Shiv Apradh Kshamapan St, शिव अपराध क्षमापन स्तोत्र

Shiv Apradh Kshamapan Stotra/शिव अपराध क्षमापन स्तोत्र

Shiv Apradh Kshamapan Stotra (शिव अपराध क्षमापन स्तोत्र): Shiv Apradh Kshamapan Stotra is composed by the Adi Shankaracharya. Apocalypse is written for forgiveness in the worship of God Shiva ji. Shiv Apradh Kshamapan Stotra is recited for the forgiveness of the mistakes done during the Pooja and adoration of Lord Shiva. There is no such divine this Stotra of God Shiva like Shiva Apradh Kshamapan Stotra. It aligns a Sadhak with the divine and unfailing grace of Goddess Durga. One should always practice Shiv Apradh Kshamapan Stotra after worshipping the Lord Shiva. The Sadhak, who practices Shiv Apradh Kshamapan Stotra, feels difference in the quality of their lives.

In Shiv Stotra people ask Lord Shiva to forgive all the sins that he has committed with hands or feet, with words or body, with ears or eyes, with mind or heart; they also say that forgive their sins, those past and those that are yet to come. People confess their sins they did time to time during their life time one by one and ask for the mercy which lord Shiva pardons.

This Stotra was composed by Shri Adi Shankaracharya. This Stotra recitation makes Lord Shiva happy. Lord Shiva is the destroyer among the trinity and is worshipped as their main deity by millions of Hindus. The holy word chant to worship him is made of five letters and is popularly called Panchakshara- “Na Ma Si Va ya”. In this popular  Stotra each of these letters is considered as him and he is praised for his great qualities.

Shiv Apradh Kshamapan Stotra Benefits:

  • Shiva can help to get rid of every problem that a person goes through. In this season of “Saawan”, the effects of praying Shiv Apradh Kshamapan Stotra to Shiva are amplified. Shiv Apradh Kshamapan Stotra provides your blessings of Lord Shiva.

Who has to recite this Shiv Apradh Kshamapan Stotra:

  • The persons terminally ill and not getting any solution must recite Shiv Apradh Kshamapan Stotra while performing Aparadh Kshamapan Stotra.
  • For further details please consult Astro Mantra.

शिव अपराध क्षमापन स्तोत्र/Shiv Apradh Kshamapan Stotra

आदौ कर्मप्रसंगत् कलयति कलुषं मातृकुक्षौ स्थितं मां विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदा: ।

यघद्वै तत्र दुखं व्यथयति नितरां शक्यते केन वक्तुं क्षन्तव्यो मेऽपराध: शिव शिव शिव भो श्रीमहादेव शम्भो ।।1।।

बाल्ये दुखातिरेको मललुलितवपु: स्तन्यपाने पिपासा नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिता जन्तवो मां तुदन्ति ।

नानारोगादिदुखाद्रुदनपरवश: शंकरं न स्मरामि। क्षन्तव्यो. ।।2।।

प्रौढोऽहं यौवनस्थो विषयविषधरै: पंचभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतिस्वादसौख्ये निषण्ण: ।

शैवीचिंताविहीनं मम ह्रदयमहो मानगर्वाधिरुढ़ं । क्षन्तव्यो. ।।3।।

वार्द्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापै: पापै रोगैर्व़ियोगैस्त्वनवसितवपु: प्रौढिहीनं च दीनम् ।

मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेध्र्यानशून्यं । क्षन्तव्यो. ।।4।।

नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्मार्गे सुसारे ।

नास्था धर्मे विचार: श्रवणमननयो: किं निदिध्यासितव्यं । क्षन्तव्यो. ।।5।।

स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाह्रतं गांतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खण्डबिल्वीदलानि ।

नानीता पदमाला सरसि विकसिता गंधपुष्पे त्वदर्थं । क्षन्तव्यो. ।।6।।

दुग्धैर्मध्वाज्ययुक्तैर्दधिसितसहितै: स्नापितं नैव लिंग नो लिप्तं चंदनाधै: कनकविरचितै: पूजितं न प्रसूनै: ।

धूपै: कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै: । क्षन्तव्यो. ।।7।।

ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रै: ।

नो तप्तं गांगतीरे व्रतजपनियमै रूद्रजाप्यैर्न वेदै: । क्षन्तव्यो. ।।8।।

स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरुपे पराख्ये ।

लिंगजे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि । क्षन्तव्यो. ।।9।।

नग्नो नि:संशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित् ।

उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं न स्मरामि । क्षन्तव्यो. ।।10।।

चन्द्रोद्भासितशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थवैश्वानरे ।

दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभि: ।।11।।

किं वानेन धनेन वाजिकरिभि: प्राप्तेन राज्येन किं किं वा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।

ज्ञात्वैतत्क्षणभंगुरं सपदि रे त्याज्यं मनो दूरत: स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ।।12।।

आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायान्ति गता: पुनर्न दिवसा: कालो जगद्भक्षक: ।

लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ।।13।।

करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वापराधम् ।

विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्ध श्रीमहादेव शम्भो ।।14।।