Shri Krishna Ashtottar Shatnam, श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रम्

Shri Krishna Ashtottar Shatnam Stotram/श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रम्

Shri Krishna Ashtottar Shatnam Stotram (श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रम्): Shri Krishna has described 108 names of Lord Shri Krishna in Shatanamavali Stotra. By regular recitation of Shri Krishna Ashtottar Shatnam Stotram, Lord Shri Krishna can easily be pleased. Lord Krishna is one of the most widely worshipped and most popular of all Hindu deities. Krishna in Hinduism and Indian mythology is the eighth avatar or incarnation of the god Vishnu. Krishna is known by many different names, these names are mostly based on his virtues, his deeds and his lifestyle.

The incarnation of Lord Vishnu, Krishna was born to Devaki and Vasudeva in Mathura and looked after by Nand and Yashoda in Vrindavan. The mischievous Lord is prayed to mostly in his baby and youth form widely across India and beyond. The sole objective of Sri Krishna’s birth was to free the Earth from the evilness of demons. He played an important role in Mahabharata and propagated the theory of bhakti and good karma which are narrated deeply in the Bhagwat Gita.

Krishna is easily recognized by his representations. Though his skin colour may be depicted as black or dark in some representations, particularly in murtis, in other images such as modern pictorial representations, Krishna is usually shown with blue skin. He has been described as having skin, the colour of Jambul (Jamun, a purple-coloured fruit). He is also known to have four symbols of the jambu fruit on his right foot as mentioned in the Srimad Bhagavata commentary.

Shri Krishna Ashtottar Shatnam Stotram Benefits:

The man who recites this Shri Krishna Ashtottar Shatnam Stotram regularly and reads it is proved that he is a councillor of Gods and he is Gandhharva. Even though he is always scared, that person has no fear anywhere in this world. He does not fall under the control of death, and salvation is attained by death, but knowing the method of rivet should read the Saptashati. The one who does not do is destroyed. All the good fortune, which is seen in women, is the blessing of this lesson, so this welfare psalm should always be recited.

  • It gives the desired offspring
  • If recited, all the obstacles in marriage will be eradicated
  • It brings the harmony between the couple.
  • It enhances the self esteem

Who recite Shri Krishna Ashtottar Shatnam Stotram:

The person desires to have male child should recite this Shri Krishna Ashtottar Shatnam Stotram regularly. Moreover the persons having obstacle in marriage and having stress due to the same must recite this.

For further knowledge and Shri Krishna Ashtottar Shatnam Stotram details please contact Astro Mantra.

श्रीकृष्णाष्टोत्तरशतनाम स्तोत्रम्/Shri Krishna Ashtottar Shatnam Stotram

श्रीगणेशाय नमः 

ॐ अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य ।

श्रीशेष ऋषिः ।

अनुष्टुप्-छन्दः ।

 श्रीकृष्णो देवता ।

 श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोत्तरशतनामजपे विनियोगः ।

श्रीशेष उवाच ।

ॐ श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।

वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।

चतुर्भुजात्तचक्रासिगदाशङ्खाम्बुजायुधः ॥ २॥

देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ।

यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३॥

पूतनाजीवितहरः शकटासुरभञ्जनः ।

नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः ॥ ४॥

नवनीतनवाहारी मुचुकुन्दप्रसादकः ।

षोडशस्त्रीसहस्रेशस्त्रिभङ्गो मधुराकृतिः ॥ ५॥

शुकवागमृताब्धीन्दुर्गोविन्दो गोविदाम्पतिः ।

वत्सपालनसञ्चारी धेनुकासुरभञ्जनः ॥ ६॥

तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ।

उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७॥

गोपीगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।

इलापतिः परंज्योतिर्यादवेन्द्रो यदूद्वहः ॥ ८॥

वनमाली पीतवासाः पारिजातापहारकः ।

गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९॥

अजो निरञ्जनः कामजनकः कञ्जलोचनः ।

मधुहा मथुरानाथो द्वारकानायको बली ॥ १०॥

वृन्दावनान्तसञ्चारी तुलसीदामभूषणः ।

स्यमन्तकमणेर्हर्ता नरनारायणात्मकः ॥ ११॥

कुब्जाकृष्णाम्बरधरो मायी परमपूरुषः ।

मुष्टिकासुरचाणूरमहायुद्धविशारदः ॥ १२॥

संसारवैरी कंसारिर्मुरारिर्नरकान्तकः ।

अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३॥

शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकृत ।

विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४॥

सत्यवाक् सत्यसङ्कल्पः सत्यभामारतो जयी ।

सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५॥

जगद्गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।

वृषभासुरविध्वंसी बाणासुर बलान्तकृत्  ॥ १६॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।

पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७॥

कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजः ।

दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशनः ॥ १८॥

नारायणः परम्ब्रह्म पन्नगाशनवाहनः ।

जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ १९॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः ।

सर्वतीर्थात्मकः सर्वग्रहरूपी परात्परः ॥ २०॥

इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् ।

कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा ।

कृष्णनामामृतं नाम परमानन्ददायकम् ॥ २२॥

अनुपद्रवदुःखघ्नं परमायुष्यवर्धनम्

दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३॥

पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् ।

पुत्रप्रदमपुत्राणामगतीनां गतिप्रदम् ॥ २४॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।

शिशूनां गोकुलानां च पुष्टिदं पुष्टिवर्धनम् ॥ २५॥

वातग्रहज्वरादीनां शमनं शान्तिमुक्तिदम् ।

समस्तकामदं सद्यः कोटिजन्माघनाशनम् ॥ २६॥

अन्ते कृष्णस्मरणदं भवतापभयापहम् ।

कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ।

नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ २७॥

इमं मन्त्रं महादेवि जपन्नेव दिवानिशम् ।

सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।

निर्विश्य भोगानन्तेऽपि कृष्णसायुज्यमाप्युनात् ॥ २९॥

॥ इति श्रीनारदपञ्चरात्रे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