Shivram Ashtakam, शिवराम अष्टकम्

शिवराम अष्टकम् | Shivram Ashtakam

Shivram Ashtakam| शिवराम अष्टकम्

शिव हरे शिव राम सखे प्रभो त्रिविधतापनिवारण हे विभो ॥

अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम ॥१॥

कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते ॥

शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम ॥२॥

स्वजनरञ्जन मङ्गळमन्दिरं भजति तं पुरुषं परमं पदम ॥

भवति तस्य सुखं परमाद्भुतं शिव हरे विजयं कुरु मे वरम ॥३॥

जय युधिष्ठिरवल्लभ भूपते जय जयार्जितपुण्यपयोनिधे ॥

जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम ॥४॥

भवविभोचन माधव मापते सुकविमानसहंस शिवारते ॥

जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम ॥५॥

अवनिमण्डलमङ्गळ मापते जलदसुन्दर राम रमापते ॥

निगमकीर्तिगुणार्णव गोपते शिव हरे विजयं कुरु मे वरम ॥ ६॥

पतितपावननाममयी लता तव यशो विमलं परिगीयते ॥

तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम ॥ ७॥

अमरतापरदेव रमापते विजयतस्तव नाम धनोपमा ॥

मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम ॥ ८॥

हनुमतः प्रिय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो ॥

मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम ॥ ९॥

नरहरेति परं जनसुन्दरं पठति यः शिवरामकृतस्तवम ॥

विशति रामरमाचरणांबुजे शिव हरे विजयं कुरु मे वरम ॥१०॥

प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ॥

विजयो जायते तस्य विष्णुसान्निध्यमाप्नुयात ॥११॥

 इति श्रीरामानन्दविरचितं शिवरामस्तोत्रं संपूर्णम ॥