Parmeshwar Stutisaar Stotra, परमेश्वर स्तुतिसार स्तोत्र

Parmeshwar Stutisaar Stotra/परमेश्वर स्तुतिसार स्तोत्र

Parmeshwar Stutisaar Stotra (परमेश्वर स्तुतिसार स्तोत्र): Parmeshwar Stutisaar Stotra is a prayer to the God ultimate. In some stanza it addresses Lord Shiva and in another Lord Vishnu but what it aims is to address God who is beyond such limited descriptions. It is extremely musical and taken from Stotra Rathnavali.

In the Parmeshwar Stutisaar Stotra it is depicted by praying that Hey Lord of universe, O, Lord of good people, source of everything, you supreme one, you are the primeval God, Hey very holy one, O, father, take care of this sinner who lacks wisdom and strength, and help to cross this painful life which is difficult to cross.

It is also mentioned that Oh God who helps people to cross this life, please help us, we are troubled by this life. The people do not have good qualities, who is miserable, and possesses a very dirty mind, and who has base and egoistic personality, to cross this life though we are, far away from your protective and endowing glance.

Parmeshwar Stutisaar Stotra is normally recited at the end of reciting several Stotra or the end of singing several songs or at the end of an auspicious function. The devotee wishes auspiciousness to the Lord. Parmeshwar Stutisaar Stotra may also mean good wishes or wishes for a happy ending.

This hymn of praise is devoted to Lord Maheswara who is the inseparable companion of Uma who represents his Shakti. The non-difference between the Shakti and Shaktiman is given an anthropomorphic form in the half male half female Ardhanariswara in temples. These two otherwise called Parvati and Parameshwara by Kalidasa in his song of invocation in Raghuvamsa are rightly compared by him to that eternally inseparable pair the word and sense, vak and Artha, a truth which Katyayan, the grammarian states in his first varttika.

Parmeshwar Stutisaar Stotra Benefits:

  • This Parmeshwar Stutisaar Stotra provides success in life.
  • Parmeshwar Stutisaar Stotra gives the protection from evil effects.
  • This Stotra provides ample of scopes in life
  • Parmeshwar Stutisaar Stotra provides a personality to the seeker.

Who has to recite this Parmeshwar Stutisaar Stotra:

  • The person suffering from diseases, mental depression and having relation problems should recite Parmeshwar Stutisaar Stotra regularly as per the Vedic rules.
  • For further knowledge about Parmeshwar Stutisaar Stotra please contact Astro Mantra.

परमेश्वर स्तुतिसार स्तोत्र/Parmeshwar Stutisaar Stotra

त्वमेक: शुद्धोऽसि त्वयि निगमबाह्य मलमयं प्रपंचं पश्यन्ति भ्रमपरवशा: पापनिरता: ।

बहिस्तेभ्य: कृत्वा स्वपदशरणं मानय विभो गजेन्द्रे दृष्टं ते शरणद वदान्यं स्वपददम् ।।1।।

न सृष्टेस्ते हानिर्यदि हि कृपयातोऽवसि च मां त्वयानेके गुप्ता व्यसनमिति तेऽस्ति श्रुतिपथे ।

अतो मामुद्धर्तुं घटय मयि दृष्टिं सुविमलां न रिक्तां मे याच्ञां स्वजनरत कर्तुं भव हरे ।।2।।

कदाहं भो स्वामिन्नियतमनसा त्वां ह्रदि भजन्नभद्रे संसारे ह्रानवरतदु:खेऽतिविरस: ।

लभेयं तां शान्तिं परममुनिभिर्या ह्राधिगता दयां कृत्वा मे त्वं वितर परशान्तिं भवहर ।।3।।

विधाता चेद्विश्वं सृजति सृजतां मे शुभकृतिं विधुश्चेत्पाता मावतु जनिमृतेर्दु:खजलधे: ।

हर: संहर्ता संहरतु मम शोकं सजनकं यथाहं मुक्त: स्यां किमपि तु तथा ते विदधताम् ।।4।।

