Shri Mrityunjay Stotra, श्री मृत्युंजय स्तोत्र

Shri Mrityunjay Stotra/श्री मृत्युंजय स्तोत्र

Shri Mrityunjay Stotra (श्री मृत्युंजय स्तोत्र): Shri Mrityunjay Stotra, It is believed that Maha Mrityunjaya mantra can help you get rid of serious ailments. Revered as one of the oldest Stotra in Vedas, the Mahamrityunjaya Jaap, is a verse from Rig Veda, and addresses the Rudra avatar of Lord Shiva. It also helps in prolonging your life. When this mantra is chanted regularly with true devotion, it can help in resolving familial discord, division of property and marital stress. Shri Mrityunjay Stotra has immense healing powers.

It is believed to the most spiritual pursuit from Hindus. Shiva is the truth and he is The Transcendent Lord. The followers of Shiva believe he is Swayambho (Self Created). It is believed that Lord Shiva is easy to please and often grants boons to his devotees. Whether it concerns money, finance, health or happiness, he will grant all your wishes and relieve you from your sufferings.  There are two versions behind its mention in Shiva Purana. The first one goes by this: The mantra was only known by Rishi Markandeya, who was given the boon of this mantra by Lord Shiva, himself

Now the question that arises is how to worship Shiva? In Satyug, idol worship was helpful but in Kalyug, just offering prayers in front of an idol won’t suffice. Even the Bhavishya Puranas have mentioned about the significance of chanting mantras for happiness and peace of mind. Similarly, chanting the mantra of Shiva – Mahamrityunjaya mantra daily will bestow you with good health, wealth, prosperity and long life. It generates positive vibes and protects against calamities.

Shri Mrityunjay Stotra Benefits:

  • If you have Maas, gochara, dasha, antardasa, or any other kind of problem in your kundli, Shri Mrityunjay Stotra will help you get rid of it.
  • If you are suffering from any diseases or ailments, this mantra will help. It also helps in prolonging life and if you recite Shri Mrityunjay Stotra with utmost sincerity and faith, it can prevent untimely death or postpone death for a certain period.
  • Chanting of Shri Mrityunjay Stotra helps in situations of familial discord, division of property and also in the event of people dying due to an epidemic.
  • If you are undergoing some financial troubles or suffering losses in business, chanting of Shri Mrityunjay Stotra will benefit you.
  • Shri Mrityunjay Stotra has healing powers; it is believed that reciting of Shri Mrityunjay Stotra creates divine vibrations that heal and help remove the fear associated with death, thereby liberating you from the death and rebirth cycle. Hence, it is also called the moksha mantra.

Who has to recite this Shri Mrityunjay Stotra:

  • The persons having terminal diseases or chronic diseases, continuous indifferent health must recite Shri Mrityunjay Stotra as per the Vedic rule.
  • For further information please contact Astro Mantra.

श्री मृत्युंजय स्तोत्र/Shri Mrityunjay Stotra

रत्नसानुशरासनं रजताद्रिश्रृंगनिकेतनं शिञ्जिनीकृतपन्नगेश्वरमच्युतानलसायकम् ।

क्षिप्रदग्धपुरत्रयं त्रिदशालयैरभिवंदितं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।1।।

पंचपादपपुष्पगन्धिपदाम्बुजद्वयशोभितं भाललोचनजातपावकदग्धमन्मथविग्रहम् ।

भस्मदिग्धकलेवरं भवनाशिनं भवमव्ययं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।2।।

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पंकजासनपद्मलोचनपूजितांगघ्रिसरोरुहम् ।

देवसिद्धतरंगिणी करसिक्तशीतजटाधरं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।3।।

कुण्डलीकृतकुण्डलीश्वरकुण्डलं वृषवाहनं नारदादिमुनीश्वरस्तुतवैभवं भुवनेश्वरम् ।

अंधकान्तकमाश्रितामरपादपं शमनान्तकं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।4।।

यक्षराजसखं भगाक्षिहरं भुजंगविभूषणं शैलराजसुतापरिष्कृतचारुवामकलेवरम् ।

क्ष्वेडनीलगलं परश्वधधारिणं मृगधारिणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।5।।

भेषजं भवरोगिणामखिलापदामपहारिणं दक्षयज्ञविनाशिनं त्रिगुणात्मकं त्रिविलोचनम् ।

भुक्तिमुक्तिफलप्रदं निखिलाघसंघनिबर्हणं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।6।।

भक्तवत्सलमर्चतां निधिमक्षयं हरिदम्बरं सर्वभूतपतिं परात्परमप्रमेयमनूपमम् ।

भूमिवारिनभोहुताशनसोमपालितस्वाकृतिं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।7।।

विश्वसृष्टिविधायिनं पुनरेव पालनतत्परं संहरन्तमथ प्रपंचमशेषलोकनिवासिनम् ।

क्रीडयन्तमहर्निशं गणनाथयूथसमाव्रतं चन्द्रशेखरमाश्रये मम किं करिष्यति वै यम: ।।8।।

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।9।।

कालकण्ठं कलामूर्तिं कालाग्निं कालनाशनम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।10।।

नीलकण्ठं विरुपाक्षं निर्मलं निरूपद्रवम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।11।।

वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।12।।

देवदेवं जगन्नाथं देवेशमृषभध्वजम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।13।।

अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।14।।

आनन्दं परमं नित्यं कैवल्यपदकारणम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।15।।

स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारिणम् ।

नमामि शिरसा देवं किं नो मृत्यु: करिष्यति ।।16।।

महा मृत्युंजय स्तोत्र | Maha Mrityunjaya Stotra With Lyrics