Shri Hanumat Stotra, श्री हनुमत स्तोत्र

Shri Hanumat Stotra/श्री हनुमत स्तोत्र

Shri Hanumat Stotra (श्री हनुमत स्तोत्र): Shri Hanumat Stotra is in Sanskrit. It is a beautiful creation of Param Poojya Shri Adi Shankar. It is a praise of God Hanuman. God Hanuman is always found chanting the name of God Rama. He gives us devotion. He gives us mukti. He has got tremendous power and he destroys the cruel people.

It is composed by Jagadguru Sri Adi Sankara Bhagavad Pada. Shri Hanumat with unswerving devotion towards Shri Rama is a humble devotee who is spurred on to great deeds because of his unshakeable faith in Rama. Kanchi Paramacharya once said Hanuman has both Intellect and also Physical Strength and hence by worshiping him one will be blessed with all the wealth i.e. Wisdom, Strength, Fame, Valour, Fearlessness, Health, Determination,  Articulativeness. The phala sruti of Shri Hanumat Stotra

“One, who recites Shri Hanumat Stotra of Hanuman, becomes a devotee of Sri Rama, after having enjoyed all objects for a long time in this world.”

The use of Shri Hanumat Stotra is done only after having a huge problem. The big problem is also eliminated by its chant and the entire crisis is destroyed and happiness and prosperity are attained. With the use of the source of Shri Hanumat Stotra, problems killer actions, machinations, tantra mantra, bondage and killing of the enemies caused by enemies are cool and all obstacles are ended.

Rambhakt Hanuman is such a god who is quickly pleased with a little worship and takes away all the sufferings of the devotees. In Shri Hanumat Stotra, one can have some of the measures that Bajrang Bali can be pleased with and can be sought from them.

It is compulsory to take special care of cleanliness and purity in the worship of Hanuman ji. Any kind of profanity is considered to be of the body, thoughts or mind, inexcusable. Do not allow any kind of bad or wrong idea in the mind, or any unpleasant thinking during worship. Do not neglect any woman other than your wife, nor do any kind of violence on the disabled, animals and children.

Shri Hanumat Stotra Benefits:

  • Shri Hanumat Stotra removes all the troubles and problems coming in the life. Moreover chanting Shri Hanumat Stotra enables a person to have mental peace.

Who are to recite Shri Hanumat Stotra:

  • The persons who are suffering from chronic diseases, falling ill time and again must recite Shri Hanumat Stotra.
  • For further information please contact Astro mantra.

श्री हनुमत स्तोत्र/Shri Hanumat Stotra

लांगूलमृष्टवियदम्बुधिमध्यमार्गमुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।

आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्रांगमैथिलीनयननन्दनमद्य वन्दे ।।1।।

मध्येनिशाचरमहाभयदुर्विषह्रां घोराद्भुतव्रतमियं यददश्चचार ।

पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ।।2।।

य: पादपंकजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागै: ।

प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेष विशेषतुष्ट्यै ।।3।।

ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् ।

लंकालकानिव घनानुदपाटयद्स्तं हेमसुंदरकपिं प्रणमामि पुष्ट्यै ।।4।।

घोषप्रतिध्वनितशैलगुहासहस्त्र सम्भ्रान्तनादितवलन्मृगनाथयूथम् ।

अक्षक्षयक्षणविलक्षितराक्षसेन्द्रमिन्द्रं कपीन्द्रप्रतनावलयस्य वन्दे ।।5।।

हेलाविलन्घितमहार्णवमप्यमन्दं घूर्णद्गदाविहतिविक्षतराक्षसेषु ।

स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ।।6।।

जम्भारिजित्प्रसभलम्भितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् ।

रौद्रावतारमपि रावणदीर्घदृष्टिसंकोचकारणमुदारहरिं भजामि ।।7।।

दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्चत्कोटीरचुम्बि निजबिम्बमुदीक्ष्य ह्रष्टम् ।

पश्यन्तमात्मभुजयंत्रणपिष्यमाणतत्कायशोणितनिपातमपेक्षि वक्ष: ।।8।।

अक्षप्रभृत्यमरविक्रमवीरनाशक्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् ।

निद्रापिताभ्रघनगर्जनघोरघोषै: संस्तम्भयन्तमभिनौमि दशास्यमूर्तिम् ।।9।।

आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण ।

दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरे: क्षितिभृत: पृतनाप्रधानम् ।।10।।

यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमान: ।

नक्तञ्चराधिपतिरोषहिरण्यरेता लंका दिधक्षुरपतत्तमहं वृणोमि ।।11।।

क्रन्दन्निशाचरकुलां ज्वलनावलीढै: साक्षाद्ग्रहैरिव बहि: परिदेवमानाम् ।

स्तब्धस्वपुच्छतटलग्नक्रपीटयोनिदंदह्रामाननगरीं परिगाहमानाम् ।।12।।

मूर्तैर्ग्रहासुभिरिव द्युपुरं व्रजद्भिव्र्योम्नि क्षणं परिगतं पतगैज्र्वलद्भि: ।

पीताम्बरं दधतमुच्छ्रितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ।।13।।

स्तम्भीभवत्स्वगुरुवालधिलग्नवहिन ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै ।

वन्दे यथोपरि पुरो दिवि दर्शयन्तमद्यैव रामविजयाजिकवैजयन्तीम् ।।14।।

रक्षश्चयैकचितकक्षकपूश्चितौ य: सीताशुचो निजविलोकनतो मृताया: ।

दाहं व्यधादिव तदन्त्यविधेयभूतं लांगगूलदत्तदहनेन मुदे स नोऽस्तु ।।15।।

आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितु: सरिदीश्वराय ।

न्यासं ददानमिव पावकमापतन्तमब्धौ प्रभञ्जनतनूजनुषं भजामि ।।16।।

रक्षस्स्वतृप्तिरुडशान्तिविशेषशोणमक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् ।

भास्वत्प्रभातरविभानुभरावभासं लंकाभयंकरममुं भगवन्तमीडे ।।17।।

तित्र्वोदधिं जनकजार्पितमाप्य चूडारत्नं रिपोरपि पुरं परमस्य दग्ध्वा ।

श्रीरामहर्षगलदश्र्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ।।18।।

य: प्राणवायुजनितो गिरिशस्य शांत: शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा ।

ह्रदयो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तम् ।।19।।

स्कन्धेऽधिवाह्रा जगदुत्तरगीतिरीत्या य: पार्वतीश्वरमतोषयदाशुतोषम् ।

तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ।।20।।

उमापते: कविपते: स्तुतिर्बाल्यविज्रम्भिता ।

हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ।।