Shri Ekdant Stotra, श्री एकदंत स्तोत्र

Shri Ekdant Stotra/श्री एकदंत स्तोत्र

Shri Ekdant Stotra (श्री एकदंत स्तोत्र): Ekdant is most powerful God who is called son of Mahadeva and Parvati. He worshipped at large scale in the India. Ekdant is the God of success, wisdom, prosperity, wealth, and health. He is also known as destroyer of all obstacles of his devotee. Ekdant is known from many names such as Ganpati, Gajanand, Mangalmurti, Vinayaka etc.

Shri Ekdant Stotra is the translation of the original Ganapati Stotra in Sanskrit which is created by Narad Muni. This translation is done by Sridhar Swami. These are 12 names of God Ganesh. Anybody reciting this Stotra daily for six months; then all his troubles, difficulties is vanished by the blessings of God Ekdant. If anybody recites this Stotra daily for a year then he becomes master of all siddhies.

There are various chants or stotra associated with Lord Ganesha like the Ganesh Maha Stotra, Ganesha Mool Stotra or Ganesha Beeja Stotra, the Shakti Vinayak Stotra, the Rinn harta Stotra, Trailokya Mohan Ganesha Stotra, and Haridra Ganesh Stotra etc. When you are wondering how to make Lord Ganesha happy, the Shri Ekdant Stotra will take you one step closer to your aim in life and always shower Lord Ganesha’s blessings upon you. The Vedic Scriptures say that chanting this Stotra 1,25,000 times in the proper way invokes Lord Ganesha to remove every obstacle between you and your well-being. Shri Ekdant Stotra combines devotion, gratitude and the power of Sanskrit articulation to help you achieve wealth, wisdom, good luck, prosperity and success in all your endeavors.

Shri Ekdant Stotra is one of the most effective prayers to Lord Ganesha. Shri Ekdant Stotra is taken from the Narada Purana. It eliminates all sorts of problems. Chanting Shri Ekdant Stotra daily frees a person from all kinds of impediments and destroys all sorrows. Sage Narada says that every person should bow his head and worship Lord Ganesha and ask for longevity and elimination of all problems. Lord Ganesha’s different names should be called out including Vakratund, Ekdant, Krishna Pingaksh, Gajvakra, Lambodar, Chata Vikat, Vighna Rajendra, Dhumravarna, Bhalchandra, Vinayak, Ganpati etc.

 Shri Ekdant Stotra Benefits:

These Stotra should be recited in all three time periods of the day. This frees a person from any sort of fear. Lord Ganesha’s worship fulfills all desires. A person looking for money becomes rich, a person looking for knowledge acquires it and a person looking for salvation attains it. It is believed that this Shri Ekdant Stotra starts providing results within six months. In one year, a person will surely receives auspicious results.

Who has to recite Shri Ekdant Stotra:

The persons wanted happiness in life and start a new venture should recite this Shri Ekdant Stotra as per the instruction given through Veda.

For further knowledge and Shri Ekdant Stotra details please contact Astro Mantra.

श्री एकदंत स्तोत्र/Shri Ekdant Stotra

महासुरं सुशांतं वै दृष्ट्वा विष्णुमुखा: सुरा: ।

भ्रग्वादयश्र्च मुनय एकदन्तं समाययु: ।।1।।

प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् ।

तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्र्वरम् ।।2।।

देवर्षय ऊचु:

सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् ।

अनादिमध्यांतविहीनमेकं तमेकदन्तं शरणं व्रजाम: ।।3।।

अनन्तचिद्रूपमयं गणेशं ह्मभेदभेदादिविहीनमाद्यम् ।

हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजाम: ।।4।।

विश्र्वादिभूतं ह्रदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् ।

सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजाम: ।।5।।

स्वबिम्बभावेन विलासयुक्तं बिंदुस्वरूपा रचिता स्वमाया ।

तस्या स्ववीर्य प्रददाति यो वै तमेकदन्तं शरणं व्रजाम: ।।6।।

त्वदीयवीर्येण समर्थभूता माया तया संरचितं च विश्र्वम् ।

नादत्मकं ह्मात्मतया प्रतीतं तमेकदन्तं शरणं व्रजाम: ।।7।।

त्वदीयसत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् ।

सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजाम: ।।8।।

ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वैतम् ।

आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजाम: ।।9।।

तदेव विश्र्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् ।

अनेकरूपं ह्मजमेकभूतं तमेकदन्तं शरणं व्रजाम: ।।10।।

ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् ।

सत्त्वात्म्कं श्र्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजाम: ।।11।।

तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव ।

तदेकरूपं कृपया तवापि तमेकदन्तं शरणं व्रजाम: ।।12।।

सम्प्रेरितं तच्य त्वया ह्रदिस्थं तथा सुसृष्टं जगदंशरूपम् ।

तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजाम: ।।13।।

जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव ।

तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजाम: ।।14।।

एवं च सृष्ट्वा प्रक्रतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् ।

बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजाम: ।।15।।

त्वदाज्ञया भांति ग्रहाश्र्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै ।

आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजाम: ।।16।।

त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णु: ।

त्वदाज्ञया संहरते हरोऽपि तमेकदन्तं शरणं व्रजाम: ।।17।।

यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽऽप: प्रवहन्ति नद्य: ।

सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजाम: ।।18।।

यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् ।

यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजाम: ।।19।।

यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहकरश्र्च काल: ।

यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजाम: ।।20।।

यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थ: ।

यदाज्ञया वै सचराचरं च तमेकदन्तं शरणं व्रजाम: ।।21।।

सर्वान्तरे संस्थिततेकगूढं यदाज्ञया सर्वमिदं विभाति ।

अनन्तरूपं ह्रदि बोधकं वै तमेकदन्तं शरणं व्रजाम: ।।22।।

यं योगिनो योगबलेन साध्यं कुर्वन्ति तं क: स्तवनेन नौति ।

अत: प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजाम: ।।23।।

ग्रत्सप्तद उवाच

एवं स्तुत्वा च प्रह्लादं देवा: समुनयश्र्च वै ।

तूष्णींभावं प्रपद्येव ननृतुर्हर्षसंयुता: ।।24।।

स तानुवाच प्रोतात्मा ह्मेकदंत: स्तवेन वै ।

जगाद तान्महाभागान्देवर्षीन्भक्तवत्सल: ।।25।।

एकदंत उवाच

प्रसन्नोस्मि च स्तोत्रेण सुरा: सर्षिगणा: किल ।

वृणुतां वरदोऽहं वो दास्यामि मनसीप्सितम् ।।26।।

भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम ।

भविष्यति न संदेह: सर्वसिद्धिप्रदायकम् ।।27।।

यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठत: ।

पुत्रपौत्रादिकं सर्वं लभते धनधान्यकम् ।।28।।

गजाश्र्वादिकमत्म्यन्तं राज्यभोगं लभेद्ध्रुवम् ।

भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ।।29।।

मारणोंचटनादीनि राज्यबंधादिकं च यत् ।

पठतां श्रृण्वतां न्रणां भवेच्च बंधहीनता ।।30।।

एकविंशतिवारं च श्लोकाच्श्रैवैकविंशतिम् ।

पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ।।31।।

न तस्य दुर्लभं किंचित्त्रिषु लोकेशु वै भवेत् ।

असाध्यं साधयेन्मत्र्य: सर्वत्र विजयी भवेत् ।।32।।

नित्यं य: पठेत स्तोत्रं ब्रह्मभूत: स वै नर: ।

तस्य दर्शनत: सर्वे देवा: पूता भवन्ति वै ।।33।।

एवं तस्य वच: श्रुत्वा प्रह्रष्टा देवतर्षय: ।

ऊचु: करपुटा: सर्वे भक्तियुक्ता गजाननम् ।।34।।