अहं ब्रह्मानन्दस्त्वमपि च तदाख्य: सुविदित स्ततोऽहं भिन्नो नो कथमपि भवत्त: श्रुतिदृशा ।

तथा चेदानीं त्वं त्वयि मम विभेदस्य जननीं स्वमायां संवार्य प्रभव मम भेदं निरसितुम् ।।5।।

कदाहं हे स्वामिञजनिमृतिमयं दुःखनिबिडं भवं हित्वा सत्येऽनवरतसुखे स्वात्मवपुषि ।

रमे तस्मिन्नित्यं निखिलमुनयो ब्रह्मरसिका रमन्ते यस्मिंस्ते कृतसकलकृत्या यतिवरा: ।।6।।

पठ्न्त्येके शास्त्रं निगममपरे तत्परतया यजन्त्यन्ये त्वां वै ददति च पदार्थांस्तव हितान् ।

अहं तु स्वामिंस्ते शरणमगमं संसृतिभयाधथा ते प्रीति: स्याद्धितकर तथा त्वं कुरु विभो ।।7।।

अहं ज्योतिर्नित्यो गगनमिव तृप्त: सुखमय: श्रुतौ सिद्धोऽद्वैत: कथमपि न भिन्नोऽस्मि विधुत: ।

इति ज्ञाते तत्वे भवति च पर: संसृतिलयादतस्तत्त्वज्ञानं मयि सुघटयेस्त्वं हि कृपया ।।8।।

अनादौ संसारे जनिमृतिमये दुःखितमना मुमुक्षु: संकश्चिद्भजति हि गुरुं ज्ञानपरमम् ।

ततो ज्ञात्वा यं वै तुदति न पुन: क्लेशनिवहैर्भजेऽहं तं देवं भवति च परो यस्य भजनात् ।।9।।

विवेको वैराग्यो न च शमदमाद्या: षडपरे मुमुक्षा मे नास्ति प्रभवति कथं ज्ञानममलम् ।

अत: संसाराब्धेस्तरणसरणिं मामुपदिशन् स्वबुद्धिं श्रौतीं मे वितर भगवंस्त्वं हि कृपया ।।10।।

कदाहं भो स्वामिन्निगममतिवेधं शिवमयं चिदानन्दं नित्यं श्रुतिह्रतपरिच्छेदनिवहम् ।

त्वमर्थाभिन्नं त्वामभिरम इहात्मन्यविरतं मनीषामेवं मे सफलय वदान्य स्वकृपया ।।11।।

यदर्थं सर्वं वै प्रियमसुधनादि प्रभवति स्वयं नान्यार्थो हि प्रिय इति च वेदे प्रविदितम् ।

स आत्मा सर्वेषां जनिमृतिमतां वेदगदितस्ततोऽहं तं वेधं सततममलं यामि शरणम् ।।12।।

मया त्यक्तं सर्वं कथमपि भवेत्स्वात्मनि मतिस्त्वदीया माया मां प्रति तु विपरीतं कृतवती ।

ततोऽहं किं कुर्यां न हि मम मति: क्वापि चरति दयां कृत्वा नाथ स्वपदशरणं देहि शिवदम् ।।13।।

नगा दैत्या: कीशा भवजलधिपारं हि गमितास्त्वया चान्ये स्वामिन्किमिति समयेऽस्मिञ्छयितवान् ।

न हेलां त्वं कुर्यास्त्वयि निहितसर्वे मयि विभो न हि त्वाहं हित्वा कमपि शरणं चान्यमगमम् ।।14।।

अनन्ताधा विज्ञा न गुणजलधेस्तेऽन्तमगमन्नत: पारं यायात्तव गुणगणानां कथमयम् ।

गृणन्यावद्धि त्वां जनिमृतिहरं याति परमां गतिं योगिप्राप्यामिति मनसि बुद्ध्वाहमनवम् ।।15।।