalashasanam Stotra, श्री राम मंगलाशासनम स्तोत्र

श्री राम मंगलाशासनम स्तोत्र/Shri Ram Mangalashasanam Stotra

(श्री राम मंगलाशासनम स्तोत्र/Shri Ram Mangalashasanam Stotra)

मंगलं कौशलेन्द्राय महनीयगुणाब्धय ।

चक्रवर्तितनूजाय सार्वभौमाय मंगलम् ।।1।।

वेदवेदान्तवेदाय मेघश्यामलमूर्तये ।

पुंसां मोहनरूपाय पुण्यश्लोकाय मंगलम् ।।2।।

विश्वामित्रान्तरंगाय मिथिलानगरीपते: ।

भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ।।3।।

पितृभक्ताय सततं भ्रातृभि: सह सीतया ।

नन्दिताखिललोकाय रामभद्राय मंगलम् ।।4।।

त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।

सेव्याय सर्वयमिनां धीरोदयाय मंगलम् ।।5।।

सौमित्रिणा च जानक्या चापबाणासिधारिणे ।

संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ।।6।।

दण्डकारण्यवासाय खरदूषणशत्रवे ।

गृधृराजाय भक्ताय मुक्तिदायास्तु मंगलम् ।।7।।

सादरं शबरीदत्तफलमूलाभिलाषिणे ।

सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मंगलम् ।।8।।

हनुमत्समवेताय हरीशाभीष्टदायिने ।

बालिप्रमथनायास्तु महाधीराय मंगलम् ।।9।।

श्रीमते रघुवीराय सेतूल्लंघितसिन्धवे ।

जितराक्षसराजाय रणधीराय मंगलम् ।।10।।

विभीषणकृते प्रीत्या लंकाभीष्टप्रदायिने ।

सर्वलोकशरण्याय श्रीराघवाय मंगलम् ।।11।।

आसाध नगरीं दिव्यामभिषिक्ताय सीतया ।

राजाधिराजराजाय रामभद्राय मंगलम् ।।12।।

ब्रह्मादिदेवसेव्याय ब्रह्मण्याय महात्मने ।

जानकीप्राणनाथाय रघुनाथाय मंगलम् ।।13।।

श्रीसौम्यजामातृमुने: कृपयास्मानुपेयुषे ।

महते मम नाथाय रघुनाथाय मंगलम् ।।14।।

मंगलाशासनपरैर्मदाचार्यपुरोगमै: सर्वैश्च पूर्वैराचार्यै: सत्कृतायास्तु मंगलम् ।।15।।

रम्यजामातृमुनिना मंगलाशासनं कृतम् ।

त्रैलोक्याधिपति: श्रीमान् करोतु मंगलं सदा ।।16।।