Pratah Smaranam, प्रात: स्मरणंं

Pratah Smaranam/प्रात: स्मरणंं

Pratah Smaranam (प्रात: स्मरणंं): Pratah Smaranam is a prayer composed by Sri Adi Shankaracharya consisting of three stanzas in which the mind (manas) speech (vak) and body (kaya) of the individual are sought to be dedicated to the supreme Spirit.

The first thoughts, words and actions of everyday exert a great influence on the life of the individual. If they are consecrated and made divine, they will pave the way for spiritual illumination. The prayer at dawn is profoundly significant in that the dawn is the outer symbol of the inner awakening. One who reads every morning this sacred triad of verses which is an ornament for all the three worlds will attain to the supreme state of liberation.

In these Pratah Smaranam, Shankar sets forth also the quintessence of Advaita-Vedanta. The ultimate Reality is Sachchidananda (existence-consciousness-bliss). It is true, that which is the reality of the three states of experience and is beyond them. These expressions, however, ought not to be taken literally as descriptive or definitive of Reality. Hence it is that Brahman is indicated by the negative way, as ‘not this’, ‘not this’. Brahman eludes categorisation; it is not within the limits of ideas and words. The so-called individual soul is non-different from it. The soul is not to be confused with the body mind complex.

The elements that constitute the world are but illusory appearances on the basic Reality, even as a shake, a garland, etc., are projections on a rope. As the sun of wisdom rises, these illusions disappear, and the goal of life is reached. Pratah Smaranam meritorious triad of verses, the ornament of the three words – he who reads at the time of dawn goes to the supreme goals.

Pratah Smaranam is the pahala-sruti (description of the fruit) of Pratah Smaranam Vedantic prayer. It is a eulogy of the prayer whose purpose is to consecrate the thoughts, words, and deeds of the individual so that the final goal may eventually be gained.

Pratah Smaranam Benefits (प्रात: स्मरणंं):

  • Pratah Smaranam makes the illusions disappear, makes the day very fresh and full of enthusiasm and passion.

Who has to chant this Pratah Smaranam (प्रात: स्मरणंं):

  • The persons who are not finding any freshness in life and desired to get the boon of the gods must recite Pratah Smaranam regularly.
  • For further information about Pratah Smaranam please contact Astro Mantra.

प्रात: स्मरणम्/Pratah Smaranam

प्रकीर्णस्तोत्राणि

(1) परब्रह्मण:

प्रात: स्मरामिह्रदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् ।

यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसंघ ।।1।।
प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण ।

यन्नेतिनेतिवचनैर्निगमा अवोचंस्तं देवदेवमजमच्युतमाहुरग्रयम् ।।2।।

प्रातर्नमामि तमस: परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।

यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिभासितं वै ।।3।।

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् ।

प्रात: काले पठेद्यस्तु स गच्छेत्परमं पद्म ।।4।।

(2) श्रीविष्णो:

प्रात: स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमब्जनाभम् ।

ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ।।1।।

प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंस: ।

नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ।।2।।

प्रातर्भजामि भजतामभयंकरं तं प्राक्सर्वजन्मकृतपापभयापहत्यै ।

यो ग्राहवक्त्रपतितांगघ्रिगजेन्द्रघोरशोकप्रणाशनकरो धृतशंखचक्र: ।।3।।

(3) श्रीरामस्य

प्रात: स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् ।

कर्णावलम्बिचलकुण्डलशोभिगंडं कर्णान्तदीर्घनयनं नयनाभिरामम् ।।1।।

प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: ।

यद्राजसंसदि विभज्य महेशचापं सीताकरग्रहणमंगलमाप सद्य: ।।2।।

प्रातर्नमामि रघुनाथपदारविन्दं वज्रांकुशादिशुभरेखि सुखावहं मे ।

योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्या: ।।3।।

प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहन्ति ।

यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्त्रहरिनामसमं जजाप ।।4।।

प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुजोत्पलसितेतररत्ननीलाम् ।

आमुक्तमौक्तिकविशेषविभूषणाढयां ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ।।5।।

य: श्लोकपंचकमिदं प्रयत: पठेद्धि नित्यं प्रभातसमये पुरुष: प्रबुद्ध: ।

श्रीरामकिंकरजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ।।6।।

(4)  श्रीशिवस्य

प्रात: स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमम्बिकेशम् ।

खट्वांगशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ।।1।।

प्रातर्नमामि गिरिशं गिरजार्द्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।

विश्वेश्वरं विजितविश्वमनोऽभिरामं संसाररोगहरमौषधमद्वितीयम् ।।2।।

प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरुषं महान्तम् ।

नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम् ।।3।।

प्रात: समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।

ते दुःखजातं बहुजन्मसञ्चितं हित्वा पदं यान्ति तदेव शम्भोः ।।4।।

(5) श्रीदेव्या:

चाञ्चल्यारुणलोचनाञ्चितकृपां चन्द्रार्कचूडामणिं चारुस्मेरमुखां चराचरजगत्संरक्षणीं सत्पदाम् ।

चञचच्चकनासिकाग्रविलसन्मुक्तामणीरञ्जितां श्रीशैलस्थलवासिनीं भवतीं श्रीमातरं भावये ।।1।।

कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिभालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।

लोलापांगतरंगितैरधिकृपासारैर्नतानन्दिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ।।2।।

(6) श्रीगणेशस्य

प्रात: स्मरामि गणनाथमनाथबन्धुं सिंदूरपूरपरिशोभितगंडयुग्मम् ।

उद्दण्डविघ्नपरिखण्डनचंडदण्डमाखण्डलादिसुरनायकवृन्दवन्द्दम् ।।1।।

प्रातर्नमामि चतुराननवन्द्दमानमिच्छानुकूलमखिलं च वरं ददानम् ।

तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय ।।2।।

प्रातर्भजाम्यभयदं खलु भक्तशोकदावानलं गणविभुं वरकुञ्जरास्यम् ।

अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य ।।3।।

श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।

प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान् ।।4।।

(7) श्रीसूर्यस्य

प्रात: स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।

सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ।।1।।

प्रातर्नमामि तरणिं तनुवांगमनोभिर्ब्रहोंद्रपूर्वकसुरैर्नुतमर्चितं च ।

वृष्टिप्रमोचन विनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मक च ।।2।।

प्रातर्भजामि सवितारमनन्तशक्ंति पापौघशत्रुभयरोगहरं परं च ।

तं सर्वलोककलनात्मककालमूर्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ।।3।।

श्लोकत्रयमिदं भानो: प्रात:काले पठेत्तु य: ।

स सर्वव्याधिनिर्मुक्त: परं सुखमवाप्नुयात् ।।4।।

(8) श्रीभगवतद्भक्तानाम्

प्रहलादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकभीष्मदाल्भ्यान् ।

रुक्मांडदार्जुनवसिष्ठविभीषणादीन् पुण्यानिमान् परमभागवतान् स्मरामि ।।9।।

वाल्मीकि: सनक: सनन्दनतरुव्र्यासो वसिष्ठो भृगुर्जाबालिर्जमदग्निकच्छजनको गर्गोऽगिंरा गौतम: ।

मान्धाता ऋतुपर्णवैन्यसगरा धन्यो दिलीपो नल: पुण्यो धर्मसुतो ययातिनहुषौ कुर्वन्तु नो मंगलम् ।।2।।